SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमेतः। ३०९ ॥ (१) ॥॥'नालं काण्डे मृणाले चनाली शाककलम्बके' (उ० ४।९५) इति साधुः ॥॥-शिनोति । 'शिञ् निशाने' इति च (हैमः ) ॥ (२) ॥*॥ कणति । 'कण शब्दे' (भ्वा० (खा० उ० अ०)। ('शिम्बा'। 'शिमिः' "शिम्बिः ' प० से.)। 'जमन्ताः ' (उ० १।११४)। बाहुलकाद्दीर्घः। इत्यपि-)-इति खामी ॥ (२) ॥॥ द्वे "शिम्बायाः' काण्यन्ते वा। 'काण्डो नालेऽधमे वर्ग द्रुस्कन्धेऽवसर शरे। 'छिमि' इति ख्यातायाः॥ संह श्लाघाम्बुपु स्तम्बे' इति हैमः ॥ (३) ॥*॥ अस्य गुच्छस्य त्रिषूत्तरे। ॥॥ त्रीणि 'तृणादिकाण्डस्य॥ त्रीति ॥ उत्तरे-बहुलीकृतान्ताः॥ पलालोऽस्त्री स निष्फलः। ऋद्धमावसितं धान्यम् पेति ॥ पलति, पल्यते, वा। 'पल गतौ' (भ्वा०प० से.)। रिति ॥ ऋध्यते स्म । 'ऋधु वृद्धौ' (दि. प० से.)। 'तमिविशिविडिमृणिकुलिकपिपलिपश्चिभ्यः कालन्' (उ० १-क्तः (३।२।१०२)। 'ऋद्धं संपन्नधान्ये च सुसमृद्धे तु वाच्य११८)-बाहुलकात्-इति मुकुटस्य प्रमादः । पलमलति | वत्' इति विश्वः ( मेदिनी) *॥ 'रिद्ध' संसिद्धम् । राधेः वा। 'अल भूषणादौ' (भ्वा०प० से.)। अण् ( ३।२।१)॥ (खा. प० उ०)-इति खामी। तत्र पृषोदरादिः (६।३।(9)॥॥ सः काण्डः ॥॥ एकम् 'धान्यरहितकाण्डस्य'॥ १०९)॥ (१)॥*॥ आवसीयते स्म । 'षोऽन्तकर्मणि' (दि. कडङ्गरो वुसं कीबे प० अ०)। क्तः (३।२।१०२) अवसानं प्राप्तम् , संपन्नं वा । केति ॥ गृणाति। 'गृ शब्दे' (त्रया०प० से.)। गिरति। रक्षार्थमाच्छादितं वा । तत्र आवस्यते स्म । 'वस आच्छादने' 'गृ निगरणे' (तु. प० से.) वा अच् (३।१।१३४)। कडस्य | (अ. आ० से.) "अवसितमृद्ध ज्ञातेऽपि (अवसानगते गरः। 'कडंगर-' (५।१।६९) इति निर्देशान्मुक् । यद्वा,-कडति।। च वाच्यलिङ्गं स्यात्) इति विश्वः (मेदिनी)॥ (२)*॥ द्वे 'कड मदे' (भ्वा० प० से.)। विप् (३।२।१७८) । कड् च 'मर्दनानन्तरमपनीततृणस्य बहुलीकरणयोग्यस्य तदनं च । कडङ्गं राति । 'रा दाने' (अ० प० अ०)। कः धान्यराशेः'॥ (३।२।३) ॥ 'कडङ्कर' इति हरदत्तपाठे कृञ् धातुः ॥ पूतं तु बहुलीकृतम् ॥२३॥ (१) ॥॥ वुसति। 'वुस उत्सर्गे'। (तु० प० से.)। 'इगुपध-' विति ॥ पूयते स्म। 'पूञ् पवने' (ज्या० उ० से.)। (३।१।१३५) इति कः (वुसं दन्त्यमिति धातुप्रदीपः)॥*॥ क्तः (३।२।१०२)। 'पूतं त्रिषु पवित्रे च शठिते बहुली'वृषवेषतुषारतोषाः' इति षभेदान्मूर्धन्यान्तमपि ॥ (२) कृते' इति विश्वः (मेदिनी)॥ (१) ॥॥ बहु मानं लाति । ॥१॥ द्वे 'पलालादिक्षोदस्य'॥ कः ( ३।२।३)। अबहुलं बहुलमकारि॥ (२)॥॥ द्वे 'राशीधान्यत्वचि पुमांस्तुषः ॥२२॥ कृतस्य' । (हैमे तु–'धान्यमावसितं रिद्धं तत्पूतं निर्वसीघेति ॥ धान्यस्य त्वक् ॥ (१) ॥*॥ तुष्यति । 'तुष कृतम्' इत्युक्तम् )॥ तुष्टौ (दि. प० अ०)। 'इगुपध- (३।१।१३५) इति माषादयः शमीधान्ये कः। 'तुषस्तु धान्यत्वचि विभीतके' इति हेमचन्द्रः ॥ (२) मेति ॥ 'माषो मुद्गो राजमाषः कुलत्थश्चणकस्तिलः । ॥४॥ द्वे 'तुषस्य॥ काकाण्डश्चीवर इति शमीधान्यगणः स्मृतः' इति रत्नकोषः ॥॥ शमीप्रभवं धान्यम् ॥ (१) ॥॥ एकम् 'माषादिशमीशूकोऽस्त्री श्लक्ष्णतीक्ष्णाने धान्यस्य॥ श्चिति ॥ श्यति । 'शो तनूकरणे' (दि. ५० अ०)। शूकधान्ये यवादयः। 'उलूकादयश्च' इति साधुः । (उ० ४।४१)। 'शूकोऽनु- विति ॥ शूकयुक्तं धान्यम् ॥ (१) ॥*॥ आदिना गोधूक्रोशशुङ्गयोः' इति विश्वः ॥ (१)॥*॥ लक्ष्णं कृशं च तत्तीक्ष्णं | मादिः । एकम् "यवादिशूकधान्यस्य' ॥ च तदनं च ॥ (२) ॥*॥ किंशारोरन्यः शूको निर्दिष्टः । शालयः कलमाद्याश्च षष्टिकाद्याश्च शूकधान्यशमीधान्यवेदार्थ वा पुनरुक्तः ॥*॥ द्वे "तीक्ष्णाग्र शेति ॥ शाड्यते । 'शा आप्लाव्ये' (भ्वा० आ० से.)। धान्यस्य॥ डलयोरैक्यम् । इन् (उ० ४।११८)। शाल्यते वा। 'शल शमी सिम्बा चलने' (भ्वा०प० से.) ण्यन्तः । 'अच इ.' (उ० ४शेति ॥ शाम्यति। 'शम उपशमे' (दि. ५० से.)। १३९)। 'शालिस्तु गन्धोलौ कलमादिषु' इति हैमः॥ (१) अच् ( ३।३।१३४)। गौरादिः (४।१।४१)। 'शमी सक्तु- *॥ षष्टिकाः षष्टिरात्रेण पच्यन्ते' (५।११९०)॥ एकम् फलायां च शिम्बिकायां च वल्गुलौ' (इति मेदिनी)॥ (१)| 'शाल्यादीनाम्॥ ॥ ॥ समति । 'षम वैक्लव्ये' (भ्वा० प० से.)। 'उल्बादयश्च' १-'राजार्थम्' इति पाठ आसीत्, परंतु स्वामिग्रन्थे हैम१-सहो बलम् ॥ | व्याख्यायां च दृष्ट्वा अनुकूलत्वाच धृतः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy