SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ३१० अमरकोषः। [द्वितीयं काण्डम् पुंस्यमी ॥२४॥ प्रोक्तम्' इति क्लीबकाण्डे रत्नकोषः। 'न स्त्री तितउ चालनी प्विति ॥ अमी-माषाद्याः॥ इति त्रिकाण्डशेषः ॥ (२)॥*॥ढे 'चालन्याः ॥ तृणधान्यानि नीवाराः स्यूतप्रसेवी त्रिति ॥ तृणानीव धान्यानि। अकृष्टोत्पन्नत्वात् ॥ (१) स्य्विति ॥ सीव्यते स्म । 'षिषु तन्तुसंताने' (दि. ॥*॥ नि वियन्ते । 'वृञ् वरणे' (स्वा० उ० से.) 'नौ व प० से.)। क्तः (३।३।१०२)। 'च्छोः -' (६।४।१९) धान्ये' (३।३।४८) इति घञ् । 'उपसर्गस्य- (६।३।१२२) इत्यूट ॥*॥-'स्योनप्रसेवी'-इति मुकुटः । तत्रोणादिको नः। इति दीर्घः। 'स्यान्नीवारो वणिजके वास्तव्येऽपि च दृश्यते' | 'स्योनस्यूतप्रसेवकाः' इति रभसः ॥ (१) ॥॥ प्रसीव्यते। इति विश्वः ॥ (२) ॥*॥ बहुवचनेन श्यामाकादिग्रहः ॥॥ 'अकर्तरि च-' (३।३।१९) इति घन् । 'प्रसेवस्तु वीणाङ्गस्यूद्वे 'तृणधान्यानाम् ॥ तयोईतो' इति हैमचन्द्रः ॥ (२) ॥॥ द्वे 'वस्त्रशणादिस्त्री गवेधुर्गवेधुका। निर्मितस्य 'थैला' इति ख्यातस्य ॥ स्त्रीति ॥ गवा जलेन तत्र वा एधते । “एध वृद्धौ' | कण्डोलपिटौ (भ्वा० आ० से.)। मृगय्वादित्वात् (उ० ११३७ ) कुः ॥ केति ॥ कण्ड्यते । 'कडि भेदने' (चु०प० से.) । (१) ॥*॥ खार्थे कन् (ज्ञापि० ५।४।५)।-गवे गवार्थ 'पंटिकडिकण्डिभ्य ओलच्' (उ० १।६६)॥ (१) ॥१॥ दीयते रक्ष्यतेऽसौ । 'देङ् रक्षणे' (भ्वा० आ० अ०)। मृग- | पिटति । 'पिट शब्दसंख्यानयोः' (भ्वा०प० से.) । कर्मवादित्वात् (उ० ११३७) कुः । नरुक्तो दकारस्य डः । 'तत्पुरुषे कर्तरि 'इगुपध-' (३।१।१३५) इति कः ॥*॥ कुनि ( उ० कृति- (६।३।१३) इत्यलुक् । 'गवेड:'-इत्याह मुकुटः | २।३२) 'पिटकः' अपि ॥*-'पिण्डः ' इति खामी। ॥*॥ द्वे 'मुन्यन्नविशेषस्य' ॥ तत्र पिण्ड्यते। 'पिडि संघाते' (भ्वा० आ० से.) कर्मणि अयोग्रो मुसलोऽस्त्री स्यात् घञ् (३।३।१९)। 'पिण्डो बोले बले सान्द्रे देहागारक देशयोः। देहमात्रे निवापे च गोलसिहकयोरपि । ओण्ड. अयविति ॥ अयोऽग्रेऽस्य ॥ (१) ॥*॥ मुस्यति, अनेन पुष्पे च पुंसि स्यात् क्लीबमाजीवनायसोः । पिण्डी च पिण्डवा। 'मुस खण्डने' (दि. प० से.)। 'वृषादिभ्यश्च' (उ० तगरेऽलाबखर्जरभेदयोः' ( इति मेदिनी) (२) द्वे ११०६) इति कलच् । 'मुसलं स्यादयोग्रे च पुनपुंसकयोः सरिता स्त्रियाम् । तालमूल्यामाखुपीगृहगोधिकयोरपि' इति विश्व कटकिलिञ्जको ॥२६॥ मेदिन्यौ ॥ (२)॥॥ द्वे 'मुसलस्य' ॥ केति ॥ कटति । 'कटे वर्षादौ' (भ्वा० प० से.)। अच् उदूखलमुलूख लम् ॥२५॥ (३।१।१३४)। 'कटः श्रीगो द्वयोः पुंसि किलिजेऽतिशये उद्विति ॥ ऊर्वच तत् खं च। ऊर्ध्वखं लाति । 'आतो- शवे। समये गजगप्डेऽपि पिप्पल्यां तु कटी मता' (इति ऽनुप-(३।२।४) इति कः । पृषोदरा दिः (६।३।१०९)। मेदिनी ) ॥ (१)॥*॥ किल्यतेऽनेन । “किल श्वैत्यक्रीडनयोः' 'उदखलं गुग्गुलौ स्यादुलूखलेऽपि न द्वयोः' (इति मेदिनी)। (तु. प० से.)। 'इगुपधात् कित्' (उ० ४।१२०) इतीन् । (२) ॥*॥ द्वे 'उलूखलस्य' ॥ वेत्रवीरणा दिः । किलेर्जातः । जनेः 'पञ्चम्यामजाती' (३।२।. प्रस्फोटनं शूर्पमस्त्री ९८) इति डः । पृषोदरादिः (६।३।१०९)।-'तत्पुरुषे प्रेति ॥ प्रस्फोट्यतेऽनेन । 'स्फुट विकसने' (भ्वा० आ. कृति-' (६।३।१४) इति (द्वितीयायाः) अलुक्-इति से०)। करणे त्युद ( ३।३।११७)॥ (१) ॥*॥ शूर्पयति, मुकुटः। तन्न । कृयोगे षष्ठ्या विशेष विधानात् ॥ (२) ॥१॥ शूर्प्यतेऽनेन वा । 'शूर्प माने' (चु. प० से.)। अच् (३।१। द्वे 'वंशादिविकारस्य॥ १३४)। 'पुंसि-' (३।३।११८) इति घो वा । 'शुभशतकिंशारुशूर्पाशुकम्' इति शभेदात्तालव्यादिः ॥*॥ 'सूर्पे च' सेति ॥ 'समानौ' इति पूर्वेषु विष्वप्यन्वेति ॥ इति पाठाद्दन्त्यादिरपि ॥ (२)॥*॥द्वे 'शूर्पस्य॥ रसवत्यां तु पाकस्थानमहानसे। चालनी तितउः पुमान् । रेति ॥ रसाः सन्त्यस्याम् । मतुप् (५।२।९५)॥ (१) चेति ॥ चाल्यते, अनया वा। 'चल गतौ' (भ्वा० प०॥॥ पाकस्य स्थानम् ॥ (२) ॥*॥ महच तदनश्च-( अनसे०)। ण्यन्तः। ल्युट (३।३।११३, ११७)। 'क्षुद्रच्छिद्र- सोपकरणं लक्ष्यते ।) 'अनोइमायः-' (५।४।९४ ) इत्यादिना शतोपेतं चालनं तितउः स्मृतः' इति कात्यः ॥ (१)॥*॥ द्वे तनोति, तन्यते वा। अनेन वा। 'तनु विस्तारे' (त० उ० | १-उज्ज्वलदत्तादिग्रन्थे तु 'कपिगण्डिकटिपतिभ्य ओलच्' इत्यानु से.)। 'तनोतेर्ड उः सन्वच्च' (उ० ५/५२)। 'चालनं तितउ पूर्वी दृश्यते । तस्मादाहुलकादोलन् । समानौ
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy