SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमेतः । टच् ।-महदनोऽस्य-इति खामी । तन्न। 'अनोश्मायः-' भक्षाः' (४।२।१६) इत्यण् । कान्दवं पण्यमस्य । ठक् (४. (५।४।९४) इति तत्पुरुषसमासान्तोपन्यासविरोधात् ॥ (३) ४१५१) । (२) ॥॥ भक्षं करोति। 'कर्मण्यण' (३।२।१) ॥॥ त्रीणि 'पाकस्थानस्य' ॥ ॥ (३)॥॥ त्रीणि 'भक्ष्यकारस्य॥ पौरोगवस्तदध्यक्षः इमे त्रिषु ॥२८॥ पाविति ॥ पुरः पूजिता गौभूमिः। पुरोगवी। 'गोरत इम इति ॥ इमे पौरोगवादयः॥ द्धित- (५।४।९२) इति टच् । तस्या अयम् । 'तस्येदम्' (४।- अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका । ३.१२१) इत्यण् । यद्वा,-पुरः प्रथमं याच्यवस्तुषु गोर्नेत्रमस्य । अश्मेति ॥ अश्मनोऽप्यन्तोऽत्र । शकन्ध्वादिः (वा. ६. पुरोगुः । 'गोत्रियोः- (१।२।४८)। ततः प्रज्ञाद्यण् (५।४- १९४)। 'अश्मन्तमशुभे चुलयां मरणेऽनवधावपि । क्षेत्रेऽपि' ३८)॥ (१) ॥*॥ तस्याध्यक्षः ॥ (२)॥*॥ द्वे 'महानसा-इति विश्वः ( मेदिनी)॥* 'अस्वन्तः ' इति धिकृतस्य। नामन्तोऽत्र ॥ (१) ॥॥ उद् धीयतेऽत्र 'धाञः' (जु० उ० सूपकारास्तु बल्लवाः॥२७॥ अ०) ल्युद (३।३।११७)। "उद्धानमुद्गते वाच्यलिङ्गं चुलयां आरालिका आन्धसिकाः सूदा औदनिका गुणाः। नपुंसकम्' इति विश्वः (मेदिनी) ॥*॥ "उद्ध्मानम्' इति खिति ॥ शोभना आपोऽस्मिन् । 'ऋक्पूर-' (५।४।७४) | पाठे तु-उद्धमायतेऽत्र । 'ध्मा शब्दादौ' (भ्वा०प०अ०)। इत्यः । 'कुसुयुभ्यश्च' इत्यपोऽत ऊत् । सवति रसान् । 'घु ल्युट ( ३।३।११७) ॥ (२) ॥*॥ अधिश्रीयतेऽत्र । 'श्री प्रसवादों (भ्वा० प० से.)। 'सुशृभ्यां निच्च' (उ० ३।२६) पाके' (ऋया. उ० अ०)। अधिकरणे ल्युट (३।३।११७)। इति पो दीर्घश्च ।-'युकुसूनां किच-इत्यपाणिनीयम् । सूपं | डीप् (४।१।१५) ॥ (३) ॥*॥ चुलयतेऽत्र। 'चुल्ल भावकरोति । 'कर्मण्यण' ( १) (१) वलनमा 'वळ करणे' (भ्वा०प० से.)। इन् (उ० ४।११८)। 'चुद्यतेऽत्रासंवरणे' (भ्वा० आ० से.) । 'वल्लिः' सौत्रो वा प्रीतौ । लि. मोत्रो वा पीती निरिति वा' । 'चुद प्रेरणे' (चु०प० से.)। बाहुलकालिक । भावे घञ् (३।३।१८) । वल्लोऽस्यास्ति । 'अन्येभ्योऽपि- 'कृदिकारात्-' (ग० ४।१।४५) इति वा ठीष् ॥ (४) ॥१॥ (वा०५।११०९) इति वः । वलं वाति । 'आतोऽनप- अन्त्यतेऽत्र । 'अति बन्धने' (भ्वा० आ० से.) । ण्वल (३॥२॥३) इति कः । 'बलुवः सूपकारे स्याद्भीमसेने च गोद- (३।३।१०९) । 'अन्तिकं निकटे वाच्यलिङ्गं स्त्री शातलौषधी। हि' इति विश्वः ॥ (२)॥*॥ अरालं. कुटिलं चरन्ति । 'चरेति' चुल्लयां ज्येष्ठभगिन्यां च नाव्योक्तो कीर्यतेऽन्तिका' (इति (1४1८) इति ठक् ॥ (३) ॥*॥ अन्धो भक्तं शिल्पं येषाम् । मेदिनी)॥ (५) ॥*॥ पञ्च 'चुल्या '॥ 'शिल्पम्' (४।४।५५) इति ठक् ॥ (४) ॥॥ सूदन्ति छागा- अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि ॥२९॥ दीन् । 'पूद हिंसायाम्' (चु० उ० से०)। अच् (३।१।- सत्यपि १३४)। कः (३.११३५)मा 'सूदस्तु कथितः सूपकारे च व्यञ्जनान्तरे' इति विश्व-मेदिन्यौ ॥ (५) ॥॥ ओदनं ___ अङ्गेति ॥ अङ्गारा धीयन्तेऽस्याम् । धामः (जु० उ० अ०) शिल्पं येषाम् । 'शिल्पम्' (४।४।५५) इति ठक् ॥ (६)॥*॥ ल्युट ( ३।३।११६)। 'टिड्डा- (४।१।१५) इति ठीप । गुणयते । 'गुण निमन्त्रणे' (चु० उ० से.) अदन्तः। अच् | १ कन् (ज्ञापि० ५।४।५)॥ (१)॥॥ अङ्गाराणां शक्टी॥ (२) (३।१।१३४)। 'गुणो मौामप्रधाने रूपादौ सूद इन्द्रिये । ॥*॥ हसति । 'हसे हसने' (भ्वा०प० से.)। 'लटः शतृत्यागे शौर्यादिसंध्यादिसत्त्वाद्यावृत्तिरजुषु । शुक्लादावपि (३।२।१२४)। 'शपश्यनोः- (1१।८१) इति नुम् । 'हसबुद्ध्यां च' (इति मेदिनी)॥ (७) ॥ सप्त 'पाककर्तुः' न्त्यङ्गारधान्यां च मल्लिकाशाकिनीभिदोः' इति विश्वः ॥ (३) आद्यद्वयं व्यञ्जनकारस्य-इति खामी ॥ ॥ॐ॥ ‘कृत्यल्युटः- (३।३।११३) इति ल्युट् । 'टिड्डा (४।१।१५) इति छीप् ॥ (४) ॥१॥ चत्वारि 'अङ्गारआपूपिकः कान्दविको भक्षकारः शकट्या:' 'बोरसी' इति ख्यातायाः ॥ आप्विति ॥ अपूपाः पण्यमस्य । 'तदस्य पण्यम्' (४/ अथ न स्त्री स्यादङ्गारः ४५१) इति ठक् ॥ (१) ॥*॥ कन्दी संस्कृतम् । 'संस्कृतं । अथेति ॥ अङ्गति । 'अगि गतौ' (भ्वा०प० से.)। १-इदं च 'अत उत्' इत्यन्तमसंगतम् । न पूजनात्' (41- 'अङ्गिमदिमन्दिभ्य आरन्' (उ०३।१३४)। अङ्गमियति वा। ४।६९) इत्यनेन समासान्तनिषेधस्य दुर्वारत्वात् । 'कुसुयुभ्यश्च । 'ऋ गतौ' (जु०प० अ०)। 'कर्मण्यण' (३।२।१)। अंजारइति वार्तिकस्यापि भाष्यादावभावात् निर्मूलत्वात् । अत एवैतज्जनकेनापि सिद्धान्तकौमुद्यां हलन्तनपुंसकप्रकरणे 'स्वप'शब्द उदा- १-सच साग्निनिरग्निश्च । तत्र साग्नौ यथा-'अङ्गारचुम्बितमिव हृतः ॥ २-'चरति' इत्यत्र 'तेन' इत्यनुवृत्तेः सर्वसंमतत्वेन व्यथमानमास्ते' इति । निरग्नौ यथा-'कलङ्कस्तत्रत्यो ब्रजति मलिनाचिन्त्यमेतत् ॥ ङ्गारतुलनाम्' इत्यादिप्रयोगः-इति मुकुटः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy