SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [तृतीयं काण्डम् विपर्यासे विस्तरे च प्रपञ्चः बले जातम् । 'सप्तम्यां जनेर्डः' (३।२।९७) । 'बलजं प्रपञ्च्यते। 'पचि व्यक्तीकरणे' (भ्वा० आ० से.)। पचा- गोपुरे क्षेत्रे सस्यसंगरयोरपि । बलजा वरयोषायां यूथ्याम्' द्यच् (३।१।१३४)। 'प्रपञ्चः संचयेऽपि स्याद्विस्तरे च प्रता- (इति मेदिनी)॥ रणे' (इति मेदिनी)॥ समक्ष्मांशे रणेऽप्याजिः पावके शुचिः ॥ अजन्त्यस्याम् । 'अज गतौ' (भ्वा०प० से.) । 'अज्यमास्यमात्ये चात्युपधे पुंसि मेध्ये सिते त्रिषु। | तिभ्यां च' (उ० ४।१३१) इतीण् । 'अथाजिः स्त्री समभूमी शोचत्यनेन । 'शुच शोके' (भ्वा०प० से.)। 'इगुपधात् महादति मेदिनी ॥ कित्' (उ० ४।१२०) इतीन् । 'शुचिर्तीष्माग्निशृङ्गारेष्वाषाढे शुद्धमन्त्रिणि । ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहते त्रिषु' (इति प्रजा स्यात्संततौ जने । मेदिनी)। उपधामुत्कोचमतिकान्तेऽमात्ये ॥ प्रजायते । 'उपसर्गे च संज्ञायाम्' (३।२।९९) इति अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् २९ . जनेर्डः ॥ रोचते। 'रुच दीप्तावभिप्रीती च' (भ्वा० आ० से अली शङ्खशशाङ्कौ च । सिर हतीनीति अप्सु जायते । 'सप्तम्याम्-' (३।२।९७) इति डः। शोभायामभिध्वजाभिलाषयोः' (इति मेदिनी)॥ | "अलोऽस्त्री शङ्के, ना निचुले धन्वन्तरौ च हिमकिरणे । इति चान्ताः॥ क्लीबं पद्मे (इति मेदिनी)॥ केकिताावहिभुजी स्वके नित्ये निजं त्रिषु ॥ ३२ ॥ अहिं भुते । 'भुज पालनाभ्यवहारयोः' (रु० उ० अ०)|| नि जायते । 'उपसर्गे च-' (३।२।९९) इति डः ॥ क्विप् ( ३।२।७८)॥ इति जान्ताः ॥ दन्तविप्राण्डजा द्विजाः।। पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः। द्विर्जायते । 'अन्येष्वपि-' (३।२।१०१) इति डः । क्षेत्रं जानाति । 'ज्ञा अवबोधने' (ज्या०प० अ०)। 'द्विजः स्याद्राह्मणक्षत्रवैश्यदन्ताण्डजेषु ना। द्विजा भाऱ्या 'आतोऽनुप-' (३।२।३) इति कः॥ हरेणी च' (इति मेदिनी)॥ अजा विष्णुहरच्छागाः संज्ञा स्याच्चेतना नामहस्ताद्यैश्चार्थसूचना ॥३३॥ न जायते । पूर्ववत् (३।२।१०२) डः। अजति वा। संज्ञानम् । 'आतश्चोप-' (३।३।१०६) इत्यङ् । 'संशा 'बहुलं तणि' (वा० २।४।५४) इति जी न। पचाद्यच् । (३।११. नामनि गायत्र्यां चेतनारवियोषितोः। अर्थस्य सूचनायां च १३४)। "अजो हरौ हरे कामे विधौ छागे रघोः सुते' हस्ताद्यैरपि योषिति' (इति मेदिनी)॥ इति विश्वः॥ इति जान्ताः ॥ गोप्टाध्वनिवहा वजाः ॥३०॥ काकेभगण्डौ करटौ व्रजात, आस्मन् वा । 'बज गता' (भ्वा० ५० स०)। 'क' इति रटति । 'रट शब्दे' (भ्वा०प० से.)। पचापचाद्यच । 'गोचरसंचर-' (३।३।११९) इति वा साधुः ॥ द्यच (३।१।१३४)। 'करटो गजगण्डे स्यात्कुसुम्भ निन्यधर्मराजौ जिनयमो जीवने । एकादशाहादिश्राद्धे दुर्दुरूढेऽपि वायसे । करटो धर्मेण राजति । अच् (३।१।१३४) । धर्मस्य राजा । वाद्यभेदे' (इति मेदिनी)॥ धर्मश्चासी राजा च इति वा । 'राजाहःसखिभ्यष्टच' (५।४।९१)। 'धर्मराजो यमे बुद्धे युधिष्ठिरनृपे पुमान्' (इति गजगण्डकटी कटौ। मेदिनी)॥ कटति । 'कटे वर्षावरणयोः' (भ्वा०प० से.)। पचाद्यच् कुञ्जो दन्तेऽपि न खियाम (३।१।१३४) । "कट: श्रोणी क्रियाकारे कलिजेऽतिशये को जायते । 'सप्तम्यां जनेर्डः' (३।२।९७)। पृषोदरादिः शवे। समये गजगण्डेऽपि पिप्पल्यां च कटी मता' इति विश्वः । 'कटः श्रोणी द्वयोः पुंसि कलिजेऽतिशये शवे' (इति (६।३।१०९)। यत्तु-कुञ्जन्त्यत्र । 'कुजि अव्यक्ते शब्दे'। 'हलश्च' (३।३।१२१) । इति घञ्-इत्याह । तन्न । 'कुजि' मेदिनी)॥ धातोरप्रसिद्धत्वात् । 'गुजि'धातोर्दर्शनात् । 'कुञोऽस्त्रियां | शिपिविष्टस्तु खलती दुश्चर्मणि महेश्वरे ॥ ३४॥ निकुञ्जऽपि हनौ दन्तेऽपि दन्तिनाम्' (इति मेदिनी)॥ शिपिषु रश्मिषु पशुषु वा विष्टः। शिपिविष्टः शिवः बलजे क्षेत्रपूारे बलजा वल्गुदर्शना ॥३१॥ | शौरिर्पश्चर्मा खलतिस्तथा ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy