SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४०३ - देवशिल्पिन्यपि त्वष्टा व्युष्टिः फले समृद्धौ च त्वक्षति, त्वक्ष्यते च । 'त्वक्षु तनूकरणे' (भ्वा०प० व्युच्छनम् । व्युच्छयते वा । 'उच्छी विवासे' (भ्वा० ५० से०)। 'नप्तनेष्ट-' (उ० २।९५) इति साधुः । त्वष्टा पुमा- से०)। क्तिन् ( ३।३।९४)॥ न्देवशिल्पितक्ष्णोरादित्यभिद्यपि' (इति मेदिनी)॥ दृष्टिर्शानेऽक्षिण दर्शने ॥३८॥ दिष्टं दैवेऽपि न द्वयोः। दर्शनम् । 'दृशिर् प्रेक्षणे' (भ्वा० प० अ०) । क्तिन् दिश्यते स्म । 'दिश अतिसर्जने' (तु. उ. अ.)। क्तः (३।३।९४)। करणे वा ॥ (३।२।१०२) 'दिष्टं दैवे पुमान्काले' (इति मेदिनी)॥ इष्टिर्यागेच्छयोः रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः॥ ३५॥ एषणम् । 'इषु इच्छायाम्' (तु. ५० से.)। क्तिन् (३।३। कटति । 'कटे' (भ्वा०प० से.)। मृगय्वांदित्वात ( उ० ९३)। इज्यतेऽनया वा, इति वा । यजेः क्तिन् (३।३।९३)॥ ११३७) उः। 'कटः स्त्री कटरोहिण्यां लताराजिकयोरपि। इशष्टमताभिलाषेऽपि संग्रहश्लोकयागयोः' (इति मेदिनी)॥ नपुंसकमकार्ये स्यात्पुंलिङ्गो रसमात्रके । त्रिषु तद्वत्सुगन्ध्योश्च सृष्टिनिश्चिते बहुनि त्रिषु । मत्सरेऽपि खरेऽपि च' (इति मेदिनी)॥ सर्जनम् । 'सृज विसर्गे' (दि. आ० अ०)। क्तिन् (३।३।रिष्टं क्षेमाशुभाभावेषु ९४) । अकारान्तपाठे-भावे क्तः (३।३।११४)। 'मुक्त__ रेषणम् । रिष्यते स्म, ऋषति इति वा । 'रिष हिंसायाम् | निर्मितयोः प्राज्ये त्रिषु सृष्टं तु निश्चिते' इति रुद्रः॥ (दि. ५० से.)। क्तः (३।३।११४,३।२।१०२)। 'रिष्टं कष्टे तु कृच्छ्रगहने स्थादशुभैनसोः' इत्यजयः । 'रिष्टं क्षेमाशुभाभावे पुंसि खङ्गे च कष्यते स्म । 'कष हिंसायाम्' (भ्वा०प० से.)। क्तः फेनिले' (इति मेदिनी)॥ | (३।२।१०२)। 'कृच्छ्रगहनयोः कषः' (१२।२२) इति नेट् ॥ अरिष्टे तु शुभाशुभे। दक्षामन्दागदेषु तु ॥ ३९॥ न रिष्टम् । 'अरिष्टो लशुने निम्बे फेनिले काककङ्कयोः। पटुः अरिष्टमशुभे तके सूतिकागार आसवे । शुभे मरणचिहे | पाटयति । 'पट गतौ' (भ्वा०प० से.) ण्यन्तः । 'फलिच' (इति मेदिनी)॥ पाटि-' (उ० १।१८) इत्युः, पटादेशश्च । 'पटुस्तीक्ष्णे स्फुटे मायानिश्चलयन्त्रेषु कैतवानृतराशिष ॥३६॥ दक्षे निष्ठुरे निर्दयेऽपि च' इति रुद्रः । 'पटुर्दक्षे च नीरोगे अयोधने शैलशृङ्गे सीराने कुटमस्त्रियाम। चतुरेऽप्यभिधेयवत् । पटोले तु पुमान् क्लीबे छत्रालवणयोरपि' (इति मेदिनी)॥ माया विपरीतदर्शनम् । यत्रं-मृगबन्धनविशेषः । सीराजे फालाधारे। कूट्यते । 'कूट आप्रदाने' (चु० आ० से.)। द्वौ वाच्यलिङ्गौ च इति टान्ताः॥ पचाद्यच् ( ३।१११३४)॥ नीलकण्ठः शिवेऽपि च । सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा | ॥३७॥ नीलः कण्ठो यस्य । 'कालकण्ठस्तु दात्यूहे कलविके च | खञ्जने । सितापाङ्गे हरे पीतसारके नीलकण्ठवत्' इति विश्वः॥ त्रुव्यते, अनेन वा । 'त्रुट छेदने' (चु० आ० से.)। 'इगुपधात्-' (उ० ४।१२०) इतीन् । 'टिः स्त्री संशये पुसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा ॥४०॥ खल्पे सूक्ष्मैलाकालमानयोः' (इति मेदिनी)॥ कुष्यते। 'कुष निष्कर्षे' (ज्या० प० से.)। 'उषिकुषि-' अत्युत्कर्षाश्रयः कोट्यः (उ० २१४) इति थन् । 'कोष्ठः कुसूले चात्मीये मध्ये कुक्षे ऍहस्य च' (इति मेदिनी)॥ कोटयते । 'कूट प्रतापने' (चु० आ० से.)। 'अच इ:' (उ० ४।१३९)। 'कोटिः स्त्री धनुषोऽग्रेऽश्रौ संख्याभेद निष्ठा निष्पत्तिनाशान्ताः प्रकर्षयोः' (इति मेदिनी)॥ निष्ठानम् । 'ठा गतिनिवृत्ती' (भ्वा० प० अ०)। 'आत. मूले लग्नकचे जटा। श्योपसर्गे' (३।३।१०६) इत्यङ् । 'निष्ठा निष्पत्तिनाशान्तचोप याञानिर्वहणेषु च' (इति मेदिनी)॥ जटति । 'अट संघाते' (भ्वा०प० से.)। पचाद्यच् (३।१।१३४ )। 'जटा लमकचे मूले मांस्यां प्लक्षे पुनर्जटी' | १-बहुनि प्रचुरे इति मुकुटः । २-दौ कष्टपटू-इति (इति मेदिनी)॥ स्वामि-पीयूषौ ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy