SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ४०४ अमरकोषः। [ तृतीयं काण्डम् काष्ठोत्कर्षे स्थितौ दिशि । नाडी कालेऽपि षट्क्षणे। काशते । 'काश दीप्तौ' (भ्वा० आ० से.)। 'हनिकुषि-' | नालयति । 'णल गन्धे' (भ्वा०प० से.)। पचाद्यच् (उ० २।२) इति क्थन् । 'काष्ठा दारुहरिद्रायां कालमान- (३।१।१३४) डलयोरेकत्वम् । गौरादिः (४।१।१४१)। 'नाडी प्रकर्षयोः । स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम्' | नाले व्रणान्तरे। शिरायां गण्डदूर्वायां चर्यायां कुहनस्य च । (इति मेदिनी)॥ तथा षदक्षणकालेऽपि' (इति मेदिनी)॥ त्रिषु ज्येष्ठोऽतिशस्तेऽपि काण्डोऽस्त्री दण्डबाणावैवर्गावसरवारिषु ॥४३॥ __ अतिशयेन प्रशस्तः । 'अतिशायने तमबिष्ठनौ' (५।३।५५)। 'ज्य च' (५।३।६१) इति प्रशस्यस्य ज्यादेशः । 'ज्येष्ठः ___ कलति । 'कनी दीप्तौ (भ्वा० प० से.)। जमन्ताङ्क: श्रेष्ठे च वृद्धे च त्रिषु, मासान्तरे पुमान् । ज्येष्ठा तु गृहगोधा (उ० ११११४)। 'क्वादिभ्यः कित्' (उ० १११५)। अनु. ख्यजन्तुनक्षत्रभेदयोः' (इति मेदिनी)॥ | नासिकस्य-' (६।४।१५) इति दीघः । 'काण्डं चावसरे | बाणे नाले स्कन्धे च शाखिनाम् । स्तम्बे रहसि वर्ग च' इति कनिष्ठोऽतियुवाल्पयोः॥४१॥ धरणिः । ('काण्डः स्तम्बे तरुस्कन्धे बाणेऽवसरनीरयोः। अतिशयेन युवा, अल्पो वा। इष्ठन् (५।३।५५)। 'युवाल्पयोः कुत्सिते वृक्षभिन्नाडीवृन्दे रहसि न स्त्रियाम्' (इति मेदिनी)॥ कनन्यतरस्याम्' (५।३।६४)। 'कनिष्ठोऽतियुवात्यल्पानुजे स्त्री दुर्बलाङ्गुलौ' ( इति मेदिनी)॥ स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने । इति ठान्ताः॥ भण्यते । 'भण शब्दे' (भ्वा०प० से.)। पूर्ववत् पृषो. दण्डोऽस्त्री लगुडेऽपि स्यात् दरादिः (६।३।१०९)। 'भाण्डं भूषणमात्रे स्यात्' इति दण्ड्यति, अनेन वा। 'दण्ड निपातने' (चु० उ० से.)। धरणिः । 'भाण्डं पात्रे वणिग्मूलधने भूषाश्वभूषयोः' (इति मेदिनी)॥ पचाद्यच् (३।१।१३४) 'पुंसि-' (३।३।११८) इति घो वा। इति डान्ताः॥ दमेः (दि. ५० से.) डः, (उ० १११४) वा । 'दण्डो यमे मानभेदे लगुडे दमसैन्ययोः । व्यूहभेदे प्रकाण्डेऽश्वे कोण भृशप्रतिक्षयोर्वाढम् मन्थानयोरपि । अभिमाने ग्रहे दण्डश्चण्डांशोः पारिपार्श्विके' ___ उह्यते स्म । 'वह प्रापणे' (भ्वा० उ० अ०)। क्तः इति विश्वः॥ (३।२।१०२)। 'क्षुब्धखान्त-' (१२।१८) इति साधुः ॥ गुडो गोलेक्षुपाकयोः। प्रगाढं भृशकृच्छ्रयोः॥४४॥ गुडति । 'गुड वेष्टने' (तु. ५० से.)। 'इगुपध-' प्रगाह्यते स्म । 'गाहू विलोडने' (भ्वा० आ० से.)। (३।१।१३५) इति कः । 'गुडः स्याद्गोलके हस्तिसंनाहेक्षु- क्तः (३।२।१०२)। 'यस्य विभाषा' (१२।१५) इति ने। विकारयोः। गुडा स्नह्यां च कथिता गुडिकायां च योषिति' 'प्रगाढं स्यादृढे कृच्छे' इति धरणिः॥ (इति मेदिनी)॥ शक्तस्थूलौ त्रिषु दृढौ सर्पमांसात्पशू व्याडौ दहति, दंहति वा स्म । 'दृह दृहि वृद्धी' (भ्वा०प० से.)। __ व्याडति । 'अड उद्यमे' (भ्वा०प० से.)। पचाद्यच 'गत्यर्था-' (३।४।७२) इति क्तः । 'दृढ स्थूलबलयोः' (७।२।(३।१।१३४)। 'व्याडो व्याने खले सपें' इति रभसः॥ २०) इति साधुः । 'दृढः स्थूले नितान्ते च प्रगाढे बलवत्यपि' (इति मेदिनी)॥ गोभूवाचस्त्विडा इलाः॥४२॥ व्यूढौ विन्यस्तसंहतो। इलति । 'इल उत्प्रेक्षे' (तु० ५० से.) 'इगुपध-' (३१. विशेषेणोह्यते स्म । 'वह प्रापणे' (भ्वा० उ० अ०)। क्तः १३५) इति कः । ('इला कलत्रं सौम्यस्य धरित्र्यां गवि | | ( ३।२।१०२)। 'व्यूढः संहतविन्यस्त पृथुलेऽप्यभिधेयवत्' वाचि च' इति मेदिनी) ॥ (२) ॥*॥ डलयोरेकत्वस्मरणात् | (इति मेदिनी)॥ इडा । 'इडा तु बुधयोषिति । सौरभेय्यां च वचने वसुमत्या इति ढान्ताः ॥ मपि स्त्रियाम्' ( इति मेदिनी) ॥ (१) ॥१॥ भ्रूणोऽर्भके स्त्रैणगर्भ श्वेडा वंशशलाकापि भ्रूण्यते । 'भ्रूण आशायाम्' (चु० आ० से.)। घञ् वेलति । श्वेल चलने' (भ्वा०प० से.)। पचाद्यच् । (३।३।१८)। 'भूणः स्त्रीगर्भडिम्भयोः' (इति मेदिनी)। (३।१।१३४)। डलयोरेकत्वम् । 'क्ष्वेडो ध्वनौ कर्णामये स्त्रिया अयम् । 'स्त्रीपुंसाभ्याम्-' (४।११८७) इति नन्। विषे। श्वेडा वंशशलाकायां सिंहनादे च योषिति । लोहितार्क स्त्रैणश्चासौ गर्भश्च । शाल्यादिगर्भव्यावृत्त्यर्थ विशेषणम् ॥ पर्णफले घोषपुष्पे नपुंसकम् । दुरासदे च कुटिले वाच्यलिङ्गः प्रकीर्तितः' (इति मेदिनी)॥ -अर्वा कुत्सितः-इति मुकुटः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy