SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४०५ - वाणो वलिसुते शरे॥४५॥ (उ० ३।१०) इति नः । 'द्रोणोऽस्त्रियामाढके स्यादाढवाणयति । 'वण शब्दे' (भ्वा० आ० से.) स्वार्थ- कादिचतुष्टये । पुमान् कृपीपतौ कृष्णकाके स्त्री नीवृदव्यन्तः । पचाद्यच् (३।१।१३४) 'वाणः स्याद्गोस्तने दैत्य- न्तरे । स्त्रियां काष्ठाम्बुवाहिन्यां गवादन्यामपीष्यते' ( इति भेदे केवलकाण्डयोः। वाणा तु वाणमूले स्त्री नीलझिण्ट्यां पुनर्द्वयोः' (इति मेदिनी)॥ रवे रणः। कणोऽतिसूक्ष्मे धान्यांशे रणति । 'रण शब्दे' (भ्वा०प० से.)। पचाद्यच् कणति । 'कण निमीलने' (भ्वा०प० से.)। पचा- (३।१।१३४)। 'रणः कोणे क्वणे पुंसि समरे पुनपुंसकम्' यच (३।१।१३४) । 'कणा जीरककुम्भीरमक्षिकापिप्पलीषु | (इति मेदिनी)॥ च । कणोऽतिसूक्ष्मे धान्यांशे' (इति मेदिनी)॥ ग्रामणी पिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ॥४९॥ संघाते प्रमथे गणः। ग्राम नयति । ‘णी' (भ्वा० उ० अ०) । 'सत्सू-' गण्यते। 'गण संख्याने' (चु० उ० से.)। घञ् (३१- (३।२।६१) इति क्विप् । 'अग्रग्रामाभ्याम्-' इति णत्वम् । ३।१९)। अच् (३।३।५६) वा। 'गणः स्यात्प्रमथे सङ्के | 'ग्रामणीभौगिके पत्यो प्रधाने नापितेऽपि च । ग्रामणीसंख्यासैन्यप्रभेदयोः' (इति मेदिनी)॥ नीलिकायां च ग्रामेयीपण्ययोषितोः' इति विश्वः । पणो जूतादिषत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥४६॥ 'ग्रामीणा नीलिकायां स्त्री ग्रामोद्भूतेऽभिधेयवत्' (इति पणनम् । अनेन वा । 'नित्यं पणः परिमाणे' ( ३।३। मेदिनी)॥ ६६) इत्यप् । 'पणो माने वराटानां मूल्ये कार्षापणे धने।। ऊणों मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रवी। द्यूते विक्रय्यशाकादेर्बद्धमुष्टौ ग्लहे भृतौ' इति धरणिः ॥ ___ ऊर्णोति । 'ऊर्गुञ् आच्छादने' (अ० उ० से०) । मौर्या द्रव्याश्रिते सत्त्वशुक्लसंध्यादिके गुणः।। | 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । आदिना गुण्यते । 'गुण आमन्त्रणे' (चु० उ० से.)। घञ् शशोष्ट्रमृगादिग्रहः॥ (३।३।१९) 'गुणो मौामप्रधाने रूपादौ सूद इन्द्रिये । हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या ॥५०॥ त्यागशौर्या दिसत्त्वादिसंध्याद्यावत्तिरजप । शकादावपि बयां हरिणस्य स्त्री । 'पुंयोगाद्-' (४।१।४८) इति लीष् । च' (इति मेदिनी)॥ (हरितवर्णविशिष्टा वा) । 'वर्णादनुदात्तात्-' (४।१।३९) निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः ॥४७॥ इति डीम्नौ । 'हरिणी हरितायां च नारीभिवृत्तभेदयोः । क्षणोति । 'क्षणु हिंसायाम्' (त. उ० से.)। पचा सुवर्णप्रतिमायां च' (इति मेदिनी)॥ द्यच् (३।१।१३४) । 'क्षणो व्यापारशून्यत्वमुहूर्तोत्सव त्रिषु पाण्डौ च हरिणः पर्वसु' इति रुद्रः ॥ हरिति । 'हृश्यास्त्या-' (उ० २१४६) इतीनच् । वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्ण तु चाक्षरे। 'हरिणः पुंसि सारङ्गे शबले त्वभिधेयवत्' ( इति वर्ण्यते । 'वर्ण प्रेरणे' (चु० उ० से.)। घञ् (३।३। मेदिनी)॥ १८) । 'वर्णो द्विजादिशुक्लादियशोगुणकथासु च । स्तुती स्थूणा स्तम्मेऽपि वेश्मनः। ना न स्त्रियां भेदरूपाक्षरविलेखने' (इति मेदिनी)॥ ___ तिष्ठति । 'रास्नासाना-' (उ० २।१५) इति साधुः । अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिष ॥४८'स्थूणा स्यात् सूयो स्तम्भेऽपि वेश्मनः' (इति मेदिनी)॥ ऋच्छति । 'ऋ गती' (भ्वा०प० से.)। 'अर्तेश्च तृष्णे स्पृहापिपासे द्वे (उ० ३।६०) इत्युनन् । 'अरुणोऽव्यक्तरागेऽर्के संध्यारागे- तर्षणम् । 'जितृष पिपासायाम्' (दि. ५० से.)। ऽर्कसारथौ । निःशब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु । 'तृषिशुषिरसिभ्यः कित्' (उ० ३।१२) इति नः॥ अरुणातिविषाश्यामामञ्जिष्ठात्रिवृतासु च' (इति मेदिनी)॥ | जुगुप्साकरुणे घृणे ॥५१॥ स्थाणुः शर्वेऽपि च घर्णनम् । 'घृणु दीप्तो' (त. उ० से.) । भिदाद्यङ् तिष्ठति । 'स्थो णुः' (उ० ३।३७)। 'स्थाणुः कीले हरे (३।३।१०४)॥ पुमान् । अस्त्री ध्रुवे' (इति मेदिनी)॥ द्रोणः काकेऽपिच १-विश्वे नकारात्प्राक् रेफादर्शनेन ग्रामोऽस्त्यस्याः-इत्यनेकार्थद्रवति । 'द्रु गती' (भ्वा० ५० अ०)। 'कृवृजसि-' | कैरवाकरकौमुदीदर्शनेन 'ग्रामिणी' इत्येव पाठोऽनुमीयते ॥ | २-'ध्रुवौ' इत्यत्र 'अन्तरान्तरेण युक्ते' (२।३।४) इति द्वितीया१-'सत्त्वशौर्यसंध्यादिके गुणः' इति स्वामिधूतः पाठः। | इति स्वामी ॥ क्वचिद् 'ध्रुवोः' इत्यपि पाठः ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy