SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [ तृतीयं काण्ड वणिक्पथे च विपणिः प्राण्युत्पादे संसरणमसंबाधचमूगतौ । विपण्यते, अस्यां वा । 'पण व्यवहारे' (भ्वा०प० घण्टापथे से०)। 'सर्वधातुभ्य इन्' (उ० ४।११८)। 'आपणे पण्य । सम्यक् सरन्त्यनेन । 'स गती' (भ्वा०प०अ०)। करणे वीथ्यां च पण्ये च विपणिः स्त्रियाम्' इति रुद्रः॥ ल्युद (३।३।११७)॥ अथ वान्ताने समुद्धरणमुन्नये ॥ ५५ ॥ सुरा प्रत्यक्च वारुणी।। सम्यग् उद्धियते । उद्धरतेयुट ( ३।३।११३)। भावे वरुणस्येयम् । 'तस्येदम्' (४।३।१२०) इत्यण् । 'वारुणी | (३।३।११५) वा । 'भुक्तोज्झितोन्मूलितयोः स्यादुद्धरणमुन्नये' गण्डदूर्वायां प्रतीचीसुरयोः स्त्रियाम्' (इति मेदिनी)॥ इति रभसः ॥ करेणुरिभ्यां स्त्री नेभे अंतस्त्रिषु करोति । 'कृहृभ्यामेणुः' ( उ० २१) 'करेणुर्गज- आणान्तम् ॥ योषायां स्त्रियां पुंसि मतङ्गजे' इति ( मेदिनी)। के रेणुरस्येति विषाणं स्यात्पशुशृङ्गेभदन्तयोः। वा । 'करेणुश्च गरेणुश्च करिणीकर्णिकारयोः' इति व्यस्ति । 'अस भुवि' (अ० ५० से.) चानश (३३. रन्तिदेवः ॥ २।१२९) । 'श्नसोरल्लोपः' (६।४।१११) । 'उपसर्गप्राद्रविणं तु बलं धनम् ॥५२॥ दुर्-' (८।३।८७) इति षत्वम् । यत्तु-वेवेष्टि । विषाणम् । विषेः शानच्-इति मुकुटः। तन्न । शपः श्लो सति 'लो द्रूयते, द्रवति वा । 'द्रु गतौ' (भ्वा०प० अ०)। 'द्रुदक्षिभ्यामिनन्' (उ० २।५०)। 'द्रविणं न द्वयोर्वित्ते (६।१११०) इति प्रसङ्गात् । 'विषाणी क्षीरकाकोल्यामजकाञ्चने च पराक्रमे' (इति मेदिनी)॥ शृङ्गयां च योषिति । कुष्ठनामौषधौ क्लीबं त्रिषु शृङ्गेभदन्तयोः' (इति मेदिनी)॥ शरणं गृहरक्षित्रोः प्रवणः क्रमनिम्नोव्यां प्रह्वे ना तु चतुष्पथे ॥ ५६ ॥ शुणाति । 'शु हिंसायाम्' (क्या० ५० से.) । ल्युट प्रवन्तेऽनेन, अत्र वा । 'पुङ् गतौ' (भ्वा० आ० अ०)। (३।३।११३) । भावे (३।३।१११) वा । 'शरणं गृहरक्षित्रो-ल्युट (३३३।११७)। 'प्रवणः क्रमनिम्नोा प्रह्वे च स्याश्चर्वधरक्षणयोरपि' (इति मेदिनी)॥ तुष्पथे। आयत्ते च तथा क्षी(क्ष)णे प्रगुणे समुदाहृतः' इति श्रीपर्ण कमलेऽपि च । धरणिः । 'प्रवणो ना चतुष्पथे। क्रमनिम्नमवीभागोदारप्रज्ञेषु श्रीः पर्णेऽस्य । 'श्रीपर्णी कुम्भीगम्भार्योः कीबे पद्मा- च त्रिषु' (इति मेदिनी)॥ ग्निमन्थयोः' इति रभसः ॥ संकीर्णो निचिताशुद्धौ । विषाभिमरलोहेषु तीक्षणं कीबे खरे त्रिष॥५३॥ संकीर्यते स्म । ‘क विक्षेपे' (तु०५० से.)। क्तः (३।२। तेजयति । 'तिज निशाने' (भ्वा० आ० से.)। 'तिजे- १०२)। 'संकीर्ण संकटे व्याप्ते कुत्रचिद्वर्णसंकरे' इत्यजयः। दीर्घश्च' (उ० ३।१८) इति वनः । 'तीक्ष्णं सामुद्र- 'संकीर्ण निचितेऽपि स्यादशुद्धे चाभिधेयवत्' (इति मेदिनी)। सक लवणे विषलोहाजिमुष्कके । क्लीबं य(ज)वाग्रजे पुंसि तिग्मा ईरिणं शून्यमूषरम्। त्मत्यागिनोस्त्रिषु' (इति मेदिनी)। 'भवेदभिमरो युद्धे बले ऋच्छन्ति यस्मिन् । 'ऋ गती' (भ्वा०प०अ०)। 'अर्तेः खबलसाध्वसे' (इति मेदिनी)॥ | किदिच' (उ० २०५१) इतीनन् । 'ईरिणं तूषरे शून्ये' (इति प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु । मेदिनी)॥॥ इदादिरपि । 'ईरिणं निराश्रये भूभागे कथिप्रमीयते, प्रमिमीतेऽनेन वा । करणे (३।३।११७) तम् तमूषरे' इति हखादावजयः॥ कर्तरि (३।३।११३) भावे (३।३।११५) च ल्युट् । इति णान्ताः ॥ 'प्रमाणं नित्यमर्यादाशास्त्रेषु सत्यवादिनि । इयत्तायां च हेती | च क्लीबैकत्वे प्रमातरि' (इति मेदिनी)॥ विवस्तेजोऽस्यास्ति । मतुप् (५।२।९४) । "विवस्वांस्तु करणं साधकतमं क्षेत्रगानेन्द्रियेष्वपि ॥५४॥ सुरे सूर्ये तन्नगर्यां विवस्वती' (इति मेदिनी)॥ _ 'करणं कारणे काये साधनेन्द्रियकर्मसु । कायस्थे व्रत | १-स्वतो नतु वाच्यलिङ्गतया-इति स्वामिग्रन्थावलोकनेन 'स्वतः' वन्धे च नाट्यगीतप्रभेदयोः । पुमान् शूद्राविशोः पुत्रे वान-इति पाठोऽनमीयते । तथा च 'त्रिषु' इति विषाणशब्दस्यैव विशेषरादौ च कीर्त्यते' इत्यजयः । कर्तृकर्मकरणभावेषु ल्युट् णम् । अत एव 'प्रवण'शब्दव्याख्यायां-त्रिवित्येके संकीर्ण यावत्(३।३।११३,११५,११७)॥ इत्युक्तं स्वामिना संगच्छते ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy