SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ वानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४०७ सरस्वन्तौ नदार्णवौ ॥ ५७॥ उ० से०) 'चायः किः' (उ० ११७३) इति तुः। 'केतुर्ना रुक्पसरो गमनमस्यास्ति । मतुप् (५।२।९४)। 'सरस्वांस्तु | ताकारिग्रहोत्पातेषु लक्ष्मणि' (इति मेदिनी)॥ नदे चाब्धौ ना, न्यवद्रसिके, स्त्रियाम् । वाणीस्त्रीरत्नवाग्देवी पार्थिवे तनये सुतः॥६॥ गोनदीषु नदीभिदि' (इति मेदिनी)॥ सूयते स्म । 'घुञ् अभिषवे' (खा. उ० अ०)। सौति स्म पक्षिताक्ष्यों गरुत्मन्तौ वा। 'षु प्रसवैश्वर्ययोः' (अ० प० से.)। कः (३।२।१०२, गरुतः सन्त्यस्य । मतुप् (५।२।९४) ॥ ४।७२)। 'सुतः स्यात्पार्थिवे पुत्रे ख्यपये तु सुता स्मृता' (इति मेदिनी)॥ - शकुन्तौ भासपक्षिणी । स्थपतिः कारुभेदेऽपि शक्नोति । 'शकेरुनोन्तोन्त्युनयः' (उ० ३।४९) इत्युन्तः ।। | तिष्ठन्त्यस्मिन् । घर्थे कः (वा. ३.३१५८) स्थश्चासौ 'भासो भासि समाख्यातो गोष्टकुकुटगृध्रयोः' इति विश्वः । पतिश्च । 'स्थपतिः कञ्चुकिन्यपि । जीवेष्टियाजके शिल्पिभेदे अग्युत्पातौ धूमकेतू ना सत्तमे त्रिषु' ( इति मेदिनी)॥ धूमः केतुश्चिह्नमस्य । 'धूमकेतुः स्मृतो वहावुत्पातग्रह __ भूभृद्भूमिधरे नृपे। भेदयोः' इति विश्वः॥ भुवं बिभर्ति । 'डुभृ' (जु० उ० अ०) क्विप् (३।२।७६) जीमूतो मेघपर्वतौ ॥५८॥ | तुक् (६।११७१)॥ जीवनं मुञ्चति । पृषोदरादिः (६।३।१०९) । 'जीमूतोऽद्रौ मूर्धाभिषिक्तो भूपेऽपि धृतिकरे देवताडे पयोधरे' (इति मेदिनी)॥ ___ मूर्धनि अभिषिच्यते स्म । 'षिच क्षरणे' (तु० उ० से.)। हस्तौ तु पाणिनक्षत्रे क्तः (३।२।१०२)। 'मूर्धाभिषिक्तो भूपाले मन्त्रिणि क्षत्रिये. - हसति । 'हसे हसने' (भ्वा०प० से.) । 'हसिमृग्रिण-' | SH , ऽपि च' (इति मेदिनी)॥ (उ० ३।८६) इति तन् । 'हस्तः करे करिकरे सप्रकोष्ठकरेऽपि ऋतुः स्त्रीकुसुमेऽपि च॥६१॥ च । ऋक्षे केशात्परो वाते' (इति मेदिनी)॥ ऋच्छति। 'अर्तेश्च तुः'। (उ० ११७२) किच्च । 'ऋतु मरुतौ पवनामरौ। मासि वसन्तादौ धीरे स्त्रीकुसुमेऽपि च' इति धरणिः ॥ म्रियतेऽनेन । 'मृङ् प्राणत्यागे' (तु० आ० अ०)। 'मृप्रो विष्णावप्यजिताव्यक्ती रुतिः' (उ० १९४)। 'मरुद्देवे समीरे ना ग्रन्थिपणे नपुंस । न जीयते स्म । 'जि अभिभवे' (भ्वा०प० अ०)। कः कम्' इति (मेदिनी) ॥ | (३।२।१०२)। 'अजितो ना हरौ त्रिषु। अनिर्जिते च' यन्ता हस्तिपके सूते इति विश्वः (मेदिनी) । न व्यज्यते स्म । 'अञ्जू व्यक्त्यादौ' (रु. ५० से.)। क्तः (३।२।१०२) । 'अव्यक्तः शंकरे यच्छति । 'यमु उपरमे' (भ्वा०प० अ०)। तृच् (३।१।- विष्णावव्यक्तं महदादिके । आत्मन्यपि स्यादब्यक्तमस्फुटे त्वभिधेयवत्' इति विश्वः॥ भर्ता धातरि पोष्टरि ॥ ५९॥ सूतस्त्वष्टरि सारथौ। बिभर्ति । 'डभृज धारणपोषणयोः' (जु० उ० अ०)। भर- सवति म. सूयते स्म वा । 'पू प्रेरणे' (तु. ५० से.)। ति । भृन् भरणे' (भ्वा० उ० अ०)। तृच् (३।१।१३३) 'भर्ता तः (३।२।१०२)। 'सूतस्तु सारथौ तक्षिण क्षत्रियाद्राह्मणीखामिनि पुंसि स्यात्रिषु धातरि पोष्टरि' (इति मेदिनी)॥ सुते । बन्दिपारदयोः पुंसि प्रसूते प्रेरिते त्रिषु' (इति यानपात्रे शिशौ पोतः । मेदिनी)॥ पुनाति । पूयते वा। 'पू पवने' (त्या. उ.से.) व्यक्तः प्राशेऽपि 'हसिमृग्रिण-' (उ० ३८६) इति तन् । 'पोतः शिशौ वहिने व्यज्यते स्म । 'अ' (रु०प० से.) । कः (३।२।१०२)। च गृहस्थाने च वाससि' (इति मेदिनी)॥ | 'व्यक्तः स्फुटमनीषिणोः' (इति मेदिनी)। प्रेतःप्राण्यन्तरे मृते । दृष्टान्तावुभे शास्त्रनिदर्शने॥२॥ प्रकर्षेणेतः। 'प्रेतो भूतान्तरे पुंसि मृते स्याद्वाच्यलिङ्गकः दृष्टोऽन्तोऽत्र । 'अन्तः प्रान्तेऽन्तिके नाशे' इति विश्वः । (इति मेदिनी)॥ 'दृष्टान्त उदाहृतौ । शास्त्रे च मरणे' (इति मेदिनी)॥ ग्रहभेदे ध्वजे केतुः क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे । चाय्यते, अनेन वा । 'चाय पूजानिशामनयोः' (भ्वा० क्षदति । 'क्षद' सौत्रः । 'तृन्तृची शंसिक्षदादिभ्यः संज्ञायां
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy