SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [तृतीयं काण्डम् चानिटौ' (उ० २।९४)। "क्षत्ता शूद्रात्क्षत्रियाजे प्रतीहारे 'चाय पूजादौ' (भ्वा० उ० से.) । 'चायः चिः क्तिनि' च सारथौ। भुजिष्यातनये क्षत्ता नियुक्ते च प्रजासृजि' इति (वा. १२।३०) इति चिः । 'भवेदपचितिः पूजाव्यय विश्वः ॥ निष्कृतिहानिषु' (इति मेदिनी)॥ वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्यवार्तयोः ॥६३॥ सातिर्दानावसानयोः ॥ ६७॥ . वृत्तोऽन्तोऽस्य । वृत्तस्यान्तः, इति वा । 'वृत्तान्तोऽवसरे सननम् । 'षणु दाने (त० उ० से.)। सानं वा। भावे काय॑वार्ताविशेषयोः । वृत्तान्तः प्रक्रियायां च' इति | 'षोऽन्तकर्मणि' (दि. ५० अ०)। तिन् (३।३।९४) । विश्वः ॥ 'ऊतियूतिजूति-' (३१३३९७) इति साधुः । यत्तु-सनः आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः। क्तिचि' (६।४।४५) इति नलोपादनयोः सातिः सन्तिश्चआनृत्यन्यत्र । 'नृती गात्रविक्षेपे' (दि. ५० से.) । इति मुकुटो व्याख्यत् । तन्न । क्तिचः कर्तरि विधानाद्भावकर्म'हलच' (३।३।१२१) इति घङ् । 'आनो नृत्यशालायां जने गोरसंभवात् ॥ जनपदान्तरे' इत्यजयः। 'आनो देशभेदेऽपि नृत्यस्थाने अर्तिः पीडाधनुष्कोट्योः जने रणे' (इति मेदिनी)॥ ___ अर्दनम् । 'अर्द हिंसायाम्' (चु० उ० से.)। 'क्तिनाकृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥ ६४ ॥ बादिभ्यः' (वा० ३।३।९४) ॥॥ आठ ऋच्छतेः कृतोऽन्तो येन, यस्य वा ॥ क्तिनि 'उपसर्गादृति-' (६।१।९१) इति वृद्धौ ‘आतिः' इति कश्चित् ॥ श्लेष्मादि रसरक्तादि महाभूतानि तहुणाः । इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः ॥६५॥ जातिः सामान्यजन्मनोः। आदिना पित्तादिग्रहः । रसः प्रथम आहारस्य विकारः। जननम् । अनया, इति वा । 'जनी' (दि० आ० से.)। आदिना वसामजशुक्रादिग्रहः । तद्गुणाः गन्धादयः । गरि- क्तिन् (३।३।९४)। 'जनसन-' (६।४।४२) इत्यात्वम् । कादिः । दधाति, धीयते वा । 'धा' (जु० उ० अ०)। 'सित- 'जातिश्छन्दसि सामान्ये मालत्यां गोत्रजन्मनोः । जातिनिगमि-' (उ० १।६९) इति तुन् ॥ र्जातीफले धान्यां चुल्लीकम्पिल्लयोरपि' इति विश्वः । 'जातिः कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे।। स्त्री गोत्रजन्मनोः । अश्मन्तिकामलक्योश्च सामान्यच्छन्दसो. । शुद्धोऽन्तोऽस्य । 'असर्व-' इति पूर्वविशेषणम् । 'शुद्धा. | रपि । जातीफले च मालत्याम्' (इति मेदिनी)॥ न्तोऽन्तःपुरे गुह्यकक्षाभेदे च भूपतेः' इत्यजयः ॥ प्रचारस्यन्दयो रीतिः कासूसामर्थ्ययोः शक्तिः | रीयते । 'रील स्रवणे' (दि. आ० अ०) । रिणाति । __ शक्यतेऽनया । 'शक्ल शक्तौ' (खा०प०अ०)। क्तिन । 'री गतिरेषणयोः' (क्या० प० से.) । क्तिच् (३।३। (३।३।९४)। 'शक्तिरस्त्रान्तरे गौर्यामुत्साहादौ बले स्त्रियाम्' | १७४)। रयणम् । क्तिन् (३।३।९४) वा । 'रीतिः (इति मेदिनी) ॥*॥ 'कासूर्विकलवाचि स्यात्कासूः शक्त्या प्रचारे स्यन्दे च लोहकिट्टारकूटयोः' इति विश्वः॥ युधेऽपि च' (इति विश्वः)॥ ईतिर्डिम्बप्रवासयोः ॥ ६८॥ मूर्तिः काठिन्यकाययोः ॥६६॥ ईयतेऽनया। 'ईङ् गतौ' (दि० आ० अ०)। क्तिन् (३१. मूर्यते। 'मूर्छा मोहादौ' (भ्वा०प० से.)। क्तिन् | ३।९४)। डिम्बः=विप्लवः । 'ईतिर्डिम्बे प्रवासेऽतिवृष्ट्यादि(३।३।९४)॥ षट्सु च स्त्रियाम्' (इति मेदिनी)॥ विस्तारवल्योर्वततिः उदयेऽधिगमे प्राप्तिः व्रजन्ती ततिरस्याः । पृषोदरादिः (६।३।१०९)। श्री- प्रापणम । 'आप व्याप्ती' (खा०प० अ०)। 'क्तिनाबाभोजस्तु 'व्रज'धातुं खीकृतवान् । ततो बाहुलकादतिः॥ दिभ्यः' (वा. ३.३३९४)। 'प्राप्तिर्महोदये। लाभेऽपि च वसती रात्रिवेश्मनो। स्त्रियाम्' (इति मेदिनी)॥ वसन्त्यस्याम् । 'वस निवासे' (भ्वा०प० अ०)। 'वहि त्रेता त्वग्नित्रये युगे। वसि-(उ० ४।६०) इत्यतिः। 'वसतिः स्यास्त्रियां वासे त्रीन्भेदानिता। पृषोदरादिः ( ६।३।१०९)॥ 'यामिन्यां च निकेतने' (इति मेदिनी)॥ क्षयार्चयोरपचितिः । १-अतिवृष्टिरनावृष्टिमूषिकाः शलभाशुकाः । अत्यासन्नाश्च अपचीयते । क्तिन् (३।३।९४)। अपचाय्यते स्म वा।। राजानः षडेता ईतयः स्मृताः' इति स्वामि-मुकुटौ ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy