SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्ग: ३ ] वीणाभेदेऽपि महती मह्यते । 'मह पूजायाम् ' ( भ्वा० प० से० ) । ' वर्तमाने पृषत् -' ( उ० २।८४ ) इति साधुः । 'महती वल्लकीभेदे रा (प्रा) ज्ये तु स्यान्नपुंसकम् । तत्त्वभेदे पुमान् श्रेष्ठे ( वृद्धे) वाच्यवत्' (इति मेदिनी ) ॥ व्याख्यासुधाख्यव्याख्यासमेतः । भूतिर्भस्मनि संपदि ॥ ६९ ॥ भवति, अनया वा । भवनं वा । क्तिच् ( ३।३।१७४ ) । 'भूतिर्भस्मनि संपत्तिहस्तिशृङ्गारयोः स्त्रियाम्' (इति मेदिनी ॥ नदीनगर्योर्नागानां भोगवती भोगोऽस्त्यस्याम् । मतुप् (५/२/९४ ) । 'अथ भोगवती नागपुर पुमान्' ( इति मेदिनी ) ॥ अथ संगरे । सङ्गे सभायां समितिः समयनम् । समीयते वाऽस्याम् । 'इण् गतौ' (अ० प० अ० ) । क्तिन् ( ३।३।९४) ॥ क्षयासावपि क्षितिः॥ ७० ॥ क्षयणम् । क्षीयतेऽस्यां वा । 'क्षि क्षये' (भ्वा० प० अ० ) । ‘क्षि निवासगत्योः’ (तु० प० अ० ) । क्तिन् ( ३।३।९४) । 'क्षितिर्निवासे मेदिन्यां कालभेदे क्षये स्त्रियाम् ' ( इति मेदिनी ) ॥ रवेरचिश्च शस्त्रं च वह्निज्वाला च हेतयः । हन्ति, हिनोति वा । हन्यतेऽनया वा । क्तिन् ( ३।३ । ९४ ) । 'ऊतियूति-' (३।३।९७) इति साधुः ॥ जगती जगति छन्दोविशेषेऽपि क्षितावपि ॥ ७१ ॥ गच्छति । 'वर्तमाने पृषत् -' ( उ० २।८४ ) इति साधुः । यद्वा, - 'द्युतिगमिजुहोतीनां द्वे च' ( वा० ३।२।१७८ ) इति क्विप् । ‘गमः क्वौ’ (६।४।४० ) इति मलोपः । तुक (६।१।७१) 'जगत् स्याद्विष्टपे क्लीबं ना वायौ जंगमे त्रिषु । जगती भुवने क्ष्मायां छन्दोभेदे जनेऽपि च' ( इति मेदिनी ) । द्वादशाक्षरपादे ॥ पंङ्किश्छन्दोऽपि दशमम् पचनम् । 'पचि व्यक्ती करणे' ( भ्वा० आ० से० ) । क्तिन् (३।३।९४)। यद्वा, -पञ्चकद्वयम् । 'पङ्क्तिविंशति -' ( ५1१148) इति साधुः । (दशमं छन्दः) दशाक्षरपादम् । 'पङ्क्तिर्दशाक्षर - च्छन्दोदशसंख्यादिषु स्त्रियाम्' इति ( मेदिनी ) ॥ स्यात्प्रभावेऽपि चायतिः । आयम्यतेऽनया । आयमनं वा । 'यमु उपरमे' (भ्वा० १ – 'उक्तात्युक्ता तथा मध्या प्रतिष्ठान्या सुपूर्विका | गायत्र्यु ष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च' इत्यनुक्रमोत्तेषु दशमं छन्दः पङ्क्तिः । ‘पङ्क्तिश्छन्दो दशापि स्यात्' इति कचित्पाठः - इति पीयूष - व्याख्या ॥ अमर० ५२ ४०९ प० अ० ) । क्तिन् ( ३।३।९४) । 'आयतिः संयमे दैर्घ्यं प्रभावागामिकालयोः ' ( इति विश्वः ) ॥ पत्तिर्गतौ च पतति । 'पत्लृ गतौ' ( भ्वा० प० से० ) । क्तिच् (७१३११७४) । 'पत्तिर्ना पदगे स्त्रियाम् । गतावेकरथैकेभत्र्यश्वपञ्चपदातिके' ( इति मेदिनी ) ॥ मूले तु पक्षतिः पक्षभेदयोः ॥७२॥ पक्षस्य मूलम् । 'पक्षात्तिः ' ( ५/२/२५ ) । प्रतिपदि, गरुमूले च ॥ प्रकृतिर्योनिलिङ्गे च प्रकुरुते । क्तिच् (३।३।१७४ ) । क्तिन् ( ३।३।९४) । 'प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः । योनौ लिङ्गे पौरवर्णे' ( इति मेदिनी ) ॥ कैशिक्याद्याश्च वृत्तयः । 'भारती सात्वती चैव कैशिक्यारभटी तथा । चतस्रो वृत्तयश्चैता यासु नाट्यं प्रतिष्ठितम्' इति भरतः । ' वृत्ति - विवरणे जीव्ये कैशिक्यादिषु चेष्यते' इति विश्वः ॥ सिकताः स्युर्वालुकापि सिच्यते । 'षिच क्षरणे' (तु० उ० से० ) । बाहुलकादतच् । पृषोदरादिः (६।३।१०९ ) । 'सिकता स्त्री सिकतिले वालुकायां तु भूमनि' (इति मेदिनी ) ॥ वेदे श्रवसि च श्रुतिः ॥७३॥ श्रूयते, अनया वा । 'श्रु श्रवणे' ( भ्वा० प० अ० ) । तिन् । 'श्रुतिः श्रोत्रे तथाम्नाये वार्तायां श्रोत्रकर्मणि' इति विश्वः ॥ वनिता जनितात्यर्थानुरागायां च योषिति । वन्यते स्म । 'वनु याचने' ( त० आ० से० ) कः ( ३।२११०२ ) । 'यस्य विभाषा' (७।२।१५) इत्यस्यानित्यत्वादिट् । 'वन संभक्तौ' (भ्वा० प० से० ) वा । 'वनिता जातरागस्त्री स्त्रियोः स्त्री त्रिषु याचिते' ( इति मेदिनी ) ॥ गुप्तिः क्षितिव्युदासेऽपि गुप्यते । गोपनं वा । ‘'गुपू रक्षणे' ( भ्वा० प० से० ) । तिन् ( ३।३।९४ ) । ' गुप्तिः कारा च रक्षा च दीर्णं च विवरं भुवः' इति शाश्वतः । ' गुप्तियवकरस्थाने कारागारे च रक्षणे' ( इति मेदिनी ) ॥ धृतिर्धारणधैर्ययोः॥७४॥ धरणम् । ‘धृञ् धारणे' ( भ्वा० उ० अ० ) । किन् ( ३३९४ ) । ' धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु' इति विश्वः ॥ | १ - पक्षमेदौ द्वौ - एको मासार्थः, अपरः पक्ष्यवयवः तयोर्मूले पक्षतिः - इति, पीयूषव्याख्या ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy