SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [तृतीयं काण्ड वृहती क्षुद्रवार्ताकीछन्दोभेदे महत्यपि।। अत्याहितं महाभीतिः कर्म जीवानपेक्षिच ॥७७॥ वर्हते। 'वृह वृद्धौ' (भ्वा०प० से.)। 'वर्तमाने पृषत्-' ___ अतीवाधीयते स्म मनसि । 'डुधाज्' (जु० उ० अ०)। (उ० २।८४) इति साधुः । 'बृहती क्षुद्रवार्ताक्यां कण्ट | 'दधातेर्हिः (७४।४२)॥ कार्या च वाचि च । वारिधान्यां महत्यां च छन्दोवसन- युक्ते क्षमादावृते भूतं प्राण्यतीते समे त्रिषु । भेदयोः' इति विश्वः॥ _ 'प्राण्यतीते' इति समाहारद्वन्द्वः । अभवत् । 'भू'। वासिता स्त्रीकरिण्योश्च 'गल्या -' (३।४।७२) । 'भूतं मादौ पिशाचादौ जन्ती क्लीबं त्रिचिते । प्राप्ते वृत्ते समे सत्ये देवयोन्यन्तरे तु ना। वासयति । 'वस निवासे' (भ्वा०प० अ०) ण्यन्तः। कुमारेऽपि (इति मेदिनी)॥ . 'वास उपसेवायाम्' (चु० उ० से.) वा । क्तः (३॥३- वृत्तं पद्य चरित्रे त्रिष्वतीते दृढनिस्तले ॥७८॥ १७४) । 'वासिता करिणीनार्योर्वासितं सुरभीकृते ।। __वर्तते स्म । वर्तनं वा । 'वृतु वर्तने' (भ्वा० आ० से.) ध्वानमात्रे खगारावे वासितं वस्त्रवेष्टिते' इति विश्वः ॥१॥ | 'वरणे' (दि. आ० से.) वा । 'गत्यर्था-' (३।४।७२) खामी तु ('वाशिता' इति) तालव्यमध्यपाठमाह । तत्र इति क्तः। भावे (३।३।११४) वा । 'वृत्तोऽधीतेऽप्यतीतेऽपि 'वाश शब्दे' (दि. आ० से.)॥ वर्तुलेऽपि मृते वृते । वृत्तेऽन्यलिङ्गं वा क्लीबे छन्दश्चारित्रवृत्तिषु' वार्ता वृत्तौ जनश्रुतौ॥५॥ (इति मेदिनी)॥ वार्त फल्गुन्यरोगे च त्रिषु महद्राज्यं च वृतिरस्त्यस्याम् । 'वृत्तेश्च' (वा० ५।२।१०१) इति णः। मह्यते । 'मह पूजायाम्' (भ्वा०प० से.)। 'वर्तमाने 'वार्ता वातिङ्गणे वृत्तौ वार्ता कृष्याद्युदन्तयोः। (वृत्तिमन्नी- पृषत्-' (उ० २१८४) इति साधुः । 'महती वल्लकीभेदे रुजोर्वार्ता वार्तमारोग्यफल्गुनोः) इति विश्वः । 'वार्त | राज्ये तु स्यान्नपुंसकम् । तत्त्वभेदे पुमाश्रेष्ठे वाच्यवत्' फल्गुन्यरोगे स्यादारोग्ये वृत्तिमत्यपि' इति धरणिः ॥ (इति मेदिनी)॥ अप्सु च घृतामृते।। अवगीतं जन्ये स्यादर्हिते त्रिषु । घ्रियते । जिघर्ति वा । 'घृ क्षरणदीप्त्योः ' (जु० प० से.)। अवगीयते स्म । 'गै शब्दे' (भ्वा०प० से.) । कः 'अजिघृसिभ्यः क्तः' (उ० ३८९)। 'घृतमाज्ये जले क्लीबं | (३।२।१०२)। 'अवगीतस्तु निर्वादे दु(E)ष्टगर्हितयोरपि' प्रदीप्ते त्वभिधेयवत्' (इति मेदिनी)॥ न मृतं मरणमत्र ।। (इति मेदिनी)। जन्ये-जनापवादे ॥ 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते । अयाचिते च | श्वेतं रूप्येऽपि मोक्षे च ना धन्वन्तरिदेवयोः' (इति मेदिनी)॥ श्वेतते । 'विता वर्णे (भ्वा० आ० से.)। पचाद्यन् कलधौतं रूप्यहेनोः (३।१।१३४)। 'श्वेतो द्वीपाद्रिभेदयोः । श्वेता वराटिकाकलो मलो धौतोऽस्य । 'कलधौतं सुवर्णे स्याद्रजते च मेदिनी) काष्टपाटलाशङ्खिनीषु च । क्लीबं रूप्येऽन्यवच्छुक्ले' (इति नपुंसकम्' (इति मेदिनी)॥ रजतं हेम्नि रूप्ये सिते त्रिषु ॥७९॥ निमित्तं हेतुलक्ष्मणोः ॥ ७६ ॥ रजति, रज्यतेऽनेन वा । 'रञ्ज रागे' (भ्वा० ५० अ०)। निमेद्यति । 'जिमिदा स्नेहने' (दि०प० से०)। 'जीतः 'पृषिरजिभ्यां कित्' (उ० ३।१११) इत्यतचू । 'रजतं क्तः' (३।२।१८७)। संज्ञापूर्वकत्वान्न नत्वम् ।-'अनात्मने- | रञ्जने रूप्ये शोणिते हृदहारयोः' इत्यजयः ॥ पदनिमित्ते' (१२।३६) इति निर्देशाद्वा ॥ त्रिष्वितः श्रुतं शास्त्रावधृतयोः आतान्तम् ॥ श्रूयते स्म । श्रवणं वा। 'श्रु श्रवणे' (भ्वा०प० अ०)। जगदिङ्गेऽपि तः (३।२।१०२)॥ गच्छति । 'द्युतिगमिजुहोतीनां द्वे च-' (वा० ३।२।१७८) युगपर्याप्तयोः कृतम ।। इति क्विप् । 'गमः को (६।४।४०) इति मलोपः। तुक् अकारि । 'डुकृञ्' (त. उ० अ०)। क्तः (३।२।- (६११७१) जगत् स्यात्पष्टप (1१७१) 'जगत् स्यात्पिष्टपे क्लीबं वायो ना जंगमे त्रिषु' १०२)। 'शक्ती निवारणे तृप्तौ पर्याप्तं स्याद्यथेप्सिते' इति (हात मादना) ॥ रुद्रः । 'कृतं युगेऽलमर्थे स्याद्विहिते हिंसिते त्रिषु' (इति रक्तं नील्यादि रागि च। मेदिनी)॥ __ रजति, रज्यते वा। 'रज रागे' (भ्वा० ५० अ०) ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy