SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ नानार्यवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४११ 'गत्यर्था- (३।४।७२) इति क्तः। कर्मणि (३।२।१०२) वा | 'गत्यर्था- (३।४।७२) इति क्तः । 'मूर्त स्यात्रिषु मूर्छाले क्तः । रक्तोऽनुरक्ते नील्यादिरजिते लोहिते त्रिषु । क्लीबं तु | कठिने मूर्तिमत्यपि' (इति मेदिनी)। ('मूञ्छितमपि सोच्छ्रये कुङ्कुमे ताने प्राचीनामलकेऽसृजि (इति मेदिनी)॥ |च मूढे च' (इति मेदिनी)॥ अवदातः सिते पीते शुद्ध द्वौ चाम्लपरुषौ शुक्तौ __ अवदायते स्म । 'दैप शोधने' (भ्वा० प० अ०)। क्तः शुच्यते स्म । 'ईशुचिर् पूतीभावे' (दि० उ० से.)। (३।२।१०२)॥ (क्तः) (३।२।१०२)। 'श्वीदितः-' (१२।१४) (इतीनिबद्धार्जुनौ सितौ ॥८॥ षेधः)। 'शुक्तं पूताम्लनिष्ठुरे' (इति मेदिनी)। 'मृन्मयादि. सीयते स्म । 'षिञ् बन्धने' (खा. उ० अ०)। कः शुचौ भाण्डे सगुडं क्षौद्रकाक्षिकम् । धान्यराशौ त्रिरात्रस्थं (३।२।१०२)। "सितमवसिते च बद्ध धवले त्रिषु शर्करायां | शुक्तं चुकं तदुच्यते' इति वैद्यकम् ॥ स्त्री' (इति मेदिनी)॥ शिती धवलमेचको। युक्तेऽतिसंस्कृते मर्षिण्यभिनीतः शीयते। शिनोति स्म वा। 'शिञ् निशाने' (खा० उ० अभिनीयते स्म । 'णी' (भ्वा० उ० अ०)। क्तः (३।२।- अ.)। क्तिन् (३।३।९४)। क्तिच् (३।३।१७४) वा। नि१०२)। मर्षिणि क्षन्तरि ॥ | शितेऽपि, शितिर्भूर्जे ना सितासितयोस्त्रिषु' (इति मेदिनी)॥ अथ संस्कृतम् । सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् ८३ कृत्रिमे लक्षणोपेतेऽपि ___ अस्ति । 'अस भुवि' (अ०प० से.)। 'लटः शतृ-' संस्क्रियते स्म । 'संस्कृतः कृत्रिमे शस्ते भूषितेऽप्यन्य- (३।२।१२४) । 'नसोरल्लोपः' (६।४।१११)। 'सन् साधौ लिङ्गकः । क्लीबं तु लक्षणोपेते' (इति मेदिनी)। लक्षणेन | धीरशस्तयोः। मान्ये सत्ये विद्यमाने त्रिषु साध्व्युभयोः स्त्रियाम्' उपेते पाणिन्यादिसूत्रव्युत्पादिते ॥ (इति मेदिनी)॥ अनन्तोऽनवधावपि ॥ ८१॥ पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते । - न अन्तोऽस्य । “अनन्तः केशवे शेषे पुमान्निरवधौ त्रिषु। पुरोऽकारि । 'डुकृञ्' (त. उ० अ०)। क्तः (३।२।अनन्ता च विशल्यायां शारिवादूर्वयोरपि । कणादुरालभा- १०२)। 'पुरोऽव्ययम्' (१।४।६७) इति गतित्वम् । 'नमस्पुपथ्यापार्वत्यामलकीषु च । विश्वंभरागुडूच्योः स्यादनन्तं सुर- रसोः- (८।३।४०) इति सत्वम् । 'पुरस्कृतोऽभिशस्तारिवर्त्मनि' (इति मेदिनी)॥ माना॥ - प्रस्ताप्रेकृतपूजिते' (इति मेदिनी)॥ ख्याते हृष्ट प्रतीतः निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत ॥४॥ प्रतीयते स्म । 'इण् गतौ (अ०प० अ०)। क्तः (३। निरुद्धो निवृत्तो वा वातोऽस्मात् । 'निवातो दृढसंनाहे २११०२) । 'प्रज्ञातज्ञातहृष्टेषु प्रतीतः सादरे त्रिघु' इति | निवासे वातवर्जिते' इत्यजयः ॥ रभसः ॥ जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिताः अभिजातस्तु कुलजे बुधे। उच्छ्यति, उच्छ्रीयते स वा। 'श्रिञ् सेवायाम्' (भ्वा० अभिजायते स्म । 'गत्यर्था-' (३।४।७२) इति क्तः ।। .से.)। 'गत्यर्था-(३।४।७२) इति क्तः । कर्मणि (३.. 'अभिजातः कुलीने स्यान्याय्यपण्डितयोस्त्रिषु' (इति | २११०२) वा । "उच्छितं त्रिषु संजाते समुन्नद्धप्रवृद्धयोः' मेदिनी)। बुधे पण्डिते॥ (इति मेदिनी)॥ विविक्तौ पूतविजनौ उत्थितास्त्वमी। विविज्यते स्म । 'विजिर् पृथग्भावे' (जु० उ० अ०) । वद्धिमत्प्रोद्यतोत्पन्नाः . कः (३।२।१०२)। "विचिर विरेचने (पृथग्भावे)' (रु. उ० | उत्तिष्ठति स्म । 'गत्यर्था-(३।४।७२) इति क्तः। 'उत्थितं अ०) वा। 'विविक्तं त्रिष्वसंपृक्ते रहःपूतविवेकिषु' (इति | स्यात्रिषूत्पन्ने प्रोद्यते वृद्धिमत्यपि (इति मेदिनी)॥ मेदिनी)॥ - मूछितौ मूढसोच्छ्रयौ ॥ ८२॥ आतौ सादरार्चितौ ॥ ८५॥ मूर्च्छति स्म । 'मुर्छा मोहसमुच्छ्राययोः' (भ्वा० प० से.)। । आद्रियते स्म । 'दृङ् आदरे' (तु. आ० अ०)। क्तः (३। | २।१०२)॥ १-इदमसंगतम् । 'आदितश्च' (७।२।१६) इतीनिषेधस्य इति तान्ताः॥ दुरित्वात् । तस्मात्-मूर्छा संजाताऽस्य । 'तदस्य संजातम्-'(4।२।३६) इतीतचू-इत्यनेकार्थकैरवाकरकौमुदीलिखितमेव १-अस्यात्रोलेखःप्रामादिकः। अत्र मूर्तशब्दोपादानाभावात् ॥ सम्यक् ।। | २-'निशितेऽपि' इत्युक्तिः शितशब्दार्थत्वात्प्रकृतानुपयुक्ता ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy