SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। सुखे धने पुंसि (चाहेः) शरीरफणयोर्मतः। पालनेऽभ्यवहारे वराङ्गं मूर्धगुह्ययोः। च योषिदादिभृतावपि' (इति मेदिनी)। भृतिः भाडिः। वरं च तदङ्गं च । 'वराङ्गं योनिमातङ्गमस्तकेषु गुडआदिना हस्त्यश्वादिकर्मकाराणां च भृतिः । 'पालनेऽभ्यवहारे | त्वचि' (इति मेदिनी)॥ च निर्वेशे पण्ययोषिताम्' इति विश्वः ॥ | भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ २६ ॥ चातके हरिणे पुंसि सारङ्गः शवले त्रिषु ॥ २३॥ | भज्यते। 'भज सेवायाम् (भ्वा० उ० से.) 'पुंसि-' सारमहं यस्य । शकन्ध्वादिः (वा. ६।१।९४) । सारं (३।३।११८) इति घः । 'खनो घच' (३।३।१२५) गच्छति, इति वा । खच् (वा० ३।२।३८)। सहारङ्गेण, इति इति घो वा । 'भगं श्रीयोनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु । वा । 'सारङ्गः पुंसि हरिणे चातके च मतङ्गजे। शबले त्रिषु' माहात्म्यैश्वर्ययत्नेषु धर्मे मोक्षेऽथ ना रवौ' (इति मेदिनी)॥ (इति मेदिनी)॥ इति गान्ताः ॥ कपौ च प्लवगः परिघः परिघातेऽस्त्रेऽपि प्लवेन गच्छति । टः (वा० ३।२।४८)।'प्लवगो वानरे परिहननम् । परिहन्यतेऽनेन वा । 'हन हिंसागत्योः' भेके सारथौ चोष्णदीधितेः' (इति मेदिनी)॥ (अ०प० अ०)। 'परौ घः' (३।३।८४) इत्यप, घादेशापे त्वभिषणः पराभवे। शश्च । 'परिघो योगभेदेऽस्त्रविशेषेऽर्गलघातयोः' ( इति अभिषञ्जनम् । 'पा संगे' (भ्वा० ५० अ०)। 'उप मेदिनी)॥ सर्गात्-' (८1१६५) इति षः । “अभिषङ्गः पुंलिङ्गः परा ___ 'परेश्च घाङ्कयोः' (८।२।२२) इति लत्वमपि । ('पलिघः भवाकोशशपथेषु' (इति मेदिनी)॥ | काचकलशे घटे प्राकारगोपुरे' इति हैम-मेदिन्यौ)॥ यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ॥२४॥ ओघो वृन्देऽम्भसा रये। योजनम् । युज्यते वा । 'युजिर योगे' (रु. उ. अ.)। वहति । 'वह प्रापणे' (भ्वा० उ० अ०) । पचाद्यच घञ् (३।३।१८,१९) । संज्ञापूर्वकत्वान्न गुणः । 'रथयुग-' (३।१।१३४) । न्यडक्वादित्वात् (१।३।५३) साधुः। 'ओघो ( ४७६) इति निपातनाद्वा । 'यगो रथे हलायङ्गे न वेगे जलस्य च । वृन्दे परम्परायां च द्रुतनृत्योपदेशयोः' द्वयोस्तु कृतादिषु । युग्मे हस्तचतुष्केऽपि वृद्धिनामौषधेऽपि (इति मेदिनी)॥ च' (इति मेदिनी)॥ मूल्ये पूजाविधावः खर्गेषुपशुवाग्वज्रदिइनेत्रघृणिभूजले । ___ अद्यतेऽनेन । 'अहं पूजायाम्' (भ्वा०प० से.)। 'हलश्च' लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः (३।३।१२१) इति घञ् । न्यक्वादिः (१३।५३)। 'अधिर्धागच्छति, गम्यते वा, अनेन वा । 'गमेझैः' ( उ० २।। त्वन्तरं वा॥ ६७) । 'गौर्ना दित्से बलीव किरणक्रतुभेदयोः । स्त्री तु अंहो दुःखव्यसनेष्वघम् ॥२७॥ स्यादिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः खर्गवज्रा- अध्यतेऽनेन । 'अघि गत्याक्षेपे' (भ्वा० आ० से.)। घन म्बुरश्मिदृग्बाणलोमसु' इति केशवः । 'गौः खर्गे च बलीवर्दै | (३।३।१९,१२१) 'अनित्यमागमशासनम्' इति नुम् न ॥ रश्मौ च कुलिशे पुमान् । स्त्री सौरभेयीदग्बाणदिग्वाग्भूष्वप्सु त्रिविष्टेऽल्पे लघुः भूम्नि च' (इति मेदिनी)॥ लयते । 'लघि गतौ (भ्वा० आ० से.)। 'लतिबंह्योनलिङ्गं चिह्नशेफसोः ॥२५॥| लोपश्च' (उ० १।२९) इत्युः। 'कृष्णागुरुणि शीघ्र च लघ लिङ्ग्यतेऽनेन । “लिगि गतौ' (भ्वा०प० से.)। क्लाबऽगुरां त्रिषु । निःसार च मनाई च पृकायां च 'हलच' (३।३।१२१) इति घञ् । 'लिङ्गं चिढेऽनुमाने च | स्त्रियाम्' इति रभसः । 'लघुनि गुरौ च मनोज्ञे निःसारे वाच्यसांख्योक्तप्रकृतावपि । शिवमूर्ति विशेषे च मेहनेऽपि नपंसकम' वत् क्लीबम् । शीघ्र कृष्णागुरुणि च पृक्कानामौषधौ तु स्त्री' (इति मेदिनी)॥ (इति मेदिनी)॥ शृङ्गं प्राधान्यसान्वोश्च इति धान्ताः ॥ __ शृणाति । 'शू हिंसायाम्' (त्र्या०प० से.)। 'शृणाते काचाः शिक्यमृद्भेदग्रुजः। हखश्च'. (उ० १११२६) इति गन् नुट् च । 'शृङ्गं प्रभुत्वे | कच्यते अनेन वा। 'कच बन्धे' (भ्वा० आ० से.)। घन शिखरे चिह्ने क्रीडाम्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ शृङ्गः (३।३।१९,१२१) 'न क्वादेः' (१३.५९) इति कुत्वं न । स्यात्कूर्चशीर्षके । स्त्री विषायां वर्णमीनभेदयोक्रषभौषधौणिजन्तात् पचाद्यच् (३।१।१३४) वा। 'काचः शिक्ये मणौ (इति मेदिनी)॥ नेत्ररोगभेदे मृदन्तरे' (इति मेदिनी)॥ अमर० ५१
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy