SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [सृतीयं काण्डम् लालाटिकः प्रभो लदर्शी कार्याक्षमश्च यः॥१७॥ पूगः क्रमुकवृन्दयोः। ललाटं पश्यति । 'लालाटिकः प्रभो लदर्शिन्याश्लेषणा- पुनाति । 'पूञ् पवने' (ज्या० उ० से.)। 'छापूखडिभ्यः न्तरे। कार्याक्षमे' (इति मेदिनी) । 'भावदर्शी' इति वा कित्' (उ० १।१२४) इति गन् ॥ पाठः । 'लालाटिका सदालस्यप्रभुभावनिदर्शिनि' इत्यजयः ॥ पशवोऽपि मृगाः - इति कान्तवर्गः ।। मृग्यते । 'मृग अन्वेषणे (चु० आ० से.) घञ् (३३. मयूखस्त्विट्करज्वालासु १९)। 'मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः । अन्वेषणायां मिमीते । 'माङ् माने (जु० आ० अ.)। 'माङ ऊखो | याञायां मृगी तु वनितान्तरे' (इति मेदिनी)॥ मय च' (उ० ५।२५)। 'मयूखः किरणेऽपि च। ज्वाला ___ वेगःप्रवाहजवयोरपि ॥२०॥ यामपि शोभायाम्' (इति मेदिनी)॥ वेजनम् । 'ओविजी भयचलनयोः' (तु. आ.से.)। अलिबाणी शिलीमुखौ । घञ् ( ३।३।१८)। ('वेगो रयप्रवाहयोः। रेतः किंपाकयो. शिली शल्यं मुखे यस्य ॥ श्चापि' इति हैमः)॥ शङ्खो निधौ ललाटास्नि कम्बौ न स्त्री परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि । __ शाम्यत्यनेन । 'शमु उपशमे' (दि०प० से.)। 'शमेः | परा गच्छति । डः (वा० ३।२।४८) । 'परागः कौसुमे खः' (उ० १११०२)। 'शङ्क: कम्बी न योषिन्ना भालास्नि | रेणौ धलिनानीययोरपि । गिरिप्रभेदे विख्यातायुपरागे च निधिभिन्नखे' (इति मेदिनी)॥ चन्दने' (इति मेदिनी)॥ . इन्द्रियेऽपि खम् ॥१८॥ गजेऽपि नागमातङ्गो खनति । 'खनु अवदारणे' (भ्वा० उ० से.)। 'अन्येभ्यो- न अगः । 'नागं नपुंसकं रङ्गे सीसके करणान्तरे । नागः ऽपि-' (वा० ३।२।१०१)। 'खमिन्द्रिये पुरे क्षेत्रे शून्ये पन्नगमातङ्गक्रूराचारिषु तोयदे । नागकेसरपुंनागनागदन्तकबिन्दौ विहायसि । संवेदने देवलोके शर्मण्यपि नपुंसकम्' मस्तके । देहानिलप्रभेदे च श्रेष्ठे स्यादुत्तरस्थितः' (इति (इति मेदिनी)॥ मेदिनी)॥ (१) ॥*॥ मतङ्गस्यायम् । 'तस्येदम्' (४।३।१२०) घृणिज्वाले अपि शिखे इत्यण् । ('मातङ्गः श्वपचे गजे' इति मेदिनी) ॥ (२)॥१॥ शेते । 'शीठो हखश्च' (उ० ५।२४)। "शिखा शाखा अपाङ्गस्तिलकेऽपि च ॥२१॥ बर्हिचूडालाङ्गलिक्यग्रमात्रके। चूडामात्रे शिफायां च ज्वालायां अपगतोऽशात् । 'निरादयः-' (वा० २।२।१८) इति प्रपदेऽपि च' (इति मेदिनी)॥ समासः । 'अपाङ्गो नयनस्यान्ते स्याच्चित्रकप्रधानयोः' इति खान्ताः॥ | इत्यजयः । 'अपाङ्गस्त्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च' शैलवृक्षौ नगावगौ। (इति मेदिनी)॥ न गच्छति । 'गम्ल गतौ' (भ्वा०प० अ०)। 'अन्ये- | सर्गः खभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु । प्वपि-' (वा० ३।२।४८) इति 'अन्येभ्योऽपि-' (वा०३- सृज्यते । 'सृज विसर्गे' (दि. आ० अ०)। घञ् (३।३।. २११०१) इति वा डः । 'नगोऽप्राणिध्व-' (६।३।७७) इति १९) । 'सर्गस्तु निश्चयाध्यायमोहोत्साहात्मसृष्टिषु' (इति नञ् वा प्रकृत्या। 'नगो महीरुहे शैले भास्करे पवनाशने'। मेदिनी)। निर्मोक्षस्त्यागः, मोक्षाभावो वा ॥ ('अगः स्यान्नगवत्तरौ शैले, सरीसृपे भानौ' इति हैमः)॥ योगः संनहनोपायध्यानसंगतियुक्तिषु ॥ २२॥ आशुगौ वायुविशिखौ योजनम् । 'युज समाधौ' (दि० आ० अ०) । 'युजिर आशु गच्छति । पूर्ववत् (वा० ३।२।४८) ॥ योगे' (रु. उ० अ०)। घञ् (३।३।१८)। 'योगोऽपूर्वार्ध शरार्कविहगाः खगाः॥१९॥ संप्राप्ती संगतिध्यानयुक्तिषु । वपुःस्थैर्यप्रयोगे च विष्कम्भाखे गच्छति । पूर्ववत् (वा० ३।२।४८) । 'खगः सूर्ये दिषु भेषजे। विश्रब्धघातके द्रव्योपायसनहनेष्वपि । कामग्रहे देवे मार्गणे च विहंगमे' (इति मेदिनी)॥ णेऽपि च' (इति मेदिनी)। संनहनं कवचम् । उपायः= पतङ्गी पक्षिसूर्यों च सामादिः॥ __पतति । 'पतू, गतौ' (भ्वा० ५० से.)। 'पतेरङ्गच् | भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः। पक्षिणि' (उ० १।११९)। 'पतङ्गः शलभे शालिप्रभेदे पक्षि- भोजनम् । 'भुज पालनाभ्यवहारयोः' (रु०प० अ०)। सूर्ययोः । क्लीवं सूते' (इति मेदिनी)॥ | 'भुजो कौटिल्ये' (तु०प० से.)। घञ् (३।३।१८)। 'भोगः
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy