SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०६ अमरकोषः। [द्वितीयं काण्डम् रौषधिराशिभेदयोः' (इति मेदिनी)॥ (१) ॥*॥ कम्यते। शत्रन्तात्-' डीपि (४।१।१५) युवतिशब्दाद्वा 'सर्वतोऽक्तिन'कमु कान्तौ' (भ्वा० आ० से.)। 'कमेः किदुच्चोपधायाः' र्थात्' (ग० ४।१।१५) इति ङीषा गतार्थत्वात् । उज्वल(उ० ३।१३८) इत्यारन् । 'वयसि प्रथमे' (४।१।२०) इति दत्तादिषूक्तसूत्राभावाच्च । स्त्रीसामान्येऽप्ययम् । 'प्रमदा चेति छीप् । पूर्वत्र तु न। 'कन्यायाः कनीन च' (४।१।११६) विज्ञेया युवतिस्तु तथा स्मृता' इति भागुरिः ॥ (२) ॥॥ द्वे इति लिङ्गात् । यद्वा,-कुमारयति । 'कुमार क्रीडायाम्' (चु० | 'मध्यमवयसि वर्तमानायाः॥ उ० से.)। अच् (३।१।१३४)। कुत्सितो मारोऽस्या वा। समाः स्नुषाजनीवध्वः 'कुमारः स्याच्छुके स्कन्दे युवराजेऽश्ववारके । बालके वरुण- | द्रौ ना न द्वयोर्जात्यकाञ्चने' (इति मेदिनी)। 'कुमारी समा इति ॥ स्नौति । 'स्नु प्रस्रवणे' (अ०प० से.)। रामतरुणीनवमाल्योर्नदीभिदि । कन्यापराजितागौरीजम्बूद्वीपेषु | 'नुवृश्चिकृत्यृषिभ्यः कित्' (उ० ३।६६) इति सः ॥ (१) च स्मृता' इति विश्वः । ('जम्बूद्वीपविभागे च' इति हैमः) ॥॥॥ जायते वंशोऽस्याम् । 'जनिघसिभ्यामिण' (उ० ४/(२) ॥*॥ द्वे 'प्रथमवयस्ककन्यायाः ॥ १३०)। 'जनिवध्योश्च' (७॥३॥३५) इति न वृद्धिः । 'कृदि-' गौरी तु मग्निकानागतार्तवा। | (ग. ४।१।४५) इति वा ङीष् । 'जनो लोके जगद्भेदे पृथगौरीति ॥ गूयते। 'गुल् शब्दे' (भ्वा० आ० अ०) ग्जने । जनी स्नुषावनितयोः' इति हैमः। 'जनी सीमन्तिनी 'ऋजेन्द्रा- ( उ० २।२८) इत्यादिना रन्नन्तो निपातितः । वध्वोरुत्पत्तावौषधीभिदि' (इति मेदिनी)॥(२) ॥॥ वहति । गीरादित्वात् (४।१।४१) डी । 'गोरी त्वसंजातरजः 'वहो धश्च' (उ० १।८३) इत्यूः। 'वधूः पत्न्यां स्नुषानार्योः कन्याशंकरभार्ययोः । रोचनीरजनीपिङ्गाप्रियंगुवसुधामु च ।। स्पृकासारिवयोरपि । नवपरिणीतायां च' इति हैमः ॥ (३) आपगाया विशेषेऽपि यादसांपतियोषिति' ( इति मेदिनी) ॥*॥ त्रीणि 'पुत्रभार्यायाः॥ (१) ॥॥ नेजते स्म । 'ओणजी जीडे' (तु. आ० से.)॥ चिरण्टी तु सुवासिनी। 'गत्यर्था-' (३।४।७२) इति क्तः। 'ओदितश्च' (८।२।४५) इति नत्वम् । खार्थे कन् (५।३।७५)। 'नग्निका तु कुमार्या स्यात् चिरेति ॥ चिरेणाटति पितृगेहाद्भर्तृगेहम् । अच् (३।पुमान् क्षपणबन्दिनोः' (इति मेदिनी)॥ (२) ॥॥ अनागत- | १।१४) पृषोदरादिः (६।३।१०९) । 'वयस्यचरमे' (वा. मार्तवं रजोऽस्याः ॥(३)॥॥त्रीणि 'अदृष्टरजस्कायाः॥ ४।१।२०) इति ठीप् ॥*॥ चरति । बाहुलकादण्ट प्रत्यये | 'चरण्टी' इत्येके ॥*-चिरिणोति । चिरण्टी ।-इति स्यान्मध्यमा दृष्टरजाः खामी । तत्र 'चिरि हिंसायाम्' (खा०प० से०) इति धातुः; स्यादिति ॥ बाल्ययौवनयोर्मध्ये भवा । 'मध्यान्मः' (४/ पृषोदरादिः । चिरिण्टी तु सुवासिन्यां स्याद्वितीयवयःस्त्रि३८) तयोर्मध्ये मा शोभा यस्याम् , वा। 'मध्यमो मध्य | याम्' (इति मेदिनी)॥ (१)॥*॥ सु अतीव वसति पितृजेऽन्यवत् । पुमान् खरे मध्यदेशेऽप्यवलग्ने तु न स्त्रियाम् । स्त्रियां दृष्टरजोनार्यां कर्णिकाङ्गुलिभेदयोः । त्र्यक्षरच्छन्दसि गृहे तच्छीला । 'सुप्यजाती-' (३।२।७८) इति णिनिः ॥२॥ 'खवासिनी' इत्यपि पाठः। खेषु पित्रादिषु वस्तुं शीलतथा' (इति मेदिनी)॥ (१)॥*॥ दृष्टं रजो यस्याः , यया, मस्याः । 'स्ववासिन्यां चिरिण्टी स्याद्वितीयवयसि स्त्रियाम्' वा ॥ (२) ॥॥ द्वे 'प्रथमप्राप्तरजोयोगायाः॥ इति रुद्रः ॥ (२) ॥*॥ द्वे. 'प्राप्तयौवनायाः पितृगेहतरुणी युवतिः समे ॥ ८॥ तेति ॥ तरति । 'तृ प्लवनतरणयोः' (भ्वा०प० से.)। 'त्रो रश्च लो वा' ( उ० ३.५४) इत्युनन् । 'वयसि-४१ (इच्छावती कामुका स्यात् २०) इति डी । 'ननजीकक्-'(वा० ४।१।१५) इति वा । __ इच्छेति ॥ इच्छाऽस्त्यस्याः । मतुप् (५।२।९४)॥ इच्छात ॥ इच्छाऽर 'तरुणी तलनीति च' इति शब्दभेदः । ('तलनः पवने (१) ॥*॥ कामयते। 'कमु कान्तौ' (भ्वा० आ० से.)। यूनि युवत्यां तलुनी स्मृता' इति मेदिनी) ॥ (१) ॥॥ 'लषपतपद-' (३।२।१५४) इत्युकञ् । 'कामुकाः कमनेयौति । 'यु मिश्रणे' (अ० प० अ०)। 'कनिन्युवृषि-' (उ० १।१५६) इति कनिन् । 'यूनस्तिः ' (४।१।७७)। यत्तु- १-पितृकुलस्नेहाच्चिर मिटति गच्छति । 'चिरम्' इत्युपपदे 'इट 'यौतेः कतिः' इति कतिप्रत्ययान्तात् पाक्षिके डीषि (ग. ४- गतौ' इत्यत 'इगुपध-' इति के पृषोदरादित्वाच्चिराकारनाशे इका१।४५) 'युवती'-इति मुकुटो व्याचख्यौ । तन्न । यौतेः | रस्य विपर्यये मकारस्य परसवर्णत्वे 'वयसि प्रथमे डीपि चिरिण्टी' -इति मुकुटः । हैमस्तु स्वोपशनाममालाव्याख्यायाम्-चिरिः १-मुकुटस्तु-लजते । 'ओलजी वीडे' (तु० उ० से०) । सौत्रः स्वादिः । चिरिणोति चिरिण्टी । 'डिण्टश्चर् च वा' इति साधुः। पृषोदरादित्वादादे त्वम् । केचिनु 'नोलजी' इति तवर्गपञ्चमादि । 'चरिण्टी' इत्यपि । 'चिरण्टी' इत्यमरः । 'चरण्टी' इत्यन्येपठन्ति-इत्याह ॥ । इति प्रोक्तवान् ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy