SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २०५ पत्नीति ॥ पत्युर्यज्ञे संयोगो यया । दंपत्योः सहाधि- सुचरित्रा तु सती साध्वी पतिव्रता ॥६॥ कारात् 'पत्युनों यज्ञसंयोगे' (४।१।३३)॥ (१) ॥॥ पाणि- सुचेति ॥ शोभनं चरित्रमस्याः॥ (१) ॥*॥ अस्ति एक हीतोऽस्याः । 'पाणिगृहीती भार्यायाम्' (वा० ४।१।५२) स्मिन् पत्यौ। 'अस भुवि' (अ० प० से.)। शतृ (३।२।इति लीषु ॥ (२) ॥ ॥ द्वयोः पूरणी । 'द्वेस्तीयः' (५।२।- १२४) । 'नसोरल्लोपः' (६।४।१११)। 'उगितश्च' (४।१।५४)। 'द्वितीया तिथिगेहिन्योर्द्वितीयः पूरणे द्वयोः' इति ६) इति ङीप् । 'सन् साधौ धीरशस्तयोः। मान्ये सत्ये हेमचन्द्रः ॥ (३) ॥*॥ सह धर्मोऽस्त्यस्याः । पत्या सह | विद्यमाने त्रिषु साध्व्युमयोः स्त्रियाम्' (इति मेदिनी)॥ (२) कर्मखधिकारात् । “धर्मशीलवर्णान्ताच्च' (५।२।१३२) इती-|*॥ सानोति परकार्य परलोकं वा । 'साध संसिद्धौ' (स्वा. निः । 'वोपसर्जनस्य' (६।३।८२) इति सहस्य वा सः ॥ (४) प०अ०) 'कृवापा-' (उ० ११) इत्युण । 'वोतो गुण-'(४।॥॥ भ्रियते । भूर्यते वा । 'डुभृञ् धारणपोषणयोः' (जु० १।४४) इति वा ङीष् ॥ (३) ॥*॥ पत्यौ व्रतं नियमोऽस्याः ॥ प०अ०)। 'भृ भरणादौ' (त्र्या०प० से.) वा ण्यत् (३- पतिव्रतमस्याः । पतिशब्दः पतिसेवायां लाक्षणिकः ॥ (४) १।१२४) । यत्तु-संज्ञायां भृञः (भ्वा० उ० अ०) 'ऋहलो-॥*॥ चत्वारि 'पतिसेवातत्पराया'॥ र्ण्यत्' (३।१।१२४)-इति खामी व्याख्यत् । तन्न । 'संज्ञा कृतसपत्निकाध्यूढाधिविन्ना यां समजनिषद- (३।३।९९) इति क्यपा भाव्यं, परत्वात् ।। कृतेति ॥ सपत्न्येव स्वार्थे कन (५।३।७५)। कृता सपसंज्ञापर्युदासः (३।१।११२) तु पुंलिङ्गे सावकाशः । 'तदनुबन्धकग्रहणे नातदनुबन्धकस्य' (प० ४।२।९) इति न्याया- | निका यस्याः ॥ ॥ 'कृतसापत्निका' इति क्वचित् पाठः । सपत्न्या भावः । प्यञ् (५।१।१२४)। ङीष् (४।१।४१) दुब एव क्यप् । न डुभृञः ॥ (५) ॥॥ जायतेऽस्याम् । यलोपः (६।४।१५०) स्वार्थ कन् (५।३।७५) हखत्वम् (७।'जनेर्यक्' (उ. ४।१११)। 'जायायास्तद्धि जायात्वं यदस्यां ४।१३) च । कृता सापत्निका यस्याः ॥ ॥ क्वचित् 'कृतसाजायते पुनः' (९।८) इति मनुः ॥ (६) ॥१॥ दारयन्ति पत्नका' इति पाठः। सपत्न्या आगतम् । 'तत आगतः' भ्रातॄन् 'दृ विदारणे' (ज्या० प० से.)। णिजन्तः । दार (४।३।७४) इत्यण् । खार्थे कन् (५।३।७५)। कृतं सपत्नकजारो कर्तरि णिलुक् च' (वा० ३।३।२०) इति घञ् । यद्यपि मस्याः । '-असुपः' (३।४४) इति पर्युदासान्नेत्वम् ॥ (१) दारयतेः पचाद्यचा (३।१।१३४) सिद्धम् । स्वरश्च समः । Ju॥ अधि उपरि ऊढमुद्वहनमस्याः । 'अध्यूढा कृतसाप'कर्षात्वतः- (६।१।१५९) इति घयन्तोदात्तत्वात् । न्यनार्यामध्यढ ईश्वरे' इति विश्व-मेदिन्यौ । (२) ॥ ॥ तथापि 'अच्कावशक्तौ' (६।२।१५७) इति खरबाधनार्थ अधि उपरि विन्नं लाभोऽस्याः। यद्वा,-अधिका विन्ना लब्धा मिदम् ॥ ॥ टाबन्तोऽपि । 'क्रोडा हारा तथा दारा त्रय एते यस्याः ॥ (३)॥॥ त्रीणि अनेकभार्यस्य 'प्रथममूढायाः॥ यथाक्रमम् । क्रोडे हारे च दारेषु शब्दाः प्रोक्ता मनीषिभिः' इति व्याडि-शुभाङ्कौ ॥ (७) ॥१॥ सप्त 'परिणीतायाः अथ स्वयंवरा। स्त्रियाः॥ पतिवरा च वर्या च स्यात्तु कुटुम्बिनी। ___अथेति ॥ स्वयं वृणीते । 'वृङ् संभक्तो' (त्र्या० आ० से०)। 'संज्ञायां भृतृवृजि-' (३।२।४६) इति खच् ॥ (१) पुरंध्री ॥*॥ एवं पतिं वृणोति ॥ (२)॥॥ ब्रियतेऽनया। 'अवद्यस्यादिति ॥ कुटुम्बमस्त्यस्याः । इनिः (५।२।११५)। पण्य-' (३।१।१०१) इत्यनिरोधे यत् । ('वर्या पतिंवरायां 'कुटुम्बं पोष्यवर्गे च' इत्यमरमाला ॥ (१) ॥*॥ "पुरं स्त्री, वरेण्ये त्रिषु, ना स्मरे' इति मेदिनी)॥ (३)॥*॥ त्रीणि नपुंसकं गेहे' (इति मेदिनी)। पुरं धारयति । 'धृञ् धारणे' | 'खेच्छाकृतपतिवरणाया'॥ (भ्वा० उ० अ०)। स्वार्थण्यन्तः । 'संज्ञायां भृतृवृ-' (३।२। कुलस्त्री कुलपालिका ॥ ७॥ ४६) इति खच् । 'खचि हवः' (६।४।९४)। गौरादिः | कुलेति ॥ कुलपालिका स्त्री । शाकपार्थिवादिः। (वा० (४।१।४१) । पृषोदरादिः (६।३।१०९) । हलन्तात् 'इगुप-. | २।१।७८)॥ (१) ॥*॥ कुलं पालयति । 'पाल रक्षणे' (चु. धात् किः' इति मुकुटः। तन्न । धरतेहलन्तत्वेगुपधत्वयो प.से.)। 'कर्मण्यण' (३।२।१)। खार्थे कन् (५।३।७५) रभावात् ॥ (२)॥*॥ द्वे 'पुत्रादिमत्याः सधवायाः॥ | ॥(२)*॥ द्वे 'व्यभिचारवारणेन कृतकुलरक्षायाः॥ कन्या कुमारी १–'हट्टचन्द्रः' इति वा पाठः ॥ २-पुरं धरति । 'अच ' (उ०४।१३९) । पृषोदरादित्वात् (६।३।१०९) धात्वकारलोप केति ॥ कनति । कन्यते वा । 'कनी दीप्तौ' (भ्वा०प० मुमागमौ । पुरंभिहस्वान्तापि । तथा च 'तौ स्नातकैर्वन्धुमता च | से०)। अध्यादिः (उ० ४।११२)। 'कन्या नार्या कुमार्या राज्ञा पुरंप्रिभिश्च क्रमशः प्रयुक्तम्' इति रघुः-इति मुकुटः॥ च राश्यौषधिविशेषयोः' इति हैमः। 'कन्या कुमारिकानार्यों
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy