SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २०४ अमरकोषः। [द्वितीयं काण्डम् - - ज्वलादित्वात् (३।१।१४०) णः। यद्वा,-वामः कामोऽस्त्यस्याः। युच् । डलयोरेकत्वम् । 'ललना कामिनीनारीभेदजिह्वासु अर्शआद्यच् (५।२।१२७)। 'वामं धने पुंसि हरे कामदेवे योषिति' इति विश्व-मेदिन्यौ॥ (८)॥*॥ अतिशयितो नितम्बो पयोधरे । वल्गुप्रतीपसव्येषु त्रिषु नार्या स्त्रियाम्' (इति यस्याः । इनिः (५।२।११५) ॥ (९) ॥॥ अतीवोनत्ति । मेदिनी)॥ (९)॥॥ वनति। 'वन संभक्तो' (भ्वा०प० से.)। "उन्दी क्लेदने' (रु०प० से.) सुपूर्वः। बाहुलकादरः। शकवाहुलकादितन् । यद्वा,-वन्यते स्म । क्तः (३।२।१०२) ध्वादिः (वा० ६।१।९४)। गौरादिः (४।१।४१)। 'सुन्दरी 'वनिता जातरागस्त्रीस्त्रियोस्त्री त्रिषु याचिते। सेविते' (इति तरुभिन्नारीभिदोः स्त्री रुचिरेऽन्यवत्' (इति मेदिनी) ॥ (१०) मेदिनी) ॥ (१०)॥*॥ महति, मह्यते वा । 'मह पूजायाम् ॥*॥ रमयति । रम्यते वा । अस्यां वा रम्यते । ल्युट (३।३।(भ्वा०प० से.)। 'सलिकल्यनिमहि-' (उ० ११५४) इती- ११३, ११७)॥ (११) ॥*॥ रमते । ज्वलादित्वात् (३।१।लच् । 'महिला फलिनीस्त्रियोः' इति मेदिनी) ॥॥ मह- १४०) णः।-रमयति-इति तु मुकुटस्य प्रमादः । ण्यन्तस्य स्योत्सवस्य इला भूमिः, इति विग्रहे 'महेला' अपि ॥ (११) ज्वलादित्वाभावात् । मित्वाणिनिमित्तवृद्ध्यभावाच्च । 'रामः ॥*॥ एकादश 'स्त्रीमात्रस्य। श्यामे हलायुधे । पशुभेदे सिते चारौ राघवे रेणुकासुते । विशेषास्तु रामं तु वास्तुके कुष्ठे रामा हिडलिनी स्त्रियोः' इति हैमः ॥ (१२) ॥ ॥ उत्कृष्टस्त्रीविशेषाणां पृथक् पृथक् । एते द्वादश वीति ॥ स्त्रीणां विशेषा भेदाः ॥ भेदाः 'स्त्रीणाम्॥ अङ्गना भीरुः कामिनी वामलोचना । कोपना सैव भामिनी। प्रमदा मानिनी कान्ता ललना च नितम्बिनी॥३॥ कोपेति ॥ कुप्यति तच्छीला । 'कुप क्रोधे' (दि. ५० सुन्दरी रमणी रामा से.) 'क्रुधमण्डार्थेभ्यश्च' (३।२।१५१) इति युच् ॥ (१)॥४॥ अवश्यं भामते । 'भाम क्रोधे' (भ्वा० आ० से.)। 'आव. अङ्गनेत्यादि ॥ प्रशस्तान्यङ्गान्यस्याः । 'अङ्गात्कल्याणे' श्यका-' (३।३।१७०) इति णिनिः । ग्रह्यादिणिनिः (३।११. (ग० ५।२।१००) इति नः । 'अङ्गनं प्राङ्गणे यानेऽप्यङ्गना १३४) वा ॥ (२)॥॥ द्वे 'कोपनस्त्रियाः ॥ तु नितम्बिनी' इति हैमः ॥ (१) ॥*॥ भयशीला । 'जिभी वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी॥४॥ भये' (जु०प० अ०)। "भियः कुक्कुकनौ' (३।२।१७४) इति क्रुः । 'भीरुः स्यात्कातरे नार्याम्' इत्यजयः। 'भीरुराते जने वरेति ॥ वर आरोहो नितम्बोऽस्याः ॥ (१) ॥॥ मत्त स्त्रियाम्' इति रभसः । 'भीरुराते त्रिलिङ्गः स्याद्वरयोषिति | क्षीबेव काशते भाति । 'कर्तर्युपमाने (३।२।७९) इति णिनिः योषिति' (इति मेदिनी) ॥ (२) ॥*॥ भूयान् कामोऽस्याः।| ॥*॥ दन्त्यसपक्षे 'कस गतिशासनयोः' (अ० आ० से.)। इनिः (५।२।११५)। 'कामिनी भीरुवन्दयोः' (इति मेदिनी) | (२)॥॥ उत्कर्षार्थात् 'उत् शब्दात्तमप् (५।३।५५)। द्रव्य. ॥ (३) ॥*॥ वामः कामो लोचने आलोचने नेत्रे वाऽस्याः। प्रकषोन्नामुः (५।४।११) ॥ (३) ॥॥ वरवर्णोऽस्त्यस्याः यद्वा,-वामे सुन्दरे लोचने चक्षुषी यस्याः ॥ (४)॥॥ प्रमदो | इनिः (५।२।११५)। 'शीते सुखोष्णसर्वाङ्गी ग्रीष्मे या सुखः हर्षोऽस्त्यस्याः । 'प्रमदः संमदे मत्ते स्त्रियामुन्मदयोषिति' | शीतला। भर्तृभक्ता च या नारी सा भवेद्वरवर्णिनी' इति (इति मेदिनी)॥ (५) ॥*॥ 'मानश्चित्तोन्नती गृहे । क्लीबं | रुद्रः ॥ (४)॥*॥ चत्वारि 'अत्यन्तोत्कृष्टस्त्रियाः॥ प्रमाणे प्रस्थादी' (इति मेदिनी)। मानोऽस्त्यस्याः। इनिः (५।२।- कृताभिषेका महिषी ११५)। 'मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु' कृतेति ॥ कृतोऽभिषेकोऽस्याः। मह्यते । 'मह पूजायाम् (इति मेदिनी)॥ (६) ॥*॥ कम्यते स्म । 'कमु कान्तौ' (भ्वा०प० से०) 'अविमह्योष्टिषच्' (उ० १।४५)। 'महिषी (भ्वा० आ० से.)। णिङभावे क्तः (३।२।१०२) । 'कान्ता नृपयोषिति । सैरिभ्यामौषधीभेदे' इति हेमचन्द्रः ॥ (१)* नार्यां प्रियंगौ स्त्री शोभने त्रिषु ना धवे। लोहे च चन्द्रसूर्या एकम् ‘पट्टाभिषिक्तनृपस्त्रियाः'॥ . यःपर्यायान्तःशिलासु च' (इति मेदिनी)॥ (७) ॥*॥ ललते 'लल ईप्सायाम्' । 'चुरादीनां वा णिच्' इति पक्षे ल्युः (३।१। भोगिन्योऽन्या नृपस्त्रियः। १३४) युच् (उ० २।७८) वा । यद्वा,-लडति । 'लड विलासे' भोगीति ॥ अतिशयितो भोगोऽस्याः । इनिः (५।२। (भ्वा०प० से.)। 'बहुलमन्यत्रापि-' (उ० २।७८) इति ११५)। 'विहाय महिषीमन्यराजयोषिति भोगिनी' (इति मेदिनी) ॥ (१)॥*॥ एकम् 'अन्यराजस्त्रियाम्॥ १-तथा च रसिकरजनश्लेषः 'चीरमीक्षे महिलास्यम्' इति शृङ्गार- पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ॥५॥ वैराग्यार्थद्वयपरः। २-तथा च दमयन्तीलेषः 'परमहेलारतोऽप्य- भार्या जायांथ भूम्नि दारा: पारदारिकः' इति । ३-भावः शृङ्गारचेष्टाविशेषः । तद्युक्ता 'भाविनी--इति तु मुकुटः॥ १-अथशब्दात् पुंभूम्नो न पूर्वभाक्त्वम्-इति स्वामी ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy