SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः । २०३ 'अनुदात्तादेरञ्' (४।३।४४) शुकात्तु 'तस्य समूहः' (४।२।- पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः ॥१॥ ३७) इत्यण् । आदिना काकवर्तकोलूकादीनां ग्रहः । 'का स्युरिति ॥ पाति । 'पा रक्षणे' (अ० प० अ०)। पोतो रुचके, क्लीबं कपोतोघेऽजनान्तरे' (इति मेदिनी)॥ (१) 'पातेईम्सुन्' (उ० ४.१७८) क्वचित् 'पूजो डुम्सुन्' इति ॥॥ 'शौकं शुकगणे स्त्रीणां करणे' (इति मेदिनी)॥ (२) पाठः । पुनाति । 'पूञ् पवने' (ज्या० उ० से.)॥ (१)॥॥ ॥ ॥ 'कपोतादीनां गणस्य' पृथक् पृथक् ॥ पञ्चभिभूतैर्जन्यते । घञ् (३।३।१९) । 'जनिवध्योश्च' (१३।गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ॥४३॥ ३५) इति न वृद्धिः । यद्वा,-पञ्च जना उत्पादका यस्य ॥ (२) ॥॥ पुरति । 'पुर अग्रगमने' (तु० प० से.) । 'पुरः कुषन्' गृहेति ॥ छ्यति, छीयते, वा । 'छो छेदने' (दि. ५० अ०) (उ० ४।७४)॥ (३)॥*॥ पृषोदरादित्वात् (६।३।१०९) बाहुलकादीकन् । 'छेको गृहाश्रितमृगपक्षिणो गरे त्रिषु' दीर्घः । यद्वा,-'पूरी आप्यायने' (दि. आ० से.)। बाहुलका(इति मेदिनी)। "छेकस्त्रिषु विदग्धेषु गृहासक्तमृगाण्डजे' त्कुषन् ॥ (४) ॥१॥ नयति । 'नयतेर्डिच्च' ( उ० २।१००) इति चवर्गादौ रभसः ॥ (१) ॥*॥ गृह्यते। 'ग्रह उपादाने' | इत्यन् ॥ (५)॥*॥ पञ्च 'मनुष्यजाती पुरुषस्य' ॥ (त्र्या० उ० से.)। ‘पदाखैरिबाह्यापक्ष्येषु च' (३।११११९) इति क्यप् । 'गृह्यं गुदे. ग्रन्थभेदे क्लीव, शाखापुरे स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः। स्त्रियाम् । गृहासक्तमृगादौ ना, त्रिषु चास्वरिपक्ष्ययोः' (इति प्रतीपदर्शिनी वामा वनिता महिला तथा ॥२॥ मेदिनी) । ततोऽनुकम्पायां कन् (५।३।७६)। 'गृह्यको | स्त्रीति ॥ स्त्यायति गर्भोऽस्याम् । 'स्त्यायतेईट' (उ० ४/निघ्नके छेके' ( इति मेदिनी) ॥ (२)॥* 'ग्रहासक्त- १६६) । टिलोपः (६।४।१४३) । यलोपः (६।१।६६)। पक्षिणाम्॥ 'टिड्डा-' (४।१।१५) इति ठीप् ॥ (१) ॥॥ योषति । युष्यते वा। 'युष' सोत्रः सेवायाम् । 'हृमृरुहियुषिभ्य इतिः' इति सिंहादिवर्गविवरणम् ॥ (उ० १९७)॥॥ योष्यते स्म । णिजन्तात्कर्मणि कः (३।२।१०२)। 'स्त्री वधूर्योषिता रामा' इति त्रिकाण्डशेषः ॥ (२) ॥*॥ अल्पं बलमस्याः । अल्पार्थे नञ् ॥ (३) ॥॥ योषति, मनुष्या मानुषा मा मनुजा मानवा नराः। योषयति वा । अच् (३।१।१३४) । युष्यते । योष्यते वा। घञ् मनुष्या इति ॥ मनोरपत्यम् । 'मनोर्जातावञ्यतौ पुक् (३।३।१९) ॥॥ ('जोषा' इति) चवर्गादिपाठे जुषते, च' (४।१।१६१) । स्त्रियाम् ‘-हयगवय-' (वा० ४।१।६३) जुष्यते वा। 'जुषी प्रीतिसेवनयोः' (तु० आ० से०) अच् । इति प्रतिप्रसवेन डीप् (४।१।६३) । 'हलस्तद्धितस्य' (६।४।- (३।१।१३४)। घञ् (३।३।१९) वा ।-जुषति-इति मुकुटस्य १५०) इति यलोपः । मनुषी । 'टिड्डा-' (४।१।१५) इति प्रमादः ॥ (४) ॥॥ 'नृनरयोवृद्धिश्च' इति शारिवादिबीषि मानुषी। जातिविवक्षायां डीषः (४।१।६३) परत्वादजन्त- (४।१।७३)गणे पाठान्छीन् । जातिलक्षणस्य (४।१।६३) लीषोत्वात् (४।१।७३) डीन् ॥ (१)॥॥ (२) ॥*॥ म्रियते। 'मृद ऽपवादः, ठीन्संनियोगेन वृद्धिश्च । मुकुटस्तु-नुर्नरस्य वा प्राणत्यागे' (तु. आ० अ०)। 'हसिमृग्रिण्-' (उ० ३१८६) धर्म आचारोऽस्याः। 'नृनराभ्यां च' (वा०४।४।४९) इत्यञ्। इति तन् । स्वार्थे यत् (वा० ५।४।३६) ॥ (३) ॥*॥ मनो- | वृद्धिः (७२।११७)। 'टिहा- (४।१।१५) इति सीप । नारी। र्जातः । 'जनी प्रादुर्भावे' (दि० आ० से०)। ‘पञ्चम्याम्-' नुर्नरस्य वेयम् । 'तस्येदम्' (४।३।१२०) इत्यणि वृद्धौ (।२।( ३।२।९८) इति डः ॥ (४)॥*॥ मनोरयम् । 'तस्यैदम्' ११७) नारी, इति वा-इत्याह । तन्न ।'नृनराभ्याम्' इत्यस्या(४।३।१२०) इत्यण् । यद्वा,-मनोरपत्यम् । 'ब्राह्मणमाणव- प्रसिद्धत्वात्। तस्येदम्' (४।३।१२०) इत्यणि 'नुनरयोः' इत्यस्य (१२२४२) इति ज्ञापकादण। अजि पुगभावो वा ।-औप- वैयर्थ्यप्रसङ्गात् । डीपढीनोः खरभेदाच ॥ (५) ॥॥ सीनोसंख्यानिकोऽण-इति मुकुटश्चिन्त्यः । उपसंख्यानाभावात् ॥ऽन्तः । 'शकन्ध्वादिः' (वा०६।१।९४ )। सीमन्तोऽस्त्यस्याः, (५) ॥ ॥ नरति, नृणाति वा । 'नृ नये' (भ्वा०, श्या० ५० | इनिः (५।२।११५)॥ (६)॥*॥वहति, उद्यते वा । 'वहो धश्च' से०) । अच् (३।१।१३४) 'नरोऽजे मनुजेऽर्जुने । क्लीबं तु (उ० ११८३) इत्यूः । मुकुटस्तु-बध्नात्य विद्यया । 'चमितनिरामकपूरे' (इति मेदिनी)।-नयन्ति पूर्वपुरुषानुत्तमां गतिम्। बन्धिभ्यः' इत्यूः-इत्याह । तन्न । 'कृषिचमितनिधनिसर्जि'नयतेर्डिच्च' (उ० २११००) इति ऋन् । डिवाट्टिलोपः | खर्जिभ्य ऊः' (उ० १८०) इति सूत्रे बन्धेरग्रहणात् नलोप-इति मुकुटः । तन्न । एवं सत्यदन्तरूपानुपपत्तेः । ऋदन्त- | विधेरदर्शनाच ॥ (७)॥*॥ प्रतीपं द्रष्टुं शीलमस्याः । अपाङ्गरूपापत्तेश्च । ऋदन्तस्य वक्ष्यमाणत्वाच्च ॥ (६) ॥*॥ षट् निरीक्षणात् । 'सुप्यजातौ-' (३।२।७८) इति णिनिः ॥ (८) 'मनुष्यमात्रस्य॥ ॥॥ वमति स्नेहम् । 'टुवम उद्गिरणे' (भ्वा०प० से.) १-अत्र 'शौकमव्ययम्' इति तु मेदिन्यामदर्शनात्त्यक्तम् ॥ १-इदं तु भाष्यकैयटानभिज्ञत्वसूचकम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy