SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४२ अमरकोषः। प्रथमं काण्डम् vurvwww (५।२।१२७)। पिङ्गं वर्ण लातीति वा । कः (३॥२॥३)॥॥॥ मिमीते। 'माङ ऊखो मय च' (उ० ५।२५) इत्यू(१)॥॥ दण्डोऽस्यास्ति । अच् । (५।२।१२७) दण्डय- खप्रत्ययो मयादेशश्च । एतेन मापयन् प्रमापयन् गगनमोतीति वा। ('दण्डः सैन्ये दमे यमे। मानव्यूहप्रभेदेष्व- खति गच्छति । 'मा माने (अ.प. अ.)। 'उखउखिश्वेऽर्कानुचरे मथि ॥ प्रकाप्डे लगुडे कोणे चतुर्थोपायवर्गयोः' (भ्वा० ५० से.) इति दण्डकोक्तो गत्यर्थः। अच् (३।११. (१) ॥*॥ पार्श्वे इति परिपार्श्वम् । विभक्त्यर्थेऽव्ययीभावः १३४)। पृषोदरादिः (६।३।१०९) इति मुकुटः परास्तः । (२१११६)। परिपार्श्व वर्तते, इत्यर्थे 'परिमुखं च' (४।४।- धातुसमुदायात्प्रत्ययानामविधानात् । पृषोदरादित्वाश्रयणस्य २९) इति चकाराद्वक् । सूर्यपार्श्वस्थानां 'माठरादित्रयाणां' निर्मूलत्वाच्च । ('मयूखः किरणेऽपि च । ज्वालायामपि एकैकम् ॥ शोभायाम्') ॥ (३) ॥*॥ अंशयति । 'अंश विभाजने' सूर्यसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः।। चुरादिः। मृगय्वादित्वात् (उ० १।३७) कुः । 'अंशुलेशे रवौ रश्मौ' इति विश्वः । 'अंशुः सूत्रादिसूक्ष्मांशे किरणे सूर्येति ॥ सूर्यस्य सूतः ॥ (१) ॥४॥ अरुणो वर्णो | चण्डदीधितो' ॥ (४)॥*॥ गम्यते । 'अन्यत्रापि' (वा. ऽस्यास्ति । अच् (५।२।१२७)। 'गुण-' (वा० ५।२।९४)। ३।२।४८) इति डः। गो ज्ञेयवर्गः । तं बभस्ति दीपयति ॥ इति मतुपो लुग्वा ॥ (२) ॥ ॥ अविद्यमानावूरू यस्य ॥ गभस्तिः । 'भस भर्त्सनदीयोः' (जु०प० से.)। जुहो(३) * कश्यपस्यापत्यम् । बाह्वादित्वात् (४।१।९६) त्यादिः । 'क्तिच्क्तौ च-' (३।३।१७४) इति तिच् । एवं इञ् ॥ (४) ॥॥ गरुडस्याग्रजः ॥ (५) ॥*॥ पञ्च च-गगने भसति दीप्यते। 'भस भर्त्सनदीप्योः ' । 'वसेस्तिः ' 'सूर्यसारथेः ॥ | (उ० ४।१८०) इति बाहुलकात्तिप्रत्ययः । पृषोदरादित्वात् परिवेषस्तु परिधिरुपसूर्यकमण्डले ॥ ३२॥ (६।३।१०९) गनभागलोपः-इति मुकुटकृतं क्लिष्टकल्पन परिवेष इति ॥ परितो विष्यतेऽनेन । 'विष्ल व्याप्तौ' मनुपादेयम् । भसतीति विगृह्योक्तधातोरुपन्यसनं प्रामादिकम् । (जु० उ० अ०)। घञ् (३।३।१८)। 'परिवेषः स्यात्प- | ('गभस्तिः किरणे सूर्ये ना खाहायां तु योषिति') ॥ (५) रिधौ परिवेषणे' इति मूर्धन्यान्ते रुद्रः ॥*॥ 'विश प्रवेशने' | ॥॥ जिघर्ति । 'घृ क्षरणदीप्त्योः ' (जु०प० अ०) जुहो(तु०प० अ०) अस्माद्धजि तु तालव्यान्तः । 'वेष्टने परि- त्यादिः । छान्दसस्यापि भाषायां प्रयोगः-इति प्राञ्चः । वस्तुवेशः स्याद्भानोः सविधमण्डले' इति तालव्यान्ते रभसः ॥ तस्तु-घरति। 'घृ सेचने' (भ्वा०प० अ०) भ्वादिः । (१) ॥ ॥ परितो धीयतेऽनेन । 'उप-' (३।३।९२) 'घृणिपृश्नि- (उ० ४५२) इति निप्रत्ययो गुणाभावश्च निपाइति किः । ('परिधिर्यज्ञियतरोः शाखायामुपसूर्यके') ॥ तितः। ('घृणिः पुनः । अंशुज्वालातरजेषु') ॥ (६)॥॥ (२) ॥॥ उपगतं सूर्यमुपसूर्यम् । प्रादिसमासः (२।२।- धृष्णोति । 'निधृषा प्रागल्भ्ये' (स्वा० ५० से.) । 'वृषि१८)। ततः खार्थे कन् (५।३।९७)॥ (३) ॥४॥ 'मडि धृषिभ्यां कित्' इति निः किच्च-इति मुकुटः । तन्न । तादृशभूषायाम्' (भ्वा० प० से.) मन्दति । वृषादित्वात् (उ० सूत्राभावात् । अतो बाहुलकानिः, गुणाभावश्च ॥ * ॥ ११०६) कलच् ॥ (४) ॥॥ 'मण्डलं परिवेशश्च परिधि- 'वृष्णिः ' इति पाठान्तरम् । 'वृषु सेचने' (भ्वा०प० से.)। श्वोपसूर्यकम्' इति भागुरिः ॥ चत्वारि 'चन्द्रसूर्ययोरुत्पा- 'सृवृषिभ्यां कित्' (उ० ४।४९) इति निः पिच ॥॥ तादिजातमण्डलस्य' ॥ 'पृश्निः ' इत्येके पेठुः। 'स्पृश संस्पर्शने' (तु. प० अ०)। किरणोत्रमयूखांशुगभस्तिघृणिधृष्णयः। अस्य सलोपो गुणाभावाश्च 'घृणिपृश्नि-' (उ० ४.५२) इति भानुः करोमरीचिःस्त्रीपुंसयोर्दीधितिः स्त्रियां॥३३॥ निपातितः । पर्शति । 'पृशु सेचने' (भ्वा० ५० से.) वा ॥ (७)॥॥ भाति । भानुः ॥ (6)॥॥ कीर्यते । 'कृ विक्षेपे' (किरण इति ॥) कीर्यते । 'कृ विक्षेपे' (तु० प० से.)। (तु०प० से.) 'ऋदोरप्' (३।३।५७)। ('करो वर्षोपले रश्मौ 'कृपवृजि- (उ० २१८१) इति क्युः ॥ (१) ॥*॥ वसन्ति पाणौ प्रत्यायशुण्डयोः')॥ (९) ॥ॐ॥ म्रियते तमोऽस्मिन् । रसा अस्मिन् । 'वस निवासे' (भ्वा०प० अ०)। 'स्फायि 'मृकणिभ्यामीचिः' (उ० ४।७०) स्त्रीपुंसाधिकारे-'त्रुटितश्चि-(उ० २।१३) इति रक् । यजादित्वात् । (६।१।१५) मसिमरीचयः' इति लिङ्गानुशासनम् । 'द्वयोमरीचिः किरणो संप्रसारणम् । 'न रपर-' (८।३।११०) इति न षत्वम् । ('उस्रो वृषे च किरणेऽप्युस्रार्जुन्युपचित्रयोः') ॥ (२) भानुरुस्रः करः पदम्' इति शब्दार्णवः । 'मरीचिर्मुनि भेदे ना गभस्तावनपुंसकम् ॥ (१०) ॥॥ दीधीते दीप्यते। १-इन्द्रादयो ह्यष्टादश नामान्तरेणार्कपरिचारकाः । यत्सौरम् । 'दीधीङ् दीप्तिदेवनयोः' (अ० आ० से.) क्तिच् (३।३।१७४)। 'तत्र शको वामपाचे दण्डाख्यो दण्डनायकः। वह्निस्तु दक्षिणे पार्थे 'तितुत्र- (१२९) इतीनिषेधस्तु न । 'अग्रहादीनाम्' पिङ्गलो वामनश्च सः॥ यमोऽपि दक्षिणे पाश्र्थे भवेन्माठरसंशया । एवमन्ये गुहहरराहुकितु)स्वरादयः। तेषु प्राधान्यात्रय एवोक्ताः' इति | १-तालव्यान्तः 'अथोडुबन्धुश्च भयंकरे- करे महौषधीनष्टकरांशुमे खामि-मुकुटौ। । शुभे' इति जानकीहरणे यमकादिति मुकुटः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy