SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ कालवर्गः ४ ] इति वार्तिकात् । `‘यीवर्णयोः - ' ( ७१४/५३ ) इतीकारलोपः । अयं स्त्रियामेव । ' दीधितिः स्त्रियाम्' इति लिङ्गानुशासनात् । काकाक्षिगोलकन्यायेन 'दीधितिः' इत्यत्र स्त्रियामिति संबध्यते । उत्तरत्रापि ॥ (११) ॥*॥ एकादश 'किरणानाम्' ॥ प्रभारुचिस्त्विड्भाभाइछ विद्युतिदीप्तयः । चिः शोचिरुभे ) स्युरिति ॥ प्रभाति । ‘आतश्चोपसर्गे' ( ३।१।१३६ इति कः ॥ (१) ॥*॥ रोचते । 'रुच दीप्तौ ' ( भ्वा० आ० से० ) । क्विप् ( ३।२।१७८ ) (‘रुक् शोभाकिरणेच्छासु') ॥ (२) ॥॥ ‘इगुपधात्कित्' ( उ० ४।१२० ) इतीन् । 'रुचिदीप्तीच शोभायामभिष्वङ्गाभिलाषयोः ॥ ( ३ ) ॥ ॥ त्वेषति । 'विष दीप्तौ' (भ्वा० उ० से० ) क्विप् ( ३।२।१७८ ) । ( 'विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि' ) ॥ (४) ॥ ॥ 'भा दीप्तौ ' ( अ० प० से० ) । दृशिग्रहणात् (वा० ३।२।१०१ )डः। टाप् (४।१।४) । 'भा भुव्यलंकृतौ दीप्ती स्त्रियां भाः किरणे द्युतौ' इति नानार्थरत्नमाला । यद्वाक्विप् ( ३।२।१७८)। आबन्तत्वाभावान्न सुलोपादिः । भाः । 'विश्वपावत् ॥ (५) ॥*॥ ‘भास दीप्तौ ' ( वा० आ० से ० ) । - क्विप् ( ३१२।१७७ ) भाः, भासौ । ( 'भाः प्रभावे मयूखे च') ॥ (६) ॥॥ छ्यति छिनत्ति वा तमः । 'कृविष्टष्वि - च्छवि-' ( उ० ४।५६ ) इति क्विन्नन्तो निपातितः ॥ ( ७ ) ॥*॥ 'द्युत दीप्तौ ' ( वा० आ० से० ) द्योततेऽनया । 'इगु पघात्कित्' (उ० ४।१२० ) इतीन् ॥ ( ८ ) ॥ * ॥ दीप्यते - ऽनया । 'दीपी दीप्तौ ' ( दि० आ० से० ) । 'क्तिन्नाबादिभ्यः (बा० ३।३।९४) ॥ (९) ॥*॥ 'रुच दीप्तौ' (भ्वा० आ० से०) । रोबतेऽनेन। ‘अर्चिशुचि-’ ( उ० २।१०८ ) इति इसिः ॥ ( १० ) ॥ * ॥ 'ईशुचिर् पूतीभावे' । ( दि० उ० से ० ) । शुच्यति पूतीभवत्यनेन । इसि ॥ ( ११ ) ॥ ॥ एकादश 'प्रभायाः' ॥ । व्याख्यासुधाख्यव्याख्यासमेतः । प्रकाशो द्योत आतपः ॥ ३४ ॥ ( प्रकाश इति ॥ ) प्रकाशद्योताविति भावे ( ३।३।१८ ) करणे ( ३।३।१९ ) वा घञन्तौ । ( 'प्रकाशः स्फुटहासयोः । उ॑लोवेऽतिप्रसिद्धे च’) ॥ (१) ॥*॥ ( २ ) ॥*॥ आतपस्तु पचायेजन्तः ॥ (३) ॥*॥ त्रीणि 'आतपस्य ' ॥ कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति । | कोष्णमिति ॥ ईषदुष्णं कोष्णम् । 'ईषदर्थे' ( ६ |३।१०५) इति कादेशः ॥ (१) ॥*॥ 'कवं चोष्णे' ( ६ |३|१०७) इति कोः कवादेशः ॥ (२) ॥*॥ कदादेशश्च ॥ (४) ॥*॥ मन्दं च तदुष्णं च ॥ (३) ॥*॥ एते गुणे क्लीबाः । १ - पचायजन्त इत्युत्तरं 'खनो व च' इति घो वा इत्यपि पाठः ॥ गुणिनि विशेष्यनिघ्नाः ॥ चत्वारि 'ईषदुष्णस्य' ॥ तिग्मं तीक्ष्णं खरं तद्वत् ४३ ( तिग्ममिति ॥ ) तेजयति । 'तिज निशाने' ( चु० प० से० ) । 'युजिरुचितिजां कुश्च' ( उ० १।१४६ ) इति मक् कवर्गश्चान्तादेशः ॥ (१) ॥॥ 'तिजेदीर्घश्च' (उ० ३।१८ ) इति नक्प्रत्यये तीक्ष्णम् । 'तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके । क्लीबं यवायके पुंसि तिग्मार्थत्यागिनोस्त्रिषु ॥ ( २ ) ॥*॥ खमिन्द्रियं रात्यभिभवति । 'रा दाने' (अ० प० अ० ) । कः ( ३।२।३ ) । 'खरं स्यात्तीक्ष्णघर्मयोः । गर्दभेऽस्त्री देवताडे' ॥ (३) ॥ ॥ तद्वत् - गुणे क्लीबम्, तद्वति त्रिपु इत्यर्थः । त्रीणि 'अत्युष्णस्य' । तीक्ष्णोऽसि: इत्यादावुपचारात्प्रयोगः ॥ मृगतृष्णा मरीचिका ॥ ३५ ॥ ( मृगेति ॥ ) मृगाणां तृष्णास्त्यस्याम् । अर्शआद्यच् ॥ (१) ॥*॥ मरीचिरिव । 'इवे प्रतिकृतौ ' (५/२/१२७ (५।३।९६ ) इति कन् ॥ ( २ ) ॥ ॥ द्वे 'मृगतृष्णायाः ॥ इति दिग्वर्गविवरणम् ॥ कालो दिष्टोऽप्यनेहापि समयोऽपि काल इति ॥ कल्यते । 'कल संख्याने शब्दे च' (भ्वा० आ० से० ) । कर्मणि घञ् ( ३।३।१९ ) कालयति सर्वम्, इति वा । ण्यन्तात्पचाद्यच् ( ३।१।१३४) 'कालो मृत्यौ महाकाले समये यमकृष्णयोः ॥ (१) ॥*॥ दिशति । 'दिश अतिसर्जने' ( तु० उ० अ० ) । 'क्तिच्क्तौ च संज्ञायाम्' (३१३।१७४ ) इति क्तः । 'दिष्टं दैवे पुमान्काले' ॥ (२) ॥ * ॥ नाहन्ति नागच्छति, नाहन्यते इति वा । ' नञ्याहन एह च' ( उ० ४।२२४ ) इत्यसुन्, एहादेशश्च । सौ 'ऋदुशनस्- ' ( ७|१|९४ ) इत्यनङ् | 'तस्मान्नुडचि' (६।३।७४ ) इति नुट् । सान्तः ॥ (३) ॥*॥ सम्यग् एति । 'इण् गतौ' ( अ० प० अ० ) पचाद्यच् ( ३।१।१३४ ) | ( ' समयः शपथे भाषासंपदोः कालसंविदोः । सिद्धान्ताचारसंकेतनियमावसरेषु च ॥ क्रियाकारे निदेशे च ' ) ॥ (४) ॥ ॥ चत्वारि 'सामान्यकालस्य' ॥ अथ पक्षतिः । प्रतिपद् द्वे इमे स्त्रीत्वे (अथेति ॥ ) पक्षस्य मूलम् । ' पक्षात्तिः ' ( ५/२/२५ ) ‘सर्वतोऽक्तिन्नर्थात्-' ( वा० ४।१।४५ ) इति ङीषि तु पक्षती । 'पक्षतिस्तु भवेत्पक्षमूले च प्रतिपत्तिथौ ॥ (१) ॥॥ प्रतिपद्यते उपक्रम्यतेऽनया मासादिः । संपदादित्वात् ( वा० ३।३।१०८ ) क्विप् । दान्ता । 'प्रतिपत्स्त्री तिथौ मतौ ' ॥ (२) ॥*॥ द्वे 'प्रतिपत्तिथेः' ॥ तदाद्यास्तिथयो द्वयोः ॥ १ ॥ ( तदाद्या इति ॥ ) सा प्रतिपद् आद्या यासां ताः ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy