SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४४ अमरकोषः। [प्रथमं काण्डम् 'अत सातत्यगमने' (भ्वा० प० से.) 'ऋतन्यजि- (उ० मव्ययं त्वव्ययवर्गे वक्ष्यति ॥ (१) ॥॥ एकम् 'दिना४१२) इत्यतेरिथिन् । पृषोदरादित्वात् (६।३।१०९) अल्लोपः न्तस्य ॥ ॥ (१)॥*॥ द्वयोरित्यत्र श्रुतत्वात्तिथिशब्द एव संबध्यते ॥ संध्या पितृप्रसूः। एकं 'सामान्यतिथेः॥ (संध्येति ॥) सम्यग् ध्यायन्त्यस्याम् । 'ध्यै चिन्तायाम्' घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ। (भ्वा० ५० अ०)। 'आतश्चोपसर्गे' (३।३।१०६) इत्यङ् । घस्र इति ॥ घसत्यन्धकारम् । 'घस्ल अदने' (भ्वा० । 'संध्या पितृप्रसूनद्यन्तरयोर्युगसंधिषु' ॥॥ निर्यकारोऽपि। प० अ०) 'स्फायितञ्चि-' (उ० २।१३) इति रक् । 'घस्रस्तु संधीयतेऽनुसंधीयतेऽस्याम् । डुधाजः (जु० उ० अ०) अङ् दिवसे हिंसे ॥ (१) ॥॥ दीयते क्षीणं भवति । 'दीङ् (३।३।१०६) । 'संध्या पितृप्रसूः संधा' इति शब्दार्णवः ॥ क्षये (दि. आ. अ.) दिवादिः। 'इणसिजजिदी- (उ० (१) ॥*॥ पितॄन् प्रसूते । क्विप् (३।२।७६ ) ॥ (२)॥॥ ३॥२) इति नक । बाहुलकाद्भवः । द्यति तमो. निर्व्यापार- = 'सध्यायाः ॥ स्थितिं चेति वा । द्यतेः किनन् ( उ० २०४९)॥ (२)॥*॥ प्राणापरामध्याह्नास्त्रिसंध्यम् न जहाति । 'नजि जहातेः' (उ० १।१५८) इति कनिन् । प्राहेति ॥ अहःशब्दस्तदवयवे । प्रथमं च तदहश्च 'रोऽसुपि' (८।२।६९) इति रः । यत्तु-'अहन' (८।२।६८) प्रातः । 'राजाहः- (५।४।९१) इति टच । 'अहोऽह्नःइति रुत्वम्-इति मुकुटेनोक्तम् । तन्न । रत्वस्य रुत्वापवाद-(५।४।८८) इत्यहादेशः । 'अहोऽदन्तात्' (८४७) इति त्वात् ॥ (३) ॥॥ दीव्यन्त्यत्र । 'दिवादिभ्यः कित्' (उ० णत्वम् ॥ (१)॥॥ अहोऽपरम्-अपराह्नः । 'पूर्वापर- (२।३।१२१) इत्यसच् ॥ (४) ॥*॥ वासयति । वसतेय॑न्तात् २॥१) इत्येकदेशिसमासः ॥ (१)॥*॥ अहो मध्यम् 'संख्या'अर्तिकमिभ्रमि-' (उ० ३।१३२) इत्यरप्रत्ययः । 'वास- विसाय-' (६।३।११०) इति ज्ञापकात्समासः । 'रात्राहाहाः रस्तु पुमान्नागप्रमेददिनयोरपि' ॥ (५)॥*॥ पञ्च “दिनस्य'॥ पुंसि' (२०४।२९) मध्यं च तदहश्चेति वा ॥॥ तिसृणां. प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि ॥२॥ संध्यानां समाहारः। 'आबन्तो वा' (वा० २।४।३०) इति पाक्षिकी क्लीबता, पक्षे त्रिसंध्यी॥ (१)॥॥ एकं 'दिनाप्रभातं च द्यन्तमध्यानाम्॥ प्रत्यूष इति ॥ प्रत्यूषति रुजति कामुकान् । 'ऊष अथ शर्वरी ॥३॥ रुजायाम्' (भ्वा० प० से.) 'इगुपध-' (३।१।१३५) इति निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा। कः । 'प्रत्यूषोऽहर्मुखे वसौ' ॥ (१)॥*॥ अहो मुखम् ॥ विभावरीतमविन्यौ रजनी यामिनी तमी॥४॥ (२) ॥ ॥ कलयति चेष्टाम् । 'अन्यादयश्च' (उ० ४।११२) इति कलेर्यक् । ततः प्रज्ञाद्यणि (५।४।३८) काल्यम् , अपि। (अथेति ॥) शृणाति चेष्टाः । 'शू हिंसायाम्' (त्या० 'कल्यं प्रभाते क्लीबं स्यात्कल्यो वाक्श्रुतिवर्जिते । सज्ज प० से.)। 'कृशृगृवृञ्चतिभ्यः ष्वरच्' (उ० २।१२१) 'षि. नीरोगदक्षेषु कल्याणवचनेऽपि च ॥ उपायवचनेऽपि स्या गौरा- (४।१।४१) इति ङीष् । 'शर्वरी यामिनीस्त्रियोः' त्रिषु मद्ये तु योषिति' ॥ (३) ॥*॥ ओषत्यन्धकारम् । 'उष ॥॥ प्रज्ञायणि शार्वर्यपि । 'शर्वरी शार्वरी शर्या' इति दाहे' (भ्वा०प० से.)। 'उषः किच्च' (उ० ४१२३४) शब्दार्णवः ॥ (१)*॥ नितरां श्यति तनूकरोति व्यापारान् । इत्यसिः । अन्योपसर्गनिवृत्तये प्रति । 'उषः प्रत्युषसि क्लीब 'शो तनूकरणे' (दि. ५० से.)। 'आतश्चोपसर्गे' (३।१।१३६) पितृप्रखां च योषिति' ॥ (४)॥*॥ (५) ॥॥ भातुं प्रवृत्तम् । इति कः । 'निशा दारुहरिदायां स्यात्रियामाहरिद्रयोः' इति प्रभातम् । आदिकर्मणि (३।४७१) क्तः ॥ (६) ॥॥ षटू विश्वः ॥॥ 'निशीथिनी निशा निटू च श्यामा तुङ्गी 'प्रभातस्य॥ तमा तमी' इति नामनिधानात् 'निट्' पृषोदरादित्वात् (६। ३।१०९) शान्तापि ॥ (२)॥॥ निशीथोऽस्त्यस्याम् । इनिः दिनान्ते तु सायः (५।२।११५)॥ (३) ॥ ॥ राति सुखम् । 'रा दाने (अ. (दिनेति ॥) दिनस्यान्तः । स्यति समापयति दिनम्। प० से.) 'राशदिभ्यां त्रिप' ( उ० ४।६७) ॥* 'कृदिका'षोऽन्तकर्मणि' (दि. प. अ.)। 'शाद्यधा-' (३।१। रात्-' (ग० ४।१।४५) इति ङीषि रात्रीत्यपि। 'रात्री १४१) इति णः । 'सायः काण्डे दिनान्ते च ॥॥ मान्त रात्रिस्तमखिनी' इति शब्दार्णवः ॥ (४)॥॥ त्रयो यामा यस्याः । आद्यन्तयोरर्धयामयोश्चेष्टाकालत्वेन दिनप्रायत्वात् । १-दन्त्यमध्यः रविर्मनाग्दर्शितवासरःसरः' इति जानकीहरणम्। | यद्वा,-त्रीन्धर्मादीन् यापयति निरवकाशीकरोति कामप्रधान'बद्धो वासरसङ्गः' इति भटिभाषासमावेशः इति मुकुटः॥ २दीर्घमध्यः 'प्रत्यूषस्फुटितकमलामोदमैत्रीकषायः' इति माघः-इति । १-'संधोज्वलितः' इति वासवदत्ता इति मुकुटः॥ २-'गुणमुकुटः॥३-कल्यं प्रधाने इति पाठः॥ J संधी पुंसि इति पाठोऽपि दृश्यते॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy