SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ कालवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । ४५ त्वात् । अन्तर्भावितण्याद्याते: 'अर्तिस्तुसु-' (उ० १।१४०) गणरात्रं निशा बयः इति मन् ॥ (५) ॥॥ क्षणम् उत्सवं निव्यापारस्थिति वा | गणेति ॥ गणानां बहीनां रात्रीणां समाहारः । गणददाति । कः ( ३।२।३)। 'क्षणदो गणके, रात्रौ क्षणदा, शब्दस्य संख्यात्वात् (१।१।२३) 'तद्धितार्थ-' (२।१।५१) इति क्षणदं जले' ॥ (६) ॥*॥ क्षपयति चेष्टाम् । ': क्षये' द्विगुः । 'अहःसबैकदेश-' (५।४।८७) इत्यच् । 'रात्रालाहाः (खा. प० से.) अस्माष्ण्यन्तान्मितः पचाद्यच् ॥ (५) ॥*॥ पुंसि' (२।४।२९) इति पुंस्त्वं तु न । 'संख्यापूर्वा रात्रिः' विभाति नक्षत्रादिभिः। क्वनिप् (३।२।७४ )। 'वनो र च' इति लिङ्गानुशासनसूत्रेण क्लीबत्वविधानात् । 'भवति नपुंसक(४।१।७) इति ठीब्रौ । 'विभावरी निशाराव्योः कुट्टन्यां योगः संख्यापूर्वस्य रात्रशब्दस्य' इति वररुचिवचनाच्च । 'रात्रं चक्रयोषिति । विवादे वस्त्रकुट्यां च ॥ (८) ॥॥ तमोऽस्त्य- प्राक संख्ययान्वितम्' इति वक्ष्यमाणत्वाच्च । एतेन खामिस्याम् । 'अल्माया-' (५।२।१२१) इति विनिः ॥ (९)॥॥ मुकुटयोर्नपुंसकत्वसमर्थनसंभ्रमः परास्तः ॥ (१) ॥॥ एकम् रजन्त्यनुरक्ता भवन्ति रागिणोऽस्याम् । 'क्षिपेः किच' (उ० त्रिसमहस्य॥ २।१०७) इति चकारादनिः । कित्त्वान्नलोपः (६।२।२४)। प्रदोषो रजनीमुखम् । बीष (ग० ४।१।४५)। 'रजनी नीलिनीरात्रिहरिद्वाजतुकासु च'। डीषभावे रजनिरपि ॥ (१०)॥॥ भीतिहेतुत्वान्नि प्रदोष इति ॥ दुष्यति । 'दुष वैकृत्ये' (दि०प० अ०)। न्दिता यामा यस्याः । निन्दायामिनिः (५।२।११५) ॥ पचाद्यच् ( ३।१।१३४) । टाप् (४।१।४)। ('दोषा रात्री भुजेऽपि च')। प्रारम्भो दोषायाः। प्रादिसमासः (२।२।१८)। (११) ॥॥ ताम्यन्त्यस्याम् । 'तमु ग्लानौ' (दि. ५० से०)। प्रारब्धा दोषा यस्मिन्निति वा । 'गोस्त्रियोः- (१।२।४८) इन् (उ० ४।११८)। 'कृदिकाराद्-' (ग० ४।१।४५) इति इति हवः ॥*॥ 'दोषा' इत्यव्ययमप्यस्ति । 'नक्तं दोषा च कोष ॥ ॥ पक्षे तमिः ॥॥ पचाद्यचि 'तैमा' आपि ॥ (१२) रजनौ' इति वक्ष्यते। ('प्रदोषः कालदोषयोः' ) ॥ (१) ॥ ॥ द्वादश 'रात्रे' ॥ ॥*॥ रजन्या मुखमिव ॥ (२)॥॥ द्वे 'रात्रिप्रारम्भस्य ॥ तमिस्रा तामसी रात्रिर् अर्धरात्रनिशीथौ द्वौ तमिस्रति ॥ तमो बहुलमस्त्यस्याम् । 'ज्योत्स्नातमिस्रा-' __ (अर्धति ॥) अर्ध रात्रेः । 'अहःसर्वैकदेश-' (५।४।८७) (५।२।११४ ) इति निपातिता। 'तमिस्रं तिमिरे कोपे पुंसि इत्यच् ॥ (१) ॥॥ निशेरतेऽस्मिन् । 'शील् स्वप्ने' (अ. स्त्री तु तमस्ततौ । कृष्णपक्षनिशायां च' ॥ (१) ॥॥ ज्योत्स्ना आ० से.)। 'निशीथगोपीथावगथाः' (उ० २।९) इति थक् । दिभ्य उपसंख्यानात् (वा० ५।२।१०३ ) मत्वर्थेऽण् । 'निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके'। (२)॥४॥ द्वाविति। 'तामसी निशि दुर्गायां तामसो भुजगे खले' ॥ (२)॥*॥ समावित्याकृष्यते ॥ द्वे 'रात्रिमध्यस्य' ॥ द्वे 'अत्यन्धकाररात्रेः॥ द्वौ यामप्रहरौ समौ ॥६॥ ज्योत्स्नी चन्द्रिकयान्विता। (द्वाविति ॥) याति । 'अर्तिस्तुसु-' ( उ० १११४०) ज्योत्स्नीति ) ज्योत्स्नास्त्यस्याम् । प्राग्वदण् ( वा० ५)- इति मन् । यत्तु–यातेर्मग' इति मग-इति मुकुटेनोक्तम् । ११०३) ('ज्योत्स्नी पटोलिकायां स्याज्योत्स्नायुक्तनिशि तन्न । उक्तसूत्रस्योत्प्रेक्षितत्वेन निर्मूलत्वात् । 'यामस्तु पुंसि लियाम्')॥ (१) एकम् 'ज्योत्स्नावद्रात्रे'॥ प्रहरे संयमेऽपि प्रकीर्तितः॥ (१) ॥॥ प्रह्रियते ढक्कादिआगामिवर्तमानाहयुक्तायां निशि पक्षिणी ॥५॥ | रस्मिन् । 'पुंसि संज्ञायाम्-' ( ३।३।११८) इति घः ॥ (२) (आगामीति ॥) आगामिवर्तमाने च ते अहनी च। ॥*॥ द्वे 'प्रहरस्य' ॥ इति कर्मधारये टच् ( ५।३।९१)। सरेफपाठे तु समासान्त- | स पर्व-संधिः प्रतिपत्पञ्चदश्योर्यदन्तरम् । विधेरनित्यताश्रयणीया। आगामिवतेमाने अहनी युक्त यस्या- (स इति ॥) प्रतिपत्पञ्चदश्योर्यदन्तरम् स संधिः । स एव मिति बहुव्रीहिर्वा । पूर्वापरदिने पक्षाविव स्तो यस्याम् । 'अत | पर्व अपि । 'प्रतिपत्पञ्चदश्योस्तु संधिः पर्व प्रदिक ककुप्' इति इनि- (५।२।११५) ॥*॥ निशीत्युपलक्षणम् । तेन पूर्वोत्तर- दुर्गः। 'संधिमभितो यजेत्' इत्यादौ प्रसिद्धः स एव । 'पर्व रात्रियुक्तदिनमपि पक्षिणीति हरदत्तादयः । 'पक्षिणी पूर्णि क्ली महे ग्रन्थौ प्रस्तावे लक्षणान्तरे। दर्शप्रतिपदोः संधी मायां स्याद्विहग्यां शाकिनीभिदि। आगामिवर्तमानायुक्तरात्रा विषुवत्प्रभृतिष्वपि ॥ (१)॥*॥ 'पर्वसंधिः' इत्येकं नाम, इति वपि स्त्रियाम्' (१) ॥ ॥ एकं 'दिनद्वयमध्यगतरात्रेः' ॥ प्राश्चः ॥ एकम् 'पर्वसंधेः' ॥ १-'सतमी तमोभिरभिगम्य ताम्' इति माघदर्शनात्-इति मुकुटम्॥ १-तथा च भट्टिः 'ततः कथाभिः समतीत्य दोषामारुह्य सैन्यैः २-'हा राम हा देवर तात मातः' इति विदग्धमुखमण्डनम्-इति सह पुष्पकं ते' इति-इति मुकुटः॥ २-अव्ययस्य स्त्रीलिङ्गाभावेन मुकुटः॥३-खगे इति पाठान्तरम् ॥ ४-'स्या द्वितूण्यां' इति पाठः॥ -हस्वाप्राप्त्या न रूपसिद्धिः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy