SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४६ अमरकोषः। [प्रथमं काण्डम् 00000000000000000 पक्षान्तौ पञ्चदश्यौ द्वे वाली। एन विष्णुना सह वर्तते सा लक्ष्मीः । तद्योगात् । (पक्षेति ॥) द्वे पश्चदश्यौ पूर्णिमामावास्ये पक्षस्यान्तौ ॥ सिनी चन्द्रकला । व्रीह्यादित्वात् (५।२।११६) इनिः । सिनी (१) ॥*॥ एकम् 'पक्षान्तस्य॥ वलति धारयति । 'कर्मण्यण' (३।२।१) यत्तु-'स्त्रियाः पौर्णमासी तु पूर्णिमा ॥७॥ पुंवत्-' (६।३।३४) इति न पुंवत्त्वम् । 'संज्ञापूरण्योश्च' (६।३।३८) इति निषेधात्-इति मुकुटः । तन्न । सिनीवालीपौणेति ॥ पूर्णो मासोऽस्याम् । बहुव्रीही कृते खार्थेऽण् ।। त्यत्र सामानाधिकरण्याभावात् , असंज्ञात्वात् , अभाषितपुंस्कप्रज्ञादेः (५।४।३८) आकृतिगणत्वात् । 'सास्मिन्पौर्णमासी' त्वाच्च । यदपि-सिनी चन्द्रकला सा बालाल्पात्र-इति तेन (४।२।२१) इति निर्देशाद्वा । यद्वा,-माश्चन्द्रः। पूर्णो माः विगृहीतम् । तदपि न। बालेल्यस्य विशेषणत्वेन पूर्वनिपातपूर्णमाः । तस्येयम् । यद्वा,-'महाराजप्रोष्ठपदाह' (४।२।३५) प्रसङ्गात् । खामी तु-सिनी सिता बालास्त्यस्याम्-इत्याह । इति सूत्रे 'तदस्मिन्वर्तते' इत्यर्थे 'पूर्णमासादणः' उपसंख्या तन्न । पुंवद्भावप्रसङ्गात् । ('सिनीवाली तु दृष्टेन्दुकलामानादण् । ('पौर्णमासः पुमान्यज्ञभेदे स्त्री पूर्णिमातिथी')॥| (१)॥*॥ 'पूरी आप्यायने' (दि. आ० से.)। भावे क्तः दुर्गयोः स्त्रियाम्' ) ॥ (१) ॥ ॥ एकम् 'सिनीवाल्याः ' ॥ (३।३।११४) पूर्णं चन्द्रस्य पूरणम् । तेन निर्वृत्ता पूर्णिमा । सा नष्टेन्दुकला कुहूः। भावप्रत्ययान्तात् 'तेन निर्वृत्तम्' इत्यर्थे इमप् (वा० ४।४।२०) (सेति ॥) उदये अमायोगान्नष्टचन्द्रकला सा अमा कुहूः । टाप् (४।१।४)॥ (२) ॥॥ द्वे 'पूर्णिमायाः ॥ कुहयति । 'कुह विस्मापने' (चु० उ० से० ) चुरादिः । 'नृति शृध्योः कूः' (उ० १।९१) इति कूप्रत्ययो बाहुलकादिहापि कलाहीने सानुमतिः ॥*॥ मृगय्वादित्वाद्धखोऽपीत्यन्ये । 'धेनूरुरज्जुकुहुसरयुतनुकलेति ॥ सा पूर्णिमा उदयकाले प्रतिपद्योगात्कलाहीने | करेणवः स्त्रियाम्' इति विन्ध्यवासी ॥*॥ 'कुहूः स्त्री कोकिचन्द्रे । अनुमन्यते-अनुमतिः। क्तिच् (३।३।१७४) । अथा- लालापनष्टेन्दुकलदर्शयोः ॥ (१)॥*॥ एकम् 'कुह्वाः॥ नमतिरुनेन्दुपूर्णिमानुज्ञयोरपि' ॥ (१) ॥*॥ एक "सानु-| उपरागो ग्रहः मत्याः ॥ उपराग इति ॥ उपरज्यतेऽनेन । 'रज रागे' (भ्वा० पूर्णे राका निशाकरे। उ० अ०)। 'हलश्च' (३।३।१३१) इति घञ् । 'घनि च पूर्ण इति ॥ चन्द्रे पूर्णे तु। राति शुभम् । 'रा दाने भावकरणयोः' (६।४।२७) इति नलोपः । भावे वा घञ्। (अ० प० अ०)। 'कृदाधारा-' (उ० ३।४०) इति कः। (३।३।१८)। 'उपरागस्तु पुंसि स्याद्राहुग्रासेऽर्कचन्द्रयोः । दुर्नये ग्रहकल्लोले व्यसनेऽपि निगद्यते ॥ (१) ॥ ॥ ग्रहणं संपूर्णेन्दुतिथौ' ॥ (१)॥॥ एकम् 'राकायाः॥ ग्रहः 'ग्रहवृदृ-' (३।३।५८) इत्यप् । 'ग्रहो निग्रेहनिर्बन्ध ग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः' अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः ॥ ८॥ | ॥ (२) ॥१॥ द्वे 'ग्रहणस्य ॥ (अमेति ॥) अमा सह वसतोऽस्यां चन्द्रार्को। 'अमा राहुग्रस्ते विन्दौ च पूष्णि च ॥९॥ वस्यदन्यतरस्याम्' (३।१।१२२) इति ण्यत् , पक्षे वृद्ध्यभावश्च निपात्यते ॥॥ नामैकदेशे नामग्रहणात् 'अमा' अपि सोपप्लवोपरक्तौ द्वौ ॥॥ वसतेरिन्प्रत्यये (उ० ४।११८) ततो डीषि (ग. ४ (राह्विति ॥) 'उपप्लव सैहिकेये विप्लवोत्पातयोरपि । १४५) अमावसी ॥॥ 'इणजादिभ्यः' (वा० ३।३।१०८) सहोपप्लवेन । 'वोपसर्जनस्य' ( ६।३।८२) इति सभावः ॥ इतीणि अमावासी ॥* 'मसी परिणामे' (दि. ५० से.)। (१)॥*॥ उपरज्यते स्म । कर्मणि क्तः (३।२।१०२।४।७०)। अमा चन्द्रसूर्यो साहचर्येण मस्यतः परिच्छिन्तोऽस्यां मासम् । 'उपरक्तो व्यसनार्ते राहुग्रस्तेन्दुसूर्ययोः ॥' (२) ॥॥ इमौ अमामासी । इण (वा० ३।३।१०८)॥ ॥ अमामसी । इन् द्वौ 'राहुणा अस्ते सूर्ये च ॥ (उ० ४।११८) ॥*॥ 'दर्शोमाऽमावसी च स्यात्' इति अग्न्युत्पात उपाहितः। रभसः । 'अप्यमावस्यमावासी चामामस्यप्यमामसी' (अग्न्युत्पात इति ॥) अग्नरुत्पतनम् उत्पातो वैकृतम् ॥ इति शब्दार्णवः ॥ (१) ॥ ॥ (२) ॥*॥ दृश्यते शास्त्रेण । | (१)॥॥ उप आसन्नम् आहितं फलं यस्य । 'उपाहितो'पुंसि संज्ञायाम्' (३३।११८) इति घः । 'पक्षान्तेऽन्धौ | ऽनलोत्पाते पुमानारोपिते त्रिषु' ॥ (२) ॥॥ द्वे 'आकादर्शने च दर्शः सूर्येन्दुसंगमे ॥ (३)॥*॥ सूर्येन्दू संगच्छ- | शादिष्वग्निविकारस्य ॥ तोऽस्मिन् । घः (३।३।११८)॥ (४)॥॥ चत्वारि 'दर्शस्य'॥ सा दृष्टेन्दुः सिनीवाली १-हैम-मेदिन्योरपि–'अनुग्रह' इति पाठो दृश्यते । व्याख्यातं चानेकार्थकैरवाकरकौमुद्याम्-'अनुग्रहे प्रसाद ग्रहशब्दः सत्यभामायां सेति ॥ चतुर्दशीयोगादृष्टचन्द्रा सती सा अमा सिनी-| भामाशब्दवत्' इति ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy