SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ दिग्वर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः । ४१ तपने स्त्री तद्भायौंषधीमितोः' ॥ (२) ॥ ॥ इयति । 'श्वन्नुक्ष- (२३) ॥*॥ तरन्यनेन संसारम् । तरणिः । 'अर्तिमृधृ-' न्पूषन्-' (उ० १११५९) इति निपातितः । ('अर्यमा (उ० २११०२) इत्यादिना तरतेरनिः । 'तरणिषुमणों पुंसि पितृदैवते । तरणौ सूर्यभक्तायाम्')॥ (३) ॥॥ अदितेर- कुमारीनौकयोः स्त्रियाम् ॥ (२४) ॥*॥ मेद्यति । 'जिमिदा पत्यम् । 'दित्यदिया-' (४।११८५) इति ण्यः । ('आदित्य- स्नेहने' (दि० प० से.)। 'अमिचिमिदिशसिभ्यः क्त्रः' त्रिदशार्कयोः') ॥ (४) ॥*॥ द्वादश आत्मानो मूर्तयो यस्य (उ० ४।१६४) इति क्त्रः । ('मित्रं सुहृदि न द्वयोः । सूर्य ॥ (५) दिवा दिनं करोति । 'दिवाविभा-' (३।२।२१) पुंसि')॥ (२५) ॥*॥ चित्रा भानवोऽस्य । 'चित्रभानुः इति टः ॥ (६) ॥॥ एवं भास्करादिषु। (कस्कादित्वात् पुमान्वैश्वानरे चाहस्करेऽपि च' ॥ (२६) ॥*॥ विरोचते । (८।३।४८) भास्कराहस्करौ-इति खामी)। ('भास्करो 'रुच दीप्तौ' (भ्वा० आ० से.)। 'अनुदात्तेतश्च-' (३।२।वह्निसूर्ययोः')॥ (७) ॥॥ (८) ॥॥ तिमिरं बध्नाति । १४९) इति युच् । “विरोचनः प्रहादस्य तनयेऽऽग्नि'बन्धेधिबुधी च' (उ० ३।५) इति नक् ॥ (९) ॥॥ (१०) चन्द्रयोः ॥ (२७) ॥*॥ विभैव वसु यस्य । 'विभावसुः ॥६॥ (११) ॥॥ भासः सन्त्यस्य । मतुप् (५।२।९४)। पुमान्सूर्ये हारभेदे च पावके' ॥ (२८) ॥*॥ ग्रहाणां ('भास्वान्दीप्ते रवी') ॥ (१२) ॥*॥ विविधं वस्ते आच्छा - | पतिः ॥ (२९) ॥॥ विषां पतिः । अलुक् ॥ (३०) दयति । 'वस आच्छादने' (अ० आ० अ०)। विप् (३।२।-॥ * ॥ अह्नः पतिः। अहर्पतिः ॥ (३१)॥॥ भाति । ७६)। विवो रश्मिः । विवोऽस्यास्ति । मतुप् (५।२।१४)। 'दाभाभ्यां नुः' (उ०३।३२)। ("भानुरंशो रवौ दिने')॥ 'तसो मन्वये ( १।४।१९) इति भत्वाद्रुत्वाभावः । ('विव- (३२) ॥॥ हन्ति । 'वृतृवदिहनि-' (उ० ३।६२) इति स्वान्विबुधे सूर्ये तन्नगर्यां विवस्वती') ॥ (१३) ॥ॐ॥| सः । 'हंसः स्यान्मानसौकसि । निर्लोभनृपविष्ण्वर्कपरमासप्ताश्वा यस्य ।। (१४) ॥॥ हरितोऽश्वा यस्य ॥ (१५) ॥*॥ त्मनि मेत्सरे ॥ योगिभेदे मत्रभेदे शारीरमरुदन्तरे । तुरंउष्णा रश्मयोऽस्य ॥ (१६) ॥॥ विशेषेण कर्तनं यस्य । गमप्रभेदे च' ॥ (३३) ॥ ॥ सहस्रमंशवो यस्य ॥ (३४) विश्वकर्मणा यन्त्रोहीदत्वात् । विकर्तयति भक्तरोगान् इति ॥॥ तपति । ल्युः (३।१।१३४) तपनोऽरुष्करेऽपि स्याद्भावा । 'कृती छेदन' (रु. प० से.)। णिजन्तालयुट (३।३।- स्करे निरयान्तरे' । प्रज्ञाद्यणि (५।४।३८) तापनोऽपि । ११३) ॥ (१७)॥॥ अर्च्यते। 'अर्च पूजायाम्' (भ्वा० तापयति वा । ल्युः (३।१।१३४) । 'तपनस्तापनो रविः' प० से.)। कर्मणि घन (३।३।१८)'चजोः- (१३।५२) इति संसारावर्तात् ॥ (३५) ॥*॥ सुवति । 'पू प्रेरणे' (तु० इति कुत्वम् । यद्बा,-'कृदाधारा।चकलिभ्यः कः' (उ०३।४०)। | प.से.)। तुच (३।१।१३३)। यत्तु-सूयते, सूते-इति 'चोः कु:' ( ८२।३०)। ('झरो झरि' (८।४।६५) क- स्वामि-मुकुटाभ्यामुक्तम् । तन्न । 'स्वरतिसूतिसूयति- (७२।लोपः)। यद्वा,--'अर्क स्तवने' (चु० प० से.) चुरादिः । ४४) इतीविकल्पात् पक्षे 'सोता' इति रूपप्रसङ्गात् । उक्तअर्यते । 'एरच' (३।३।५६) 'एरजण्यन्तानाम्' इति | धात्वोरर्थासंगतेश्च ॥ (३६) ॥*॥ रूयते, स्तूयते, रवते, मैते घञ् । (अर्को दुभेदे स्फटिके ताने सूर्ये बिडोजसि') | वा । रविः 'रु शब्दे' (अ० प० से.) । 'रुङ् गतौं' (१८) ॥॥ मृतेऽण्डे भवः । शकन्ध्वादिः (वा० ६।१।- (भ्वा० आ० अ०) वा । 'अच इ.' (उ० ४।१३९)॥ ९४)। 'परा मार्ताण्डमास्यत्' । 'पुनमार्ताण्डमाभरत्' इत्या- (३७)॥॥ चण्डांशः, अपि । 'चण्डांशोः पारिपार्श्विकाः' दिमन्त्राद्दीर्घोऽपि 'अथ मार्तण्डमार्ताण्डौं' इति नामनिधाना- इति वक्ष्यमाणत्वात् ॥ ॥ सप्तत्रिंशत् 'सूर्यस्य' ॥ च्छब्दार्णवाच । 'मार्तण्डः कोडसूर्ययोः' ॥ (१९) ॥॥ माठरःपिङ्गलो दण्डचण्डांशोः पारिपार्श्विकाः॥३२॥ मेहति । 'मिह सेचने' (भ्वा०प० अ०) । 'इषिमदि-' (उ० ११५१) इति किरच् । 'मिहिरः सूर्यबुद्धयोः' ॥॥ (माठर इति ॥) मनुते मठरः। स एव माठरः । महेः किरचि महिरोऽपि । 'महिरमिहिरगीथाः कालक 'जनेररष्ठ च' (उ० ५।३८) इत्यनुवर्तमाने 'वचिमनिभ्यां त्पद्मपाणिः' इति त्रिकाण्डशेषात् ॥ (२०)॥॥ ऋच्छति । चिच' (उ० ५।३९) इत्यरप्रत्ययः ठश्चान्तादेशः । ततः 'अर्तेश्च' (उ० ३१६०) इत्युनन् । ( 'अरुणोऽव्यक्तरागेऽर्के प्रज्ञाद्यण् (५।४।३८) । मठति । 'मठ मदनिवासयोः' संध्यारागेऽर्कसारथौ। निःशब्दे कपिले कुष्ठमेदे ना गुणिनि (भ्वा० प० से.) बाहुलकादरच् । मठरस्यापत्यमिति वा । त्रिषु ॥ अरुणातिविषायामामजिष्ठानिवृतासु च') ॥ (२१) ऋष्यण् (४।१।११४)। मठन्त्यनेन मठः। 'पुंसि- (३॥५॥ पुष्णाति । पूषति वा । 'पुष पुष्टी' (ज्या० प० से.)। ३।११८) इति घः । मठं राति । 'रा दाने' (अ० प. 'पूष वृद्धौ' (भ्वा०प० से.) वा 'श्वन्नक्षन्- ( उ० ११- | से०)। कः ( ३।२।३) ('माठरो व्यासविप्रयोः । सूर्या१५९) इति निपातितः ॥ (२२) ॥ दिवो मणिरिव ॥ | नुगे')॥ (१) ॥*॥ पिङ्गलो वर्णोऽस्यास्ति । अर्शआद्यच १-'त्री तु नाषिधी' इति पाठः॥ २-मते इत्यनेन 'एरजण्य- १-मत्सरो द्वेषः। तत्र यथा 'मुनौ विहंसे सरसीव शुष्के' इत्यनेकान्तानामिति वचनमनार्षम्' इति कैयटबोधितारुचिः सूचिता ॥ | कैरवाकरकौमुदी । अमर०६
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy