SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [प्रथमं काण्डम् (४।११११२) अण् । 'भौमो मङ्गलदैत्ययोः' इति हैमः॥ अत्रिः पुलस्त्यः पुलहः क्रतुः। वसिष्ठश्चेति सप्तैते ज्ञेयाश्चित्र(३) ॥*॥ लोहितान्यङ्गान्यस्य ॥ (४)॥*॥ मह्याः सुतः ॥ शिखण्डिनः ॥ (१) ॥॥ एकम् 'सप्तर्षीणाम् ॥. (५) ॥१॥ पञ्च 'मङ्गलस्य ॥ राशीनामुदयो लग्नं रौहिणेयो बुधः सौम्यः | (राशीनामिति ॥) अनुवते व्याप्नुवन्ति । 'अशु व्याप्ती' रोहिणेय इति ॥ रोहिण्या अपत्यम् । 'स्त्रीभ्यो ढक' (खा० आ० से०)। 'अशिपणाय्यो रुडायलुको च' (उ० (४।१।१२०)। 'रोहिणेयो भवेद्वत्से रेवतीरमणे बुधे' इति । ४।१३३) इति रुडागम इण्प्रत्ययश्च ॥ (१)॥*॥ लगति विश्वः ॥ (१)॥*॥ बुध्यते। 'बुध अवगमने' (दि. आ. फले । 'लगे सङ्गे' (भ्वा०प० से.) 'क्षुब्धस्वान्त-' (७२।अ०)। कः (३।१।१३५) ('बधः सौम्ये कवौं )(२) १८) इति तस्येडभावः, तस्य नश्च निपात्यते। यत्तसमोसमोस्य शाखायो यसपा लगति साध्ये निजे, इति विग्रहं प्रदर्श्य 'ओलजी ओलस्जी ततः प्रज्ञाद्यण् (५।४।३८)। ('सौम्यः सोमात्मजेऽनुग्रे वीडे' (तु. आ० से.)-इति धातोरुपन्यसनं मुकुटेन कृतम् । मनोज्ञे सोमदैवते । सौम्याः पुनर्मुगशिरः शिरःस्थाः पञ्च तन्न । उक्तधातोर्लगतिरूपाभावात् । प्रकृतेऽर्थासंगतेश्च । तारकाः')॥ (३)॥*॥ त्रीणि 'बुधस्य॥ अतः 'श्वीदितो निष्ठायाम्' (७।२।१४) 'ओदितश्च' ( ८।२। | ४५) इति सूत्रयोरुपन्यासो व्यर्थः । 'लग्नं राश्युदये क्लीबं समौ सौरिशनैश्चरौ। सक्तलजितयोस्त्रिषु' ॥ एकम् 'राश्युदयस्य' ॥ (समाविति ॥) सूरस्यार्कस्यापत्यम् । 'अत इञ्' (४।१। ते तु मेषवृषादयः॥२७॥ ९५) ॥ ॥ 'तस्येदम्' (४।३।१२०) इत्यणि 'सौरः' अपि ॥ (ते विति ॥ ते राशयः। मेषवषौ आदी येषां ते॥ (१)॥*॥ शनैश्चरति पङ्गुत्वात् । अच् (३।१।१३४)॥॥ प्रत्येकं एकम् ॥ 'शनिसौरिशनैश्चराः' इति रभसाच्छनिरपि ॥*॥ शनैश्चरे | 'मन्दः' इति वाचस्पतिः ॥ (२) ॥ ॥ द्वे 'शने ॥ सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः । भास्कराहस्करबध्नप्रभाकरविभाकराः॥२८॥ तमस्तु राहुः स्वर्भानुः लैहिकेयो विधुतुदः ॥ २६ ॥ भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः। (तम इति ॥) ताम्यति । 'तमु ग्लानौं' (दि. प० विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥२९॥ से.)। असुन् (उ० ४।१८९)। 'तमु काङ्क्षायाम्' (दि. प. शमणिस्तरणिमित्रश्चित्रभानुर्विरोचनः। से०) इति मुकुटस्य प्रमादः । ताम्यतीति विगृहीतत्वात् । | विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ॥ ३०॥ 'तमांसि गुणतिमिरसैहिकेयाः' इति त्रिकाण्डशेषः ॥ ॥ पचाद्यचि (३।१।१३४) अदन्तः पुंलिङ्गोऽपि । 'खर्भानुस्तु तमो भानुहंसः सहस्रांशुस्तपनः सविता रविः । राहुः' इति पुंस्काण्डे रत्नकोषामरमालयोर्दर्शनात् ॥ (१) (सूरेति ॥) सुवति प्रेरयति कर्मणि लोकम् । 'धू प्रेरणे' ॥॥ रहति गृहीत्वा त्यजति चन्द्रा। 'रह त्यागे' (भ्वा० (तु० प० से.)। 'सुसूधागृधिभ्यः कन्' (उ० २।२४)। प० से.) भ्वादिः । बाहुलकादुण ।-'रहश्च' इत्युण-इति| दैन्त्यादिः ॥*॥ शवति । 'शु गौ' (सौत्रः) 'शुसिचिमीनां मुकुटस्य प्रमादः । एतादृशसूत्रादर्शनात् ॥ (२)॥*॥ खरा दीर्घश्च' (उ० २।२५) इति ऋनि शूरश्च । 'शूरश्चारुभटे सूर्ये' काशे विपरीतलक्षणया भाति । 'दाभाभ्यां नुः' (उ० ३३२)। इति विश्वः। 'सुभटे शूरः सूर्ये च दन्त्योऽपि' इत्यूष्मविक्षुम्नादिः (८।४।३९) ॥ (३) ॥*॥ सिंहिकाया अपत्यम् । वकः । शरयत व वेकः। शूरयते वा। 'शूर विक्रान्ती' (चु० आ० से.)। 'स्त्रीभ्यो ढक्' (४।१।१२०)॥ (४)॥*॥ विधुं तुदति । | अच् (३।१।१३४) यत्तु-सूते प्रेरयत्यन्धकारम्, इति विग्रहं 'विध्वरुषोस्तुदः' (३।२।३५) इति खश् । 'अरुर्- (६।३। प्रदर्य 'धू प्रेरणे' (तु. प० से.) इति धातोरुपन्यसनं मुकु६७) इति मुम् ॥ (५)॥*॥ पञ्च 'राहो' ॥ टेन कृतम् । तन्न । उक्तधातोस्तादृशरूपाभावात् ॥ (१)॥॥ केतुः ॥ ('केतुर्ना रुक्पताकाविग्रहोत्पातेषु लक्ष्मणि') सरति । 'सृ गतौ' (भ्वा० प० अ०) सुवति प्रेरयति ॥ (१) ॥*॥ शिखी। ('शिखी वह्नौ बलीवर्दे शरे केतुग्रहे | | कर्मणि लोकान् , इति वा । 'पू प्रेरणे' (तु. प० से.)। द्रुमे । मयूरे कुक्कुटे चाश्वे, शिखावत्यन्यलिङ्गकः' ) इति स्वामी 'राजसूयसूर्य-' (३।१।११४) इति निपातितः। 'सूर्योऽर्कपणे ॥ (२)॥॥ द्वे 'केतो' । १-'पंक्लीबलिङ्गम्' इति हैमेन व्याख्यातम् । दृश्यन्ते च प्रयोगा सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः। अपि ॥ २–ते राशयः 'मेषो वृषोऽथ मिथुनं कर्कटः सिंहकन्यके। सप्तेति ॥ सप्त च ते ऋषयश्च । 'दिक्संख्ये-' (२।१। तुलाथ वृश्चिको धन्वी मकरः कुम्भमीनको' इति स्वाम्युक्ता ज्ञेयाः। ३–'वारुणी वारुणीभूतसौरभा सौरभास्पदम्' इति दण्डियमकात्, ५०) इति द्विगुः । 'चित्रः शिखण्डश्चूडाविशेषोऽस्त्येषाम्' 'कुमुदाकरा श्वासोढशूरभासः' इति वासवदत्ताश्लेषात्तालव्यादिरपिइति व्युत्पत्त्या प्रत्येकं सप्तापि चित्रशिखण्डिनः । 'मरीचिरगिरा इति मुकुटः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy