SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ दिग्वर्गः३] व्याख्यासुधाख्यव्याख्यासमेतः । - ॥॥ मृगः शिरोऽस्य । रूपभेदात्क्लीबम् । 'सौम्या मृगशिरः 'गुरुमहत्याङ्गिरसे पित्रादौ धर्मदेशके। अलघौ दुर्जरे चापि' स्युर्मृगशिराः' इति बोपालितः स्त्रीत्वमप्याह ॥*॥ मृगोऽपि। इति हैमः ॥ (५)॥*॥ जीवयति । अच् (३।१।१३४ )। 'मृगशीर्षे हस्तिजाती मृगः पशुकुरङ्गयोः' इति व्याडिः ॥ मृतसंजीवनमन्त्रज्ञत्वात् । 'जीवः स्यात्रिदशाचार्ये द्रुमभेदे (२) ॥१॥ अग्रे हायनमस्याः । मार्गशीर्षमारभ्य वर्षप्रवृत्तेः । शरीरिणि' इति हैमः ॥ (६)॥*॥ 'अगि गतौ' (भ्वा०प० प्रज्ञाद्यण् (५।४।३८) । 'पूर्वपदात्-' (८।४।३) इति णत्वम्। से०) 'अङ्गिराः' (उ० ४।२३६) इत्यसुन्नन्तो निपातितः । आग्रहायणी पौर्णमासी । तद्योगानक्षत्रमपि तथा । यत्तु- अङ्गिरसोऽपत्यम् । 'ऋप्यन्धक-' (४।१।११४) इत्यण् । 'आग्रहायण्यश्वत्थाक' (४।२।२२) इति निर्देशात्स्वार्थेऽण् । बहुत्वे 'अत्रिभृगु-' (२।४।६५) इति लुक् । आशिरसः, गौरादित्वात् (४।१।४१) ङीष् । अणन्तत्वादेव डीपि सिद्धे आङ्गिरसौ, अङ्गिरसः ॥ (७)॥*॥ वाचस्पतिरित्यत्र 'षष्ठ्याः गौरादिषु पाठोऽस्य पुंवद्भावनिषेधार्थः । तेनाग्रहायणीभार्य पतिपुत्र-' (८।३।५३) इति सत्वविधानात्षष्ट्या अलुक् ॥१॥ इति सिध्यति-इति मुकुटः। तन्न । अपसिद्धान्तात् । नहि लुक्पक्षे 'वाक्पतिः ' अपि ॥ (८) ॥॥ 'ऋषयः सप्त गौरादित्वं पुंवद्भावप्रतिषेधार्थम् , किं तु डीविधानार्थम् । | धीमद्भिः स्मृताश्चित्रशिखण्डिनः' इति हारावली। तदन्तर्गन च पाठसामर्थ्यम् । तस्य खरभेदार्थत्वात् । न चोदात्तनिवृत्ति- तादङ्गिरसो जातत्वाच्चित्रशिखण्डिनो जातः । ‘पञ्चम्याम्-' खरेण तदभावः । पाठसामर्थ्यादुदात्तनिवृत्तिखरस्यैव बाधसंभ- | (३।२।९८) इति डः ॥ (९) ॥*॥ नव 'बृहस्पते ॥ पात् । अस्य गौरादिकत्वमप्रामाणिकमिति सुवचत्वाच ॥ (३) शक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः। ॥१॥ त्रीणि 'मृगशिरसः ॥ (शुक्र इति ॥) माहेश्वरशुक्रद्वारा निर्गतत्वाच्छुक्रः । इन्वकास्तच्छिरोदेशे तारका निवसन्ति याः॥२३॥ शोचति । 'शुच शोके' (भ्वा०प० से.) 'ऋजेन्द्र-' (उ० २। (इन्वका इति ॥) इन्दन्ति प्रीणयन्ति । 'इवि व्याप्तौ २८) इति रक् इति वा ॥ (१)॥॥ दैत्यानां गुरुः ॥ (२) प्रीणने च' (भ्वा० प० से.) इदित्वात् (७।१।५८) नुम् । ॥॥ 'कुङ् शब्दे' (भ्वा० आ० अ०)। कोतुमवश्यमाख्यातुसंज्ञायां कुन (उ० २।३२)। क्षिपकादित्वात् (वा० ७३।४५) महत्वात् काव्यः। 'ओरावश्यके' (३।१।१२५) इति ण्यत् । इत्वाभावः ॥ ॥ 'इल्वलाः ' इति पाठे तु 'इल खप्ने क्षेपणे | कवेरपत्यम् । 'कुर्वादिभ्यो ण्यः' (४।१।१५१) इति वा । च' (तु. ५० से.)। 'सानसिवर्ण सि-' (उ० ४।१०७) इति ('काव्यं ग्रन्थे पुमाञ् शुक्रे काव्या स्यात्पूतनाधियोः')॥ (३) बलच् गुणाभावश्च निपात्यते । ('इल्वलास्तारकामेदेऽपी-॥* 'वश कान्तौ' (अ०प० से.)। वष्टि । 'वशेः कनसिः' स्वलो मत्स्यदेत्ययोः' ) ॥ (१) ॥ॐ॥ मृगशीर्षशिरोदेशस्थानां | (उ० ४।२३९) । ग्रह्यादित्वात्संप्रसारणम् (६।१।१६)। पश्चानां 'स्वल्पतारकाणां' एकम् ॥ 'ऋदुशनस्-' (११९४) इत्यनङ् ॥ (४) ॥ ॥ भृगोरपत्यम् । ऋष्यण् (४।१।११४)। बहुत्वे तु लुक् (२।४।६५)। भृगवः । बृहस्पतिः सुराचार्यों गीर्पतिर्धिषणो गुरुः।। ('भार्गवः परशुरामे सुधन्वनि मतङ्गजे। दैत्याचार्ये भार्गवी जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥२४॥ तु कृष्णदूर्वामयोः स्त्रियाम्' ) ॥ (५) ॥*॥ कवते । 'कुङ् (बृहस्पतिरित्यादि ॥) बृहतां पतिः। 'तद्वहतो:-' शब्दे' (भ्वा० आ० अ०)। 'अच इः' (उ० ४।२३९)। (वा० ६।१।१५७) इति सुट्तलोपौ ॥१॥ अलुकि 'वृहतां कोतीति वा। ('कविर्वाल्मीकिशुक्रयोः । सूरौ काव्यकरे पुंसि पतिः' इत्यपि ॥ (१) ॥४॥ सुराणामाचार्यः ॥ (२) ॥*॥ खलीने स्यात्तु योषिति') ॥ (६) ॥४॥ षट् 'शुक्रस्य' ॥ गिरा पतिः । 'अहरादीनां-' (वा० ८।२।७०) इति वा रेफः अङ्गारका कुजो भौमो लोहिताङ्गो महीसुतः॥२५॥ ॥ ॥ (पक्षे विसर्गोपध्मानीयौ)। कस्कादित्वात् ( ८।३।४८) (अङ्गारक इति॥) अशानि इयर्ति पीनत्वात् 'ऋ गतौ' प:-इति केचित् ॥ (३) ॥॥ प्रशस्ता धिषणाऽस्य । अर्श (जु० प० अ०)। 'कर्मण्यण' (३।२।१) अङ्गति वा । आद्यच् (५।२।१२७) । यद्वा,-कृष्णोति । 'जिधृषा प्रागल्भ्ये' | 'अगि गतौ' (भ्वा० प० से०) 'अङ्गिमदि-' (उ० ३।१३४) खा. प० से.)। 'धृषेर्धिष् च-' (उ० २।८२) इति क्युः । इत्यारन् । संज्ञायां कन् (५।३।९७)। अङ्गार इव । कन् ('धिषणस्त्रिदशाचार्ये धिषणा तु धियां मता') ॥ (४) (५।३।९६) रक्तवर्णत्वादिति वा । 'अङ्गारकः कुजेऽपि ॥ गृणाति उपदिशति । 'गृ शब्दे' (त्रया० प० से.)। स्यादुल्मकांशे कुरुण्टके । भवेदङ्गारिका चेक्षुकाण्डे किंशुक'अयोरुब' (उ० १।२४) इति कु: उश्चान्तादेशः (रपरः)। कोरके' ॥ (१) ॥ ॥ कोः पृथिव्या जातः। 'पञ्चम्याम्-' ................... (३।२।९८) इति डः। ('कुजा भवान्यां वृक्षे तु कुजो १-इन्वका नक्षत्रम्' इति श्रुतेः-शति खामी ॥२-केचिदि- नरकभौमयोः')" (२) ) भूमेरपत्यम् । शिवादित्वात् त्यनेन स्वामिचान्द्रोक्तेऽरचिः सूचिता । गीष्पतिरित्यसाधुरिति मुकुटः। अत एव भाष्ये गोप॑तिः, जी पतिः, गीपतिः, इति रूपत्रयमेवोदा- १-तथा च रामायणे 'अनात्तान्नष्टसंशांश्च आहतासून्बृहस्पतिः। हृतम् । एतेन कस्कादियु पाठकल्पनमपि निरस्तम् ।। दिव्याभिर्मत्रयुक्ताभिरोषधीभिरजीवयत्' इति मुकुटः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy