SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ३८ अमरकोषः। [प्रथमं काण्डम् दाक्षायण्योऽश्विनीत्यादितारा: द्विष- (३१२१६१) इति विप् । यत्तु-'ऋत्विग्-'(३२। ५९) इत्यादिना क्विन्-इति मुकुटः । तन्न । युजेः केवलाक्वि(दाक्षायण्य इति ॥) दक्षस्यापत्यानि। 'वा नामधेयस्य वयस्य विधानात् ॥ (१) ॥॥ अश्वः अश्वरूपमस्त्यस्याः। इनिः (वा० १११।७३) इति वृद्धसंज्ञायाम् 'उदीचां वृद्धादगोत्रात्' । गाजात (५।२।११५)॥ (२)॥॥द्वे 'अश्विन्या :॥ (४।१।१५७) इति फिञ् । गौरादित्वात् (४।१।४१) ङीष् । यत्तु-'आसुरेरुपसंख्यानम्' (वा० ४।१।१९) इत्यत्र केचिद्, राधा विशाखा 'आसुरिदाक्ष्योः' इति-इति मुकुट आह । तन्न । भाष्ये (राधेति ॥) रानोति कार्यमनया। 'राध संसिद्धौ (खा. दाक्षेरदर्शनात् । यदपि-गोत्रत्वमुपचर्य ‘गोत्रे कुञ्जादिभ्य प० अ०)। 'गुरोश्च हलः' (३।३।१०३) इत्यकारः। राधश्चफ (४।१।९८) इति फजि 'जातेरस्त्रीविषयादयोपधात्' यति। अच् (३।१।१३४) इति वा। 'राधा विद्युद्विशाखयोः। (४।१।६३) इति ङीष्-इत्याह । तदपि न। कुलादिगणेऽस्य विष्णुकान्तामलक्योश्च गोपीवेध्यविशेषयोः' इति हैमः ॥ पाठाभावात् । उक्तरीत्योपचारं विना निर्वाहाच्च । यत्तु-'अत (१)॥॥ विशाखति । 'शाख व्याप्तौ' (भ्वा०प० से.)। इन् (४।१।९५)। अनन्तरापत्येऽपि द्वैपायनवत् 'यजिजोश्च' अच् (३।१।१३४)। 'विशाखो याचके स्कन्दे विशा(४।१।१०१) इति फक्-इति खाम्याह । तदपि न । अन खामे कठिल्लके' इति हैमः ॥ (२)॥॥ द्वे "विशाखायाः॥ न्तरापत्ये फकोऽदर्शनात् । द्वीपमयनमस्य द्वीपायनः। द्वीपा पुष्ये तु सिध्यतिष्यौ यनस्यापत्यं द्वैपायनः। ऋष्यण (४।१।११४ ) इति द्वैपायन- (पुष्ये त्विति ॥) पुष्णाति कार्याणि । 'पुष्यः कलियुगे शब्दव्युत्पत्तेदृष्टान्तासंभवाच्च । यदपि-'इतो मनुष्यजातेः' स्मृतः। मासनक्षत्रयोर्भेदे' ॥ (१) ॥॥ सिध्यन्त्यस्मिन् । (४।१।६५) इत्यत्र 'इञः' उपसंख्यानान्कीए । 'कौरव्यमाण्ड- 'पुष्यसिध्यौ नक्षत्रे' (३।१।११६) इति क्यपि निपातितः॥ काभ्यां च' (४।११९ ) इति चकारादासुरायणीवत् फा-इति।। (२)॥*॥ (तुष तुष्टौ) तुष्यन्त्यस्मिन् । 'सूर्यतिष्य-' (६।४।तदपि न । त्वदुक्तोपसंख्यानाप्रसिद्धेः । चकारस्यानुक्तसमुच्च- १४९) इति निपातनाक्यप् उपधेत्वं च । 'तिष्यो नक्षत्रयार्थत्वे मानाभावाच । यदपि-दक्षमयते । ल्युः (३।१।- भेदे स्यात्कलो धान्यां च योषिति' ॥ (३) ॥*॥ त्रीणि १३४)। प्रज्ञाद्यण् (५।४।३८)-इत्याह मुकुटः । तदपि न । | 'पुष्यस्य ॥ प्रज्ञप्राज्ञवद्रूपद्वयप्रसङ्गात् । अश्विन्याद्याः सप्तविंशतितारका श्रविष्ठया। दाक्षायण्य उच्यन्ते। ('दाक्षायणी त्वपर्णायामश्विन्याधुडुषु| समा धनिष्ठा स्त्रियाम्')॥ (१)॥*॥ एकम् “अश्विन्यादिभानाम्॥ (श्रविष्ठयेति ॥) श्रवणं श्रवः । 'ऋदोरप्' (३।३।५७)। अश्वयुगश्विनी ॥२१॥ प्रसिद्धिः। श्रवोऽस्त्यस्याः ।,मतुप् (५।२।९४)। अतिशयेन श्रववती। इष्ठन् (५।३।५५)। 'विन्मतोलृक्' (५।३१६५) अश्वयुगिति ॥ अश्वं युनक्ति रूपेणानुकरोति । 'सत्सू- इति मतुपो लुक ॥ (१) ॥॥ एवमतिशयेन धनवती ॥ (२)॥*॥ सा श्रविष्ठया समेत्यन्वयः ॥ द्वे "धनिष्ठायाः॥ १-लिङ्गशानं तेषामन्यतोऽवधार्यम् । तथा च तत्रान्तरे स्युः प्रोष्ठपदा भद्रपदाः स्त्रियः ॥ २२॥ 'हस्तस्वातिश्रवणा अक्लीबे, मृगशिरो न पुंसि स्यात् । पुंसि पुन | (स्युरिति ॥) प्रोष्ठो गौः, तस्येव पादा यासाम् । 'सुप्रापानुसारेण । तथा हि-'आग्नेयायेऽथ सांधे विशाखाये तथैव च । तसुश्व- (५।४।१२०) इत्यादिना बहुव्रीहावच् पद्भावश्च आषाढाये धनिष्ठाचे अश्विन्याये तथैव च ॥ द्वन्द्वान्येतानि बहुव- | निपातितः । प्रोष्ठपदयोर्द्वित्वेऽपि 'फल्गुनीप्रोष्टपदानाम्-' दृक्षाणां जुहुयात्सदा । द्वन्द्वद्वयं द्विवच्छेषमवशिष्टान्यथैकवत् ॥' (१२।६०) इति नक्षत्रात्पाक्षिकं बहुत्वम् ॥ (१) ॥॥ भद्रं इति। एवं चाद्याश्चतस्रः स्त्रियां बहुत्वे, मृगशिराः स्त्रीकीबयोरेकत्वे, पदं यासां ताः । अत्रारोपाद्बहुत्वम् । यत्तु-'सुप्रात-' (५. आर्द्रा स्येकत्वे, पुनर्वसुपुष्यौ पुंस्येकत्वे, आश्लेषाद्ये स्त्रीबहुत्वे, फल्गुन्यौ ४।१२०) इति प्रोष्ठपदा भद्रपदाश्च निपातिताः-इति मुकुटः । स्त्रीद्वित्वे, हस्तो मिथुनैकत्वे, चित्रा रूयेकत्वे, स्वातिमिथुनैकत्वे, तन्न । भद्रपदाशब्दस्य तत्राग्रहणात् । एतेन-अर्थग्रहणाविशाखाये स्त्रीबहुत्वे, ज्येष्ठा स्येकत्वे, मूलमस्त्रियामेकत्वे, आषा द्भद्रपदा-इति खाम्युक्तिरपि परास्ता ॥ (२) ॥ ॥ द्वे 'पूर्व ढाद्वये स्त्रीबहुत्वे, श्रवणो मिथुनैकत्वे, धनिष्ठाये स्त्रीबहुत्वे, भाद्रपदाद्वयं स्त्रीद्वित्वे, रेवती ख्येकत्वे इति निष्कर्षः । मुकुटस्तु अश्विनीभ- | भद्रपदोत्तरभद्रपदानाम्॥ रणीरोहिणीमृगशिरआर्द्रापुष्याश्लेषाहस्तचित्रास्वात्यनुराधाज्येष्ठामूला- मृगशीर्ष मृगशिरस्तस्मिन्नेवाग्रहायणी। पाढाश्रवणधनिष्ठाशतभिषग्रेवतीनामेकवचनान्तत्वम् , पुनर्वसुफल्गुनी । मृगेति॥ आकृत्या मृगस्य शीर्षमिव शीर्ष शिरो यस्य ॥ (१ विशाखाभाद्रपदानां द्विवचनान्तत्वम् , कृत्तिकामघयोर्बहुवचनान्तत्वमाह । तत्रोक्तार्षवाक्यविरोधः स्पष्ट एव । अस्य कात्यायनवाक्यस्य १-हस्वादिरेवायम् । 'ग्रहपतिरिव भद्रपदानुगतः' इति होममात्रविषयत्वं जुहुयात्पदोपासनात् कल्पनीयम् ॥ । श्लेषात्-इति मुकुटः॥ पा, मूलं त्वत्री, स्त्रियः शेषाय विशाखाये तथैव च। ततः । प्रोष्ठपदयोद्वित्व
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy