SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ३१६ अमरकोषः। [द्वितीयं काण्डम् सुवीराम्लं तथा शुक्लं तुषोदकम्' इति धन्वन्तरिः ॥ (८)| ॥*॥ पीयते स्म । 'पीङ् पाने' (दि. आ० अ०)। 'पा ॥*॥ अष्टौ 'काञ्जिकस्य' ॥ पाने' (भ्वा०प०अ०)। कर्मणि क्तः (३।२।१०२)। सहस्रवेधि जतुकं बाल्हीकं हि रामठम् ॥ | 'घुमास्था-' (६।४।६६) इतीत्वम् । 'पीतो वर्णनिपीतयोः । पीता हरिद्रा' इति हैमः ॥ (३)॥॥ हरिं वर्ण द्राति । 'द्रा सेति ॥ सहस्रं वेधितुं शीलमस्य । 'विध विधाने (तु० कुत्सायां गतौ' (अ०प० अ०)। 'आतोऽनुप-' (३।२।३) प० से.)। 'सुप्यजातो-' (३।२।७८) इति णिनिः ॥ (१) इति कः । हरिभिर्दूयते वा। हरितं द्रवति वा । 'दु गतौ' ॥*॥ जात्वव । 'इव प्रातकृता' (५।३।९६) इात कन् । 'जतु ( भ्वा०प० अ०)। 'अन्येभ्योऽपि- (वा० ३।२।१०१) कााजनपत्राचा जतुक हिलाक्षयाः (हात मादना) । (२) | इति डः ॥ (४)॥*॥ वरश्चासौ वर्णश्च । सोऽस्त्यस्याः। ॥ॐ॥ वल्हीकेषु भवम् । 'तत्र भवः' (४।३।५३) इत्यण् । 'अतः- (५।२।११५) इतीनिः ॥ (५) ॥*॥ पञ्च हखमध्यमपि । (अथ) वाल्हिकः। देशभेदेऽश्वभेदे च | सरिता | "हरिद्रायाः॥ वाल्हिकं हि कुङ्कुमम् । (वाल्हीकवत् ) (इति हैमः)॥ (३) ॥ ॥ हिनोति । 'हि गतौ वृद्धौ च' (खा०प० अ०)। सामुद्रं यत्तु लवणमक्षीवं वसिरं च तत् ॥४१॥ हिमं गच्छति वा। मृगय्वादिः (उ० १।३७)॥ (४) ॥॥| सेति ॥ समुद्रे भवम् । 'तत्र भवः' (४।३।५३) इत्यण् । रामठदेशोद्भवत्वादुपचारः । रमन्तेऽनेन वा । 'रमु क्रीडा- 'सामढे लवणान्तरे । लक्षणे च शरीरस्य' इति हैमः ॥१॥ याम्' (भ्वा० आ० अ०)। 'रमेवृद्धिश्च' (उ० १११०१) लुनाति । 'लूञ् छेदने' (त्या. उ. से.) । नन्द्यादित्वात इत्यठः । रमयति । बाहुलकादठः-इति मुकुटश्चिन्त्यः । (३।१।१३४) ल्युः । 'लवणाल्लुक्' (४।४।२४) इति निपात'रमेवृद्धिश्च' (उ० १११०१) इति सूत्रस्य सत्त्वात् ॥ (५)॥॥ नाण्णत्वम् । 'लवणं सैन्धवादौ ना सिन्धुरक्षोभिदो रसे। पञ्च 'हिडवृक्षस्य निर्यासे' ॥ | तद्युक्ते वाच्यलिङ्गः स्यान्नदीभेदद्विषोः स्त्रियाम्' (इति मेदिनी ) तत्पन्त्री कारवी पृथ्वी बाष्पिका कबरी पृथुः॥४०॥॥*॥ अक्षण ई। अक्षी वाति, वायति, वा। 'वा गत्यादौ तेति ॥ तस्य हिडतरोः पत्री ॥*॥ त्वक्पत्री' इति च (अ० ५० अ०)। 'ओवे शोषणे' (भ्वा०प० अ०)। 'आतो. पाठः । 'तत्पत्री त्वचमाख्यातं त्वक्पन्त्री कारवीति च' ऽनुप-' (३॥२॥३) इति कः । 'अक्षीवं वशिरे, शिग्री (इति रुद्रः)। 'त्वपत्रंतु वराङ्गके। त्वक्पत्रीति च कार ना, मत्ते पुनरन्यवत्' इति विश्वः (मेदिनी च)॥ (१)॥१॥ व्याम्' इति हैमः (विश्वः)॥ (१) ॥*॥ कारं वाति । 'वा वसनम् । 'वसु स्तम्भे' (दि० प० से.)। इन् (उ० ४।गतिगन्धनयोः' (अ. प. अ.)। 'आतोऽनुप-' (३।२।३) ११८) । वा ११८)। वसिं राति । ‘रा दाने' (अ० प० अ०)। 'आतोइति कः । गौरादिः (४।१।४१)॥ (२)॥*॥ प्रथते। 'प्रथ | ऽनुप-' (३।२।३) इति कः ॥*॥ 'वश कान्तौ' (अ०प० प्रख्याने' (चु० उ० से.)। 'प्रथिम्रदिभ्रस्जां संप्रसारणम- से०)। इन् (उ० ४।११०)। वशिं राति । 'वशिरः पुमान् । (उ० १।२८) इति कुः। 'वोतो गुणवचनात् (४।१।४४) किणिहीहस्तिपिप्पल्योः क्लीबेऽब्धिलवणे स्मृतः' ( इति मेदिनी) इति वा ङीष । 'पृथ्वी भूमौ महत्यां च त्वक्पत्र्यां कृष्णजीरके' | ॥ (२) ॥*॥ द्वे'लवणस्य ॥ इति विश्वः (मेदिनी) ॥ (३) ॥*॥ 'पृथुः स्यान्महति सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे। त्रिषु। त्वक्पत्र्यां कृष्णजीरेऽस्त्री पुमानग्नौ नृपान्तरे' ( इति मेदिनी)॥(६)॥*॥ बाष्पमिव । 'इवे प्रतिकृती (५।३।९६) सैन्धेति ॥ सिन्धुषु भवः । 'कच्छादिभ्यश्च' (४२. इति कन् । टाप् (४।१।४)॥*॥ 'बाष्पीका' इति पाठे H दति पाले १३३) इत्यण् । 'सैन्धवस्तु सिन्धुदेशोद्भवे हये । माणिमपृषोदरादिः (६।३।१०९)॥ (४)॥* 'जानपद-(४।१। न्थेऽपि' इति हेमचन्द्रः ॥ (१) ॥*॥ शीतं च तच्छिवं च । ४२) इति डीषि कबरी केशानां संनिवेशविशेषः । सैव ॥*॥ 'अथ शीतशिवं क्लीबं शैलेयमणिमन्थयोः । पुंसि सक्तु'कर्वरी' इति च पाठभेदः-इति खामी ॥ (५) ॥१॥ पञ्च फलावृक्षे तथा मधुरिकौषधौ' (इति मेदिनी) ॥॥ सित (षद) 'हिङ्गुतरोः पञ्याम् ॥ | शुभ्रम् । सितं च तच्छिवं च। (सितशिवम्)-इति मुकुटः ॥ (२) ॥*॥ मणिबन्धाख्यपर्वते भवम् । 'तत्र भवः' (४1निशाह्वा काञ्चनी पीता हरिद्रा वरवर्णिनी।। ३।५३) इत्यण् ॥*॥-मणिमन्थपर्वते भवम् । (माणि। नीति ॥ निशा आह्वा यस्याः। 'निशा पदेन तत्पर्याया बन्धम् )-इति तु खामी ॥ (३) ॥॥ सिन्धुषु जातम् । लक्ष्यन्ते ॥ (१) ॥*॥ काञ्चतेऽनया । 'काचि दीप्यादौ 'सप्तम्यां जनेः ' (३।२।९७) ॥ (४) ॥*॥ चत्वारि ( भ्वा० आ० से.)। 'करणा-' (३।३।११७) इति ल्युट् । 'सिन्धुजे लवणे'॥ 'टिड्डा-'(४।१।१५) इति कीप् । 'काश्चनः काञ्चनारे स्याञ्चम्पके नागकेसरे । उदुम्बरे च धत्तूरे हरिद्रायां तु काश्चनी। १-हैमपुस्तके सटीकेऽपि 'सैन्धवः सिन्धुदेशजे। सिन्धूत्थे स्यात् कीवेऽजकेसरे हेम्नि' इति विश्वः (मेदिनी) ॥ (२) इत्येव पाठ उपलभ्यते.॥ .. ... .. .. .
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy