SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ "वैश्यवर्गः ९ ] | तन्न । वृद्धत्वाच्छस्य (४।२११४ ) प्रसङ्गात् । यदपि - कस्य वायोरारवोऽस्याम् — इति । तदपि न । व्यधिकरणबहुव्रीहि प्रसङ्गात् । 'कारवी मथुरादीप्यत्वक्पत्री कृष्णजी रके' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ प्रथते । ' प्रथ प्रख्याने' ( चु० प० से० ) । 'प्रथिम्रदिभ्रस्जां संप्रसारणम् -' ( उ० ११२८ ) इति कुः । 'वोतो गुणवचनात् ' ( ४।१।४४ ) इति ङीष् । 'पृथ्वी भूमौ महत्यां च त्वक्पत्र्यां कृष्णजीरके' इति विश्वः ॥ ( ३ ) ॥*॥ पृथुः स्यान्महति त्रिषु । त्वक्पर्ण्य कृष्णजीरेऽस्त्री पुमानग्नौ नृपान्तरे' ( इति मेदिनी ) ॥ (४) ॥*॥ कालो वर्णोऽस्त्यस्याः । अर्शआद्यच् (५।२।१२७ ) ॥ ( ५ ) ॥*॥ उपकुञ्चति । 'कुच कौटिल्ये' ( भ्वा० प० से० ) । ण्वुल् ( ३।१११३३) ॥ (६) ॥*॥ षट् 'कृष्णवर्णे जीरके' ॥ आर्द्रकं शृङ्गवेरं स्यात् इनि ( उ० ४।११८ ) तु हखान्तोऽपि । 'सन्याशुण्ठिसैन्धवम्' इति वैद्यकम् । इत्थं च गौरादित्वं न कल्प्यम् । 'कृदि - कारात् -' ( ग० ४।१।४५ ) इति सिद्धे ॥ (१) ॥*॥ महश्च तदौषधं च । 'महौषधं तु शुष्ठ्यां स्याद्विषायां लशुनेऽपि च' इति विश्वः (मेदिनी ॥ ( २ ) ॥*॥ विशति । 'विश प्रवेशने' ( तु० प० अ० ) 'अशुपुषि - ' ( उ० १।१५१ ) इत्यादिना कुन् । 'विश्वं कृत्स्ने च भुवने, विश्वे देवेषु नागरे । विश्वाऽप्यतिविषायां स्यात्' इति विश्वः । ' ( विश्वा) त्वतिविषायां स्त्री, जगति स्यान्नपुंसकम् । न ना शुण्ठ्यां पुंसि देवप्रभेदे त्वखिले त्रिषु' ( इति मेदिनी ) ॥ (३) ॥*॥ नगरे भवम् । 'तत्र भवः' ( ४ | ३ |५३ ) इत्यण् । 'नागरं मुस्तके शुण्ठ्यां विदग्धे नगरोद्भवे' (इति मेदिनी ) ॥ ( ४ ) ॥ ॥ विश्वस्य दोषस्य भेषजम् ॥ ( ५ ) ॥ *॥ पञ्च 'शुण्ठ्याः ' ॥ आरनालक सौवीरकुल्माषाभिषुतानि च । अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके ॥३९॥ - आर्द्रेति ॥ आर्द्रायां जातम् । 'पूर्वाह्नापराह्नार्द्रा - ' ( ४ ३।२८) इति वुन् । आर्द्रयति जिह्वाम् । कुन् ( उ० २।३२ ) वा। आर्द्रसंज्ञकं वा । ‘संज्ञायां कन् ' ( ५।३।७५ ) । कफं वा । 'अर्द हिंसायाम्' ( चु० उ० से०) 'अर्देदीर्घश्च' (उ० २।१८) इति रक् ॥ (१) ॥*॥ शृङ्गमिव वेरं शरीरमस्य ॥ (२) ॥*॥ द्वे ‘आर्द्रकस्य' ॥ अथ छत्रा वितुन्नकम् ॥ ३७ ॥ कुस्तुम्बुरु च धान्यकम् आरेति ॥ आच्छति । 'ऋ गतौ' (भ्वा० प० अ० ) । अच् ( ३।१।१३४ ) नलति । 'णल गन्धे' ( भ्वा० प० से० ) 'ज्यलिति - ' ( ३।१।१४० ) इति णः । आरो नालोऽस्य । 'शेषाद्विभाषा' (५।४।१५४) इति कप् ॥ (१) ॥*॥ सुवीरेषु भवम् । 'तत्र भवः' ( ४१३।५३ ) इत्यण् । 'सौवीरं काञ्जिके स्रोतोञ्जने च बदरीफले । ना तु नीवृति' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ कोलति । 'कुल संस्त्याने' (भ्वा० प० से० ) । क्विप् (३1२।१७८ ) कुल् अर्धखिन्नो माषोऽस्मिन् । कुल् बन्धुर्माषोऽस्य वा । 'कुल्माषं स्यान्तु काञ्जिके । कुल्माषोऽर्धखिन्नधान्ये +येवके चणकेऽपि च ।' इति हेमचन्द्रः ॥ ( ३ ) ॥* ॥ अभिपूयते स्म । 'धूञ् अभिषवे' ( वा० उ० अ० ) । क्तः ( ३।२।१०२ ) । ' उपसर्गात् - ' ( ८|३|६५ ) इति षत्वम् ॥*॥ कुल्माषैर्यवादिभिरर्धखिन्नैरभिपूयते स्म । (कुल्माषाभिषुतम् ) इत्येकं नाम - इति स्वामी ॥ (४) ॥*॥ सूते स्म इति । 'घूञ्' ( खा० उ० अ० ) । मन् उ० १।१४० ) । अवन्तिषु अभिषुतं सोमम् । शाकपार्थिवादिः ( वा० २।१।७८ ) ॥ ( ५ ) ॥* ॥ धान्याभिषुतमम्लम् । पूर्ववत् ॥ ( ६ ) ॥*॥ कुत्सितं जलम् । पृषोदरादिः ( ६।१/१०९ ) ॥ ( ७ ) ॥*॥ ' अञ्जू व्यक्त्यादौ ' ( रु० प० से० ) । 'संज्ञायाम् ' ( ३।३।१०९ ) इति भावे ण्वुल् । 'धात्वर्थनिर्देशे - ' अथेति ॥ छत्रमस्त्यस्याः । अर्शआद्यच् (५।२।१२७ ) । ढाप् (४।१।४)। ‘छत्रं स्यादातपत्राणे छत्रा मधुरि कौ - षधौ । धान्याके च शिलीन्ध्रे च' इति हेमचन्द्रः ॥ (१) ॥*॥ विगतं तुन्नं दुःखमस्मात् । कप् ( ५|४|१५४) । यत्तु—वितुदति मन्दाग्निम्— इति स्वामी । तन्न । सकर्मकात् कर्तरि वर्तमाने तस्याभावात् । ' वितुद्यते भक्ष्यार्थम्' इति वा। तुदेः कर्मणि क्तः ( ३।२।१०२ ) । कन् ( ज्ञापि ०५/४५) । 'वितुन्नकं तु धान्याके झाटामलमयूरके' इति विश्वः ( मेदिनी ) ॥ (२) ॥*॥ कुत्सितं तुम्बति । 'तु अर्दने' (भ्वा० प० से० ) बाहुलकात् 'कुस्तुम्बुरुरूणि जाति:' (६।१।१४३) इति निर्देशाद्वा उरुः सुट् ॥ (३) ॥*॥ धन्यते भक्ष्यार्थिभिः। ‘धन शब्दे' (जु० प० से० ) । 'पिनाकादयश्च' (उ० ४।१५) इति साधु । स्वामी तु— धान्यमकति । 'अक कुटिलायां गतौ' (भ्वा० प० से० ) । अण् ( ३।२1१ ) - (इत्याह) ॥*॥-हस्वादिः-इति मुकुटः । 'धन्याकं धान्यकं धान्यं कुस्तुम्बुरु धनीयकम्' इति रभसः ॥ (४) ॥* ॥ चत्वारि 'धान्याकस्य'॥ | ( ( | वा० ३।३।१०८ ) वा । के अञ्जिकास्य ॥* ॥ ' काञ्चिके' इति पाठे — काञ्चयति । 'कचि काचि दीप्तिबन्धनयो:' ( भ्वा० आ० से ० ) । ण्यन्तः । इन् ( उ० ४।११८ ) । 'संज्ञायां कन् ' ( ५।३।७५) 'काञ्चिकं काञ्जिकं वीरं कुल्माषाभिषुतं तथा । अवन्तिसोमं धान्याम्लमारनालं महारसम् । सौवीरं च व्याख्यासुधाख्यव्याख्यासमेतः । अथ शुण्ठी महौषधम् । स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥ ३८ ॥ अथेति ॥ शुण्ठति कफम् । 'शुठि प्रतिघाते' (भ्वा० प० से० ) । अच् (३।१।१३४) गौरादिः ( ४ । १४१ ) ॥ * ॥ | ३१५ १ - इदं तु हैमपुस्तके विश्व मेदिन्योश्च एतदर्थनिर्देशस्यानुपलम्भेन प्रमाद लिखितम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy