SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्ग:९] व्याख्यासुधाख्यव्याख्यासमेतः । रोमकं वसुकम् 'फाणितस्य' 'राव' इति ख्यातस्य । -'शुभ्रखण्डगुटिकायाः रोमेति ॥ रुमायां भवम् । अण् (४।३।५३) । क्रमणककम्-शत मुकुटः ॥ 'संज्ञायां कन्' (५।३।७५) ॥ (१) ॥॥ वसु कायति । शर्करा सिता ॥४३॥ 'कै शब्दे' (भ्वा०प० अ०)। 'आतोऽनुप- (३।२।३)। । शेति ॥ शृणाति पित्तम् । 'शू हिंसायाम्' (क्या० प० इति कः । वखेव । यावादित्वात् (५।४।२९) कन् वा । से.)। 'श्रः करन्' (उ० ४.३) 'शर्करा खण्ड विकृतौ कर्पवस्वस्त्यस्मिन् । व्रीह्यादित्वात् (५।२।११६) ठन् वा । रांशे रुगन्तरे। उपलायां शर्करायुक्तदेशे शकलेऽपि च' इति 'इसुसु-' (१३५१) इति कः । 'वसुकं रोमके, पुंसि शिव- हैमः ॥ (१) ॥*॥ सिनोति । 'षिञ् बन्धने' (खा० उ. मल्लयर्कपर्णयोः' इति विश्वः (मेदिनी) ॥*॥'वस्तकम्' इति अ.)। 'अञ्जिघृसिभ्यः क्तः' (उ० ३।८९)। शुक्लवर्णत्वाद्वा पाठे-वस्त इव । 'इवे प्रतिकृतौ' (५।३।९६) इति कन् । अज- सिता। 'सितमवसिते च बद्ध धवले त्रिषु । शर्करायां स्त्री' गन्धित्वात् । 'रोमके वस्तकं वसु' इति नाममाला ॥ (२) (इति मेदिनी)। (२) ॥॥ द्वे 'शर्कराया' "मिश्री' इति ॥॥ द्वे 'शाम्भरलवणस्य' 'सांभरी' इति ख्यातस्य ॥ | ख्यातायाः ॥ पाक्यं विडं च कृतके द्वयम् ॥४२॥ कूर्चिका क्षीरविकृतिः स्यात् पेति ॥ पच्यते। 'ऋहलोर्ण्यत्' (३।१।१२४ )'चजोः- क्विति ॥ कूर्चति । 'कूर्च विकारे' (भ्वादेराकृतिगणत्वा(७३५२) इति कुत्वम् । पाके साधुः, इति वा । 'तत्र द्बोध्यः । संज्ञायां ण्वुल (३।३।१०९)। कूर्ची मस्त्वादिरस्त्यस्या इति यत् ॥ (१)॥*॥ विडति । 'विड | वा । 'अतः- (५।२।११५) इति ठन् । 'दना सह पयः भेदने' (तु०प० से.)। 'इगुपध-' (३।१।१३५) इति कः॥ पक्वं यत्तत्स्याद्दधिकूर्चिका । तऋण पक्वं यत् क्षीरं सा भवेत्तक(२) ॥॥ द्वे 'कृतके लवणे' 'खारी' इति ख्यातस्य ॥ कूर्चिका'। 'कृर्चिका सूचिकायां च तूलिकायां च कुडाले। सौवर्चलेऽक्षरुचके कपाटाकुटिके( टोद्भेदने) क्षीरविकृतावपि योषिति' (इति साविति ॥ सुष्ठु वर्च्यते दीप्यते । 'वर्च दीप्तौ' (भ्वा० मेदिनी) ॥ (१) ॥*॥ क्षीरस्य विकृतिः ॥ (२) ॥*॥ ('उभे क्षीरस्य विकृती किलाटी कूर्चिका तथा' इति हैमआ० से.)। वृषादित्वात् (उ० ११०६) कलच् । प्रज्ञाद्यण (५।४।३८)। 'अथ सौवर्चलं सर्जक्षारे च लवणान्तरे' नाममाला) ॥*॥ द्वे 'किलाटिकायाः' 'मावा' इति (इति मेदिनी) ॥ (१) ॥*॥ अक्षति । 'अक्षू व्याप्तौ' (भ्वा० ख्यातायाः॥ प० से.)। अच् ( ३।१।१३४) 'अक्षो रथस्यावयवे व्यव _रसाला तु मार्जिता। हारे बिभीतके । पाशके शकटे कर्षे ज्ञाने चात्मनि रावणौ। रेति ॥ रसानालाति । मूलविभुजादिः (वा० ३।२।५)॥ अक्षं सौवर्चले तुत्थे हृषीके' इति हेमचन्द्रः ॥ (२) ॥॥ (१) ॥॥ माज्य॑ते स्म । 'मृजू शौचालंकारयोः' (चु० रोचते। 'रुच दीप्तौ' (भ्वा० आ० से.) कुन् (उ० २। उ० से.)। चुरादिः । क्तः (३।२।१०२) ॥ (२) ३२)। 'रुचको बीजपूरे च निष्क दन्तकपोतयोः । न द्वयोः | ॥॥ 'अर्धाढकः सुचिरपर्युषितस्य दध्नः खण्डस्य षोडश सर्जिकाक्षारेऽप्यश्वाभरणमाल्ययोः । सौवर्चलेऽपि मङ्गल्य- पलानि शशिप्रभस्य । सर्पिः पलं मधु पलं मरिचं द्विकर्ष द्रव्येऽपि कटकेऽपि च' इति विश्व-मेदिन्यौ ।(३)॥॥ त्रीणि शुण्ठ्याः पलार्धमपि चार्धपलं चतुर्णाम् । सूक्ष्मे पटे ललनया 'मधुरलवणस्य' 'सौचर' इति ख्यातस्य ॥ मृदुपाणिघृष्टा कर्पूरधूलिसुरभीकृतपात्रसंस्था। एषा वृकोदरतिलकं तत्र मेचके। । कृता सरसा रसाला याऽऽस्वादिता भगवता मधुसूदनेन' इति तीति ॥ तिलति । 'तिल स्नेहने' (तु. प. से.) सूदशास्त्रम् । ('रसालायां तु मार्जितः । शिखरिणी' इति तेलति । 'तिल गतौ' (भ्वा०प० से.) वा । कुन् (उ० २।३२) हैमनाममाला)॥*॥ द्वे 'दधिमधुशर्करामरीचाादिभिः कृतस्य लेह्यस्य' 'शिखरिण' इति ख्यातायाः॥ 'तिलको द्रुमरोगाश्वभेदेषु तिलकालके । क्लीबं सौवर्चलक्लोनोन स्त्रियां तु विशेषके' (इति मेदिनी)॥ (१)॥॥ एकं | स्यात्तमन तु निष्ठानम् तस्मिन् (सौवर्चले) कृष्णवर्णे॥ स्येति ॥ तिम्यतेऽनेन । 'तिम आद्रीभावे' (दि. प० मत्स्यण्डी फणितं खण्डविकारे | से०)। करणे ल्युट (३।३।११७)। 'तेमनं व्यञ्जने क्लेदे । मेति ॥ मदं मुदं वा स्यन्दते । 'स्यन्दू प्रस्रवणे' (भ्वा० तेमनी चुल्लिभिद्यपि' इति हेमचन्द्रः ॥ (१)॥*॥ निष्ठीयतेआ० से.) "कर्मण्यण' (३२१)। 'टिड्डा- (४११५) ऽत्र । 'ष्ठा गतिनिवृत्तौ' (भ्वा०प० अ०)। ल्युट् (३।३।११७)॥ इति छीप् । पृषोदरादिः ( ६।३।१०९)॥ (१) ॥*॥ फाण्यते । (२) ॥*॥ द्वे 'व्यञ्जनस्य' ॥ (स्म) । 'फण गतौ' (भ्वा० प० से.) ण्यन्तः । क्तः (३।२। त्रिलिङ्गा वासितावधेः॥४४॥ १०२)॥ (२) ॥॥ खण्डो विकारोऽस्य ॥ (३) ॥१॥ त्रीणि त्रीति ॥ वासितपर्यन्ताः ॥ .........
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy