SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३१८ अमरकोषः। [द्वितीयं काण्डम् शूलाकृतं भटित्रं च शूल्यम् नम् । घञ् (३।३।१८)। चिक्कस्य अणम् । 'अण शब्दे' (भ्वा० श्विति ॥ शूलेन कृतम् । 'शूलात्पाके' (५।४।६५) इति प० से.)। अच् (३।१।१३४) शकन्ध्वादिः (वा० ६.१. डाच ॥ (१)॥*॥ भटति । 'भट भृतौ' (भ्वा०प० से.)। ९४) ।-चित्यते। 'चिती संज्ञाने' (भ्वा०प० से.)। 'अशित्रादिभ्य इत्रोत्रौ' (उ० ४.१७३ ) इतीत्रः।-ग्रहादि- 'चित्तेः कणः कश्च' (उ० ४।१७६) इति मुकुटस्त्वपाणिनीयः त्वादित्र-इति मुकुटस्तु चिन्त्यः । भव्यते स्म वा ॥ (२) ॥ (१) ॥*॥ मस्यति । 'मसी परिणामे' (दि. प० से.)। ॥*॥ ‘शूले संस्कृतम् । 'शूलोखाद्यत्' (४।२।१७)॥ (३) बाहुलकादृणः । यद्वा,-समृणोति। 'ऋणु गतौ (त० उ० से०)। ॥*॥ त्रीणि 'लोहशलाकया पक्वमांसस्य॥ | 'इगुपध-' (३।१।१३५) इति कः । पृषोदरादिः (६।३।. - उख्यं तु पैठरम् ।। १०९)। 'मसृणोऽकर्कशे स्निग्धे त्रिषु मायां तु योषिति' उख्यामिति ॥ उखायां संस्कृतम् । यत् (४।२।१७)॥(१) इति विश्वः (मेदिनी) ॥ (२) ॥॥ स्निह्यति स्म। 'निह ॥॥ पिठरे संस्कृतं 'संस्कृतं भक्षाः' यत् (४।२।१६)॥ प्रीतौ' (दि. ५० से.)। 'गत्यर्था-' (३।४।७२) इति क्तः। इत्यण् । (२)॥॥ द्वे "स्थालीसंस्कृतस्यान्नादेः॥ । 'वा द्रुह्-' (८॥२॥३३) इति घः ॥ (३) *॥ त्रीणि प्रणीतमुपसंपन्नम् 'स्निग्धस्य ॥ प्रेति ॥ प्रणीयते स्म । कर्मणि क्तः (३।२।१०२)। तुल्ये भावितवासिते ॥४६॥ 'प्रणीतमुपसंपन्ने कृते क्षिप्ते प्रवेशिते । संस्कृताग्नौ च' इति त्विति ॥ भाव्यते स्म । 'भुवोऽवकल्कने' इति चुरादिहैमः॥ (१)॥॥ उपसंपद्यते स्म । ‘पद गतौ' (दि. आ० ण्यन्तात् क्तः (३।२।१०२)। 'भावितं वासिते प्राप्ते' इति अ०)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'उपसंपन्न- विश्वः ( मेदिनी) ॥ (१) ॥*॥ वास्यते स्म । 'वास उपमुद्दिष्टं निहते च सुसंस्कृते' इति विश्वः (मेदिनी)॥ (२)॥*॥ सेवायाम्' (चु० उ० से.)। क्तः (३।२।१०२)। वासिता द्वे 'पाकेन संस्कृतस्य व्यञ्जनादेः॥ करिणीनार्योर्वासितं भाविते रुते' (इति मेदिनी)। 'अथ प्रयस्तं स्यात्सुसंस्कृतम् ॥४५॥ वासितम् । वस्त्रच्छन्ने ज्ञानमात्रे भावितेऽप्यथ वासिता। प्रेति ॥ प्रयस्यते स्म । 'यसु प्रयत्ने' (दि. प० से.)। स्त्रीकरिण्योः' इति हैमः॥ (२)॥॥ द्वे 'ग्राहितहिङ्ग्वातः (३।२।१०२)॥ (१) ॥*॥ सुष्टु संस्क्रियते स्म । क्तः दिगन्धस्य व्यञ्जनादेः॥ (३।२।१०२)। 'संपरिभ्याम्-' (६।१११३७ ) इति सुट् ॥| आपकं पौलिरभ्यूषः (२)॥*॥ द्वे 'द्रव्यान्तरसंस्कृतस्य पक्वस्य' ॥ आपेति ॥ ईषत्पक्वम् । 'आठीषदर्थे' (वा० २।२।१८) स्यात्पिच्छिलं तु विजिलम् इति समासः ॥ (१) ॥॥ पोलति । 'पुल महत्त्वे' (भ्वा० स्येति ॥ पिच्छोऽस्यास्ति । पिच्छादित्वात् (५।२।१००) प० से.)। ज्वलादित्वात् (३।१।१४०) णः। भावे घञ् इलच् । पिच्छा तु शाल्मलीवेष्टे मण्डे चाश्वपदामये। (पतौ (३।३।१८) वा। पोलेन निवृत्तः। सुतंगमादित्वात् (४।२ पूगच्छटाकोशमोचानिजयुतेषु च । पिच्छः पुच्छे)' इति ८०) इञ् । अभ्यूषसाहचर्यात् पुंसि ॥ (२)॥* अभ्यूषति, विश्वः ॥ (१)॥॥ विजनम् । 'ओविजी भयचलनयोः' (तु० अभ्यूषते वा। 'ऊष रुजायाम्-' (भ्वा० प० से.)। 'इगुआ० से.)। 'इगुपधात् कित्' (उ० ४।१२०) इतीन् । पध-' (३।२।१३५) इति कः । घञ् ( ३।३।१८) वा ॥५॥ विजिं लाति । 'ला दाने' (अ० प० अ०)। 'आतोऽनुप 'तोक्मं हरितो यवोऽभ्यूषः' इति बोपालितात् हखादि (३।२।३) इति कः ॥ (२) ॥*॥ द्वे 'मण्डयुक्तभक्तजल (स्वमध्यः) अपि तत्र 'उष दाहे' (भ्वा० ५० से.) इति युक्तव्यञ्जनयोः॥ धातुर्बोध्यः ॥*॥ अस्मादेवाचि (३११११३४) "अभ्योषः संमृष्टं शोधितं समे। अपि, इत्येके ॥ (३) ॥*॥ त्रीणि 'हरितयवादेर्भर्जि तस्य'॥ सेति ॥ संमृज्यते स्म । 'मृजू शुद्धौं' (अ०प० से.)। लाजाः पुंभूम्नि चाक्षताः। कर्मणि क्तः (३।२।१०२)॥ (१)॥*॥ शोध्यते स्म। 'शुध शुद्धौ (दि. प. अ.)। ण्यन्तात् कर्मणि क्तः (३।२।१०२) तात कर्मणितः १० लेति ॥ लज्यन्ते । 'लज भर्जने' (भ्वा० प० से.)। ॥ (२)॥*॥ द्वे 'केशकीटाद्यपनयनेन शोधितस्या- घञ् (३।३।१९) पुंसि बहुत्वे । 'लाजः स्यादातण्डुले । नपुंनादेः॥ सक्मुशीरेऽथ स्त्रियां 'भूग्नि चाक्षते' (इति मेदिनी)॥ (१) चिक्कणं मसृणं स्निग्धम् । ॥*॥ क्षणनम् । 'क्षणु हिंसायाम्' (त. उ० से.)। 'नपुंचीति ॥ चिक्कनम् । 'चिक्क गतौ ( )। संपदादि - १-इदं तु सिद्धान्तकौमुद्यामेतज्जनकेनापि 'चितेः कणः कश्च क्विप (वा. ३३१०८)। चिकं कणति । 'कण शब्दे' (भ्वा० (उ० ४।१७६)। गहुलकादगुणः । 'चिकणं मसृणं स्निग्धम्' इत्यस्योप० से.)। मूलविभुजादिकः (वा० ३।२।५)। यदा,-चिक- पन्यस्तषेन तदस्मरणमूलकम् ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy