SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमेतः । सके भाचे क्तः' (३।३।११४)। न क्षतं येषां ते। चो| सचते। 'षच समवाये' (भ्वा० उ० से.) 'सितनिगमि-' भिन्नक्रमः। अक्षताश्च पृभूम्नि, इत्यर्थः । मुकुटस्तु–'अक्ष- (उ० १।६९) इत्यादिना तुन् ॥*॥ ('धानाचूर्ण तु सक्तवः' तम्' इति पठित्वा 'क्षणु हिंसायाम्' (तु० उ० से०)। कर्मणि | इति नाममाला)। दध्युपसिक्ताः सक्तवः । 'अन्नेन व्यजक्तः (३।२।१०२)। क्षतं खण्डितम् । न क्षतमक्षतम्। इति नम्' (२।१।३४) इति समासः । शाकपार्थिवादिः (२।१।विगृह्य । ते (लाजाः) नित्यपुंलिङ्गा नित्यबहुवचनान्ताश्च ७८) वा ॥ (२)॥॥ द्वे 'दधिमिश्रसक्तुनः' ॥ -इति व्याचख्यौ । 'अक्षतं न द्वयोः पण्डे लाजेषु, त्रिष्व- भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री सदीदिविः हिंसिते । यवेऽपि क्वचित्' (इति मेदिनी) ॥ (२) ॥॥ द्वे ॥४८॥ 'भृष्टत्रीह्यादेः' ॥ केचित्तु-अखण्डतण्डुला अक्षताः भीति ॥ बभस्ति । 'भस दीप्तौ' (जु०प० से.)। बाहुइत्याहुः॥ लकात्सः। 'बहुलं छन्दसि' (७४।७८) इतीत्वम् । 'ब्राह्मणपृथुकः स्याच्चिपिटका भिस्सा' इति (६।३।१ सूत्रे) भाष्यप्रयोगाल्लोकेऽपि । यद्वा,प्रिति ॥ प्रथते । 'प्रा प्रख्याने' (चु० उ० से.) । भेदनम् । संपदादिः (वा० ३।३।१०८)। भिदं स्यति। 'पो 'धृथुकपाकाः- (उ० ५।५३) इति साधुः । 'पृथुकश्चिपिटे- अन्तकर्मणि' (दि०प० अ०) । 'आतोऽनुप-' (३॥२॥३) ऽर्भके' इति हेमचन्द्रः ॥ (१) ॥*॥ नासिकाया नतम् । इति कः । 'पृषोदरादिः' (६।३।१०९) । मुकुटस्तु-भ्यस्यते 'इनपिटचिकचि च' (५।२।३३) इति पिटच , नेश्चिरादेशः। भक्ष्यते । 'भ्यस भये' (भ्वा०प० से.) भक्षणार्थः । 'भ्यसेः चिपिटमिव । 'संज्ञायां कन्' (५।३।७५)। 'इवे-' (५।३।- संप्रसारणं सश्च'-इत्याह । तदपाणिनीयम् ॥ (१) ॥॥ ९६) इति वा कन् ॥ (२) ॥*॥ द्वे 'चिवडा' इति भज्यते स्म । 'भज सेवायाम्' (भ्वा० उ० अ०) कर्मणि क्तः। ख्यातस्य ॥ 'भक्तमन्ने तत्परे च' इति हेमचन्द्रः ॥ (२) ॥*॥ अद्यते। थाना भृष्टयवे स्त्रियः॥४७॥ 'अद भक्षणे' (अ० प० से.)। 'अदेर्नुम्धौ च' (उ० ४।धेति ॥ दधति । 'डुधाञ्' (जु० उ० से.)। 'धावस्य २०६) इत्यसुन् । अन्धयति वा । 'अन्ध दृष्ट्युपघाते' (चु० . ज्यतिभ्यो नः' (उ० ३।६) । बहुवचननिर्देशाद्भम्नि । 'धाना उ० से.)। असुन (उ०४।१८९)॥ (३) ॥॥ अद्यते भृष्टयवेऽङ्करे, धान्याके चूर्णसक्तुषु' इति हैमः ॥ (१) स्म । 'क्तः (३।२।१०२) । 'अन्नाण्णः' (४।४।८५) इति निपा॥॥ भृष्टश्चासौ यवश्च ॥ (२) ॥॥ द्वे 'भर्जित- तनात् 'बहुलं तणि' (वा० २।४।५४) इति वा न जग्धिः । यवानाम्॥ 'अन्नं भक्ते च भुक्के स्यात्' इति (मेदिनी)॥ (४) ॥*॥ उनत्ति । 'उन्दी क्लेदने' (रु. प० से.)। 'उन्देर्नलोपश्च' पूपोऽपूपः पिष्टकः स्यात् (उ० २१७६) इति युच् । ऊर्दतेऽनेन वा। 'ऊर्द क्रीडायाम्' विति॥ पवनम् । 'पूज पवने' (त्र्या० उ० से.) (भ्वा० आ० से.)। करणे ल्युट (३।३।११७) । पृषोदरासंपदादिक्विप् (वा० ३।३।१०८) पुर्व पाति, पिबति, वा । दिः (६।३।१०९)। 'ओदनं न स्त्रियां भक्ते बलायामोदनी 'आतोऽनुप-' (३।२।३) इति कः । मुकुटस्तु-पुनाति । स्त्रियाम्' (इति मेदिनी) ॥ दीदिविसहितोऽस्त्री, इत्यन्वयः ॥ पूपः । 'नीपादयश्च' इति पः कित्-इति । तन्न । तादृशसूत्रस्यापाणिनीयत्वात् ॥ (१) ॥१॥ न पूय्यते । 'पूयी विश (५)॥॥ दीव्यत्यनेन । 'दिवु क्रीडायाम्' (दि. प० से.)। 'दिवो द्वे दीर्घश्चाभ्यासस्य' (उ. ४.५५) इति क्विन् ।रणे' (भ्वा० आ० से.)। बाहुलकात् पः । वलि लोपः (६। 'हव्यादयश्च' इति क्विन्-इति मुकुटस्त्यपाणिनीयः।-'सः' १।६६) यद्वा,-अपुर्व पाति पिबति वा ॥ (२) ॥*॥ पिष्टस्य इति विशेषणात्पुंसि-इति खामी । “दीदिविर्धिषणे पुंसि विकारः । 'संज्ञायाम्-' (४।३।१४७) इति कन् । 'पिष्टको स्यादन्ने च तदस्त्रियाम्' इति विश्वः ॥ (६) ॥*॥ षट् घृतपूपादौ नेत्ररोगान्तरेऽपि च' इति विश्वः (मेदिनी)॥ (३)| 'सिद्धान्नस्य'॥ ॥॥ त्रीणि 'अपूपस्य ॥ करम्भो दधिसक्तवः। भिस्सटा दग्धिका भीति ॥ भिस्सां टीकते। 'टीकृ गती' (भ्वा० आ० केति ॥ केन जलेन रम्यते मिश्रीक्रियते । केन वायुना से.)। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । वा नीयते । 'रभिः' (भ्वा० आ० अ०) अनेकार्थः । 'अक 'ड्यापोः- (६।३।६३) इति हखः ॥ (१) ॥*॥ दह्यते स्म । तरि च-' (३।३।१९) इति घञ्। 'रभेरशब्लिटोः' (1१1 क्तः (३।२।१०२) । कुत्सिता दग्धा । 'कुत्सिते' (५।३।७४) ६३) इति नुम् ॥*॥ 'करम्बः ' इति पाठे-केन जलेन इति कन् ॥ (२) ॥ ॥ द्वे 'दग्धौदनस्य ॥ रम्यते । 'रवि शब्दे' (भ्वा० आ० से०)। अच् ( ३।१।१३४) यद्वा,-किरति, कीर्यते, वा। 'कृ विक्षेपे' (तु. ५० ___ सर्वरसाग्रे मण्डमस्त्रियाम् । से०) 'कृकदिकडिकटिभ्योऽम्बन्' (उ०४८२)॥ (१)॥* सेति ॥ रसश्वासावग्रश्च । रसस्याग्रः, इति वा । अग्रो
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy