SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३२० अमरकोषः। द्वितीयं काण्डम् रसः इति, राजदन्तादिः (२।२।३१) वा । सर्वस्य रसाग्रः | भ्यामीषन्' (उ० ४।२६) ॥ (१) ॥ ॥ एकम् 'शुष्कगोम॥ (१)॥*॥ मण्डते, मण्ड्यते, वा। 'मडि भूषायाम्' (भ्वा० | यस्य॥ आ० से.)। अच् (३।१।१३४)। घञ् (३।३।१८) वा। दुग्धं क्षीरं पयः समम् । मन्यते वा। 'मन ज्ञाने' (दि. आ० अ०) । 'अमन्ताड्डः' (उ० ११११४) 'मण्डः पञ्चाङ्गुले शाकभेदे क्लीबं तु मस्तुनि । द्विति ॥ दुह्यते स्म । क्तः (३।२।१०२)। 'दुग्धं क्षीरे आमलक्यां स्त्रियां मण्डाऽथास्त्रियां सारपिच्छयोः' इति विश्वः पूरिते च' इति हेमचन्द्रः ॥ (१) ॥*॥ क्षयणम् । 'क्षीषु (मेदिनी)॥ (२) ॥*॥ द्वे "मण्डकस्य॥ हिंसायाम्' (त्या. प. अ.)। संपदादिः (वा० ३।३।१०८)। क्षियमीरयति । 'ईर गतौ' (अ० आ० से.) ण्यन्तः। 'कर्ममासराचामनिस्रावा मण्डे भक्तसमुद्भवे ॥४९॥ ण्यण' (३।२।१)। घस्यते वा । 'घस्ल अदने' (भ्वा०प० मेति ॥ मास्यते । 'मसी परिणामे' (दि०प० से०)। अ०)। 'घसेः किच्च' (उ० ४।३४) इतीरन् । 'गमहनजनण्यन्तः बाहुलकादरन् । मा श्रीः सरत्यत्र, इति वा। 'सृ (६।४।९८) इत्युपधालोपः । 'खरि च' (८।४।५५, ६१) गतौ' (भ्वा०प० अ०)। 'पुंसि- (३।३।११८) इति घः ॥ इति चत्वम् । 'शासिवसि-' (८।३।६०) इति षत्वम् । (१) ॥*॥ आचम्यते । 'चमु अदने' (भ्वा०प० से.)। 'क्षीरं पानीयदुग्धयोः' इति हैमः ॥ (२) ॥१॥ पीयते। 'अकर्तरि च' (३।३।१९) इति घञ् । वृद्धिः ( ७।२।११६)॥ 'पीङ पाने' (दि. आ० अ०)। पयते वा । 'पय गतौ' (२) ॥॥ निस्राव्यते । 'त्रु गतौ' (भ्वा०प० अ०)। (भ्वा० आ० से.) असुन् (उ० ४।१८९)। 'पयः क्षीरे प्यन्तः । “एरच' (३।३।५६) । घञ् (३।३।१९) वा ॥*- च नीरे च' इति हैमः ॥ (३) ॥*॥ त्रीणि 'दुग्धस्य॥ 'विसावः-इति मुकुटः ॥ (३) ॥*॥ भक्तात्समुद्भवति । पयस्यमाज्यध्यादि ॥४॥त्रीणि 'भक्तोद्भवमण्डस्य॥ पेति ॥ पयसो विकारः। 'गोपयसोर्यत्' (४।३।१६०)॥ यवागूरुष्णिका श्राणा विलेपी तरला च सा। (१)॥*॥ आज्यं च दधि चादिर्यस्य । आदिना तक्रं नवयेति ॥ यौति, यूयते वा । 'यु मिश्रणे' (अ० प० से.)। नीतं च ॥ ॥ एकम् “घृतदध्यादेः॥ 'सृयुवचिभ्योऽन्युजागूजनुचः' (उ० ३।८१) इत्यागूच ॥ (१) द्रप्सं दधि घनेतरत्॥५१॥ ॥*॥ उष्णैव । 'ब्राह्मणकोष्णिके संज्ञायाम्' (५।२।७१) इति कन् ॥ (२) ॥*॥ श्रायते स्म । 'श्रा पाके' (अ० प० अ०)। ट्रेति ॥-तृप्यन्त्यनेन । 'तृप प्रीणने' (दि. प० अ०)। कर्मणि क्तः (३।२।१०२) । 'संयोगादेरातः-(८।२।४३) 'अध्यादयश्च' (उ० ४।११२) इति 'त्रप्स्यम्' इति इति निष्ठानत्वम् ॥ (३) ॥॥ विलिम्पति । 'लिप उपदेहे' निपातः-इति मुकुटः।-'द्रप्सम्'-इति स्वामी पठति । दृप्यन्त्य (तु० उ० अ०) । पचाद्यच् (३।१।१३४) । गौरादिः (४।१। नेन । 'दृप हर्षादौ' (दि०प० अ०) 'अनुदात्तस्य च-' (६. ४१) ॥ (४)॥*॥ तरणम् । तरः। 'तृ प्लवनादौ' (भ्वा० | १।५९) इत्यम् । बाहुलकात् सः ।-द्रप्सं द्राक् प्सानीयम्प० से.)। 'ऋदोरप' (३।३।५७)। तर लाति। 'आतोऽ | इति सर्वानन्दः । 'द्रप्सं दध्यघनं तथा' इति नाममाला ॥ नुप- (३।२।३) इति कः ॥ (५)॥ ॥ पञ्च "यवाग्वा ' (१)॥॥ घनात् कठिनादन्यत् ॥*॥ एकं 'शिथिलदन' 'लपसी' इति ख्यातायाः ॥ 'दगडा' इति ख्यातस्य । केचित्तु 'द्रप्स'स्थाने 'सरं पठन्ति। सरति । 'सृ गतौ' (भ्वा०प० अ०)। अच् (३।१।१३४)। गव्यं त्रिषु गवां सर्वम् 'वाणद्रप्सौ सरौ' इति दुर्गात् ।-उपरि पवमानम्-इति गेति ॥ गोरिदम् । 'गोपयसोर्यत्' (४।३।१६०)। व्याचक्षते ॥ 'वान्तो यि प्रत्यये' (६।११७९)। गव्यं नपुंसकं ज्यायां रागद्रव्येऽप्यथ स्त्रियाम् । गोसमूहे त्रिलिङ्गं तु गोदुग्धादौ च घृतमाज्यं हविः सर्पिः गोहिते' (इति मेदिनी)॥ (१) ॥॥ सर्वम् भवविकारावय- निति ॥ घ्रियते । 'धृ सेके' (भ्वा० प० अ०)। 'अजि. वादि ॥*॥ एकम् 'गोरसस्य॥ घृसिभ्यः क्तः' (उ० ३।८९)। 'घृतमाज्याम्बुदीप्तेषु' इति गोविट् गोमयमस्त्रियाम् ॥५०॥ | हेमचन्द्रः ॥ (१) ॥॥ आऽज्यतेऽनेन । 'अजू व्यक्त्यादौ' (रु०प० से.) 'अजेः संज्ञायाम्' (वा० ३।१।१०९) इति गविति ॥ गोर्विट् ॥ (१) ॥*॥ गोः पुरीषम् । 'गोश्च क्यर् ॥ (२)॥*॥ हूयते । 'हु दानादो' (जु०प०अ०)। पुरीषे (४।३।१४५) इति मयट् ॥ (२) ॥॥ द्वे 'गोम | 'अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः' (उ० २।१०८) यस्य' ॥ इतीसिः। 'हविः सर्पिषि होतव्ये' इति हैमः॥ (३) ॥१॥ तत्तु शुष्कं करीषोऽस्त्री सर्पति । 'सृप गतौ' (भ्वा०प० से.) इसिः (वा० २।१०८) । तेति ॥ कीर्यते। 'कृ विक्षेपे' (तु० प० से.)। 'कृत- ॥ (४) ॥*॥ चत्वारि 'घृतस्य' ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy