SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमेतः । - novo - नवनीतं नवोद्भुतम्। नाशयिता। पे!षः-इति व्याख्यातम् । तन्न । 'इदम्' इति नेति ॥ नवं च तन्नीतं च । 'विशेषणम्- (२।११५७) कर्मनिर्देशात् । कर्तरि विचो विधानात् । 'इदम्' इति कर्तृनिइति समासः ॥ (१) ॥*॥ नवं च तदुद्धृतं च ॥॥ एकम् | र्देशश्चेत् तर्हि 'पानकर्तृनाशयित' इति वक्तुं युक्तम् ॥ (१) 'अकृताग्निसंयोगस्य नवोद्भुतस्य॥ ॥*॥ एकं 'नवप्रसूताया गोः क्षीरस्य॥ तत्तु हैयङ्गवीनं यद् ह्योगोदोहोद्भवं घृतम् ॥५२॥ अशनाया बुभुक्षा क्षुत् तेति॥ दह्यते इति दोहः । कर्मणि घन (३१३१९) अशेति ॥ अशनस्येच्छा । 'सुपः-' (३।१८) इति गवां दोहः । ह्यो गोदोहः । द्योगोदोहादुद्भवति । अच (३१- क्यच् । 'अशनाया-' (४।३४) इतीत्वाभावः । 'अ १११३४) तस्य 'हैयावीनं संज्ञायाम् (५।२।२३) इति प्रत्ययात्' (३।३।१०२) इत्यः॥ (१)॥*॥ भोक्तुमिच्छा। 'भुज निपातः ॥ (१) ॥*॥ एकम् 'एकरात्रपर्युषिताहन उत्प- पालनाभ्यवहारयोः' (रु०प०अ०)। 'धातोः कर्मणः- (३।नस्य घृतस्य' ॥ १७) इति सन् ॥ (२) ॥*॥ क्षोधनम् । 'क्षुध बुभुक्षायाम्' दण्डाहतं कालशेयमरिष्टमपि गोरसः। (दि०प० अ०)। क्विप् (३१२।१७८) ॥॥ भागुरिमते तमाशाह विलोहितको टापि 'क्षुधा' व ॥ (३)॥*॥ त्रीणि 'क्षुधः ' ॥ १।३२) इति समासः ॥ (१) ॥॥ कलश्यां मन्थपात्रे ग्रासस्तु कवलः पुमान् ॥ ५४॥ भवम् । 'दृतिकुक्षि-' (४।३।५६) इति ठञ् ॥ (२) ॥*॥ प्रेति ॥ अस्यते। 'प्रसु अदने' (भ्वा० आ० से.) । अरिष्टमक्षेमं यस्मात् । 'अनेक-' (२।२।२४) इति समासः। 'अकर्तरि च-' (३।३।१९) इति घञ् ॥ (१) ॥*॥ केन 'अरिष्ट्रमशुभे तके सूतिकागार आसवे । शुभे मरणचिहे व वलते । 'वल तृप्तौ' (भ्वा० आ० से.)। अव् (३।१।१३४) इति विश्वः ॥ (३) ॥॥ गोरसस्य दुग्धस्य विकारत्वादुपचा- ॥ (२)॥॥ द्वे 'मासस्य ॥ रात् ॥ (४) ॥*॥ चत्वारि 'घोलस्य' ॥ सपीतिः स्त्री तुल्यपानम् तक्रं ह्युदश्विम्मथितं पादाम्ब्वर्धाम्बु निर्जलम्॥५३॥ सेति ॥ पानम् । 'पा पाने' (भ्वा० ५० अ०) स्त्रियां . तेति ॥ तश्चति, तथ्यते वा। 'तञ्चु गतौ' (भ्वा० प०क्तिन्' (३।३।९४)। 'घुमास्था- (६।४।६६) इतीत्वम् । से.)। 'स्फायितश्चि-' (उ० २।१३) इति रक् । न्यक्वादिः समाना पीतिः। 'समानस्य छन्दसि-(६।३।८४) इति सभावः। (३५३) ॥ (१) ॥*॥ उदकेन श्वयति वर्धते । 'टुओ- सह पीतिर्वा । 'सहस्य सः संज्ञायाम्' (६।३।७८) ॥ श्वि गतिवृद्ध्योः ' (भ्वा०प० से.)। क्विप् (३।२१७६)। (१) ॥॥ तुल्यं च यत् पानं च ॥ (२) ॥॥ द्वे 'बहुभिः तुक् (६।१।७१)। 'उदकस्योदः संज्ञायाम्' (६।३।५७)। संमील्य पानस्य ॥ 'उदश्वितः- (४।२।१९) इति निर्देशादसंप्रसारणम् ॥ (१) सग्धिः स्त्री सहभोजनम् । ॥॥ मध्यते स्म । 'मथे विलोडने' (भ्वा०प० से.)। कः सेति ॥ अदनम् । 'अद भक्षणे' (अ० प० अ०)। तिन् (३।२।१०२)॥ (१) ॥॥ एकैकं क्रमेण 'चतुर्थाशजल (३।३।९४) 'बहुलं छन्दसि' (२।४।३९) इति घस् । 'घसिघोलर्धिजलघोलनिर्जलघोलानाम् ॥ भसोहलि च' (६।४।१००) इत्युपधालोपः । 'झलो झलि' मण्डं दधिभवं मस्तु (८।२।२६) इति सलोपः । 'झषस्तथो?ऽधः' (८।२।४०)। मेति ॥ दनो भवति ॥*॥ मस्यते । 'मसी परिणामे' | 'झलां जश् झशि' (८।४।५३, भा० ५९) इति घस्य गः। (दि.प.से.) 'सितनि-' (उ० ११६९) इति तुन् ॥ (१) समाना ग्धिः पूर्ववत् ॥ (१) ॥॥ सहभोजनम्। सुप् सुपा ॥॥ एकं 'वस्त्रनिःसृतदधिजलस्य' ।—दन उपरि- (२।१।४) इति समासः ॥ (२) ॥*॥ द्वे 'बहुभिः संमील्य भागस्य-इत्यन्ये ॥ भोजनस्य'॥ पीयूषोऽभिनवं पयः।। | उदन्या तु पिपासा तृट् तर्षः पीति ॥ पीयति, पीय्यते अनेन वा । 'पीयू प्रीतो' उदेति ॥ उदकस्येच्छा । अशनायावत् ॥ (१) ॥*॥ (सौत्रः) । 'पीयेरूषन्' (उ० ४।७६) 'पीयूषं सप्तदिवसावधि- पातुमिच्छा । 'पा पाने' (भ्वा० ५० अ०)। 'धातो:-' (३।धीरे तथामते' इति विश्व-मेदिन्यौ ॥॥ मुकुटस्तु-'पेयू-१७) इति सन् । 'अ प्रत्ययात्' (३।३।१०२)॥ (२) ॥*॥ पम्' इति पठति । तत्र बाहुलकाद्गुणः । यत्तु-पीयते तर्षणम् । 'जितृषा पिपासायाम्' (दि०प० से०) संपदादिः इदम् । 'पीङ् पाने' (दि. आ० अ०)। 'अन्येभ्योऽपि- (३१ (वा० ३।३।१०८)। ('तृटू तृष्णावत्तर्षवच्च भवेल्लिप्सा२।७५) इति विच् । पेः पानकर्ता । 'यूष हिंसायाम्' (भ्वा० पिपासयोः' इति हैमः) ॥ (३)॥*॥ घञ् (३।३।१८) वा आ० से.) इत्यतः इगुपधत्वात् कः (३।१।१३५)। यूषो ॥॥'तृषा लिप्मातृषोः नियाम्' इति विश्वः ( मेदिनी)॥ १ कात्यरतु नवनीतमित्याह । (४)॥॥ चत्वारि 'पिपासाया॥ अमर०४१
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy