SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ३२२ अमरकोषः। . [द्वितीयं काण्ड जग्धिस्तु भोजनम् ॥ ५५॥ 'पाल रक्षणे' (चु० प० से.)। 'कर्मण्यण्' (३।२।१)। 'गोजेमनं लेह आहारो निघसो न्याद इत्यपि। पालो नृपगोपेशे+गोकिलो मुसले हले + (इति मेदिनी)। जेति ॥ अदनम् । 'अद भक्षणे' (अ० प० अ०)। (२) ॥॥ गां संचष्टे । 'चक्षिङ् व्यक्तायां वाचि' (अ. क्तिन् (३।३।९४) । 'अदो जग्धिः -' (२।४।३६)॥ (१)॥॥ आ० से.)। 'चक्षिङः ख्याञ्' (२।४।५४) 'समि ख्यः' (३॥ भुजेः (रु. आ० अ०) ल्युट (३।३।११५)॥ (२) ॥*॥ २।७) इति कः ॥ (३) ॥ ॥ गां दोग्धि । 'सत्सूद्विष-' 'जिमु अदने(भ्वा०प० से.)। ल्युट (३।३।११५) ॥ (३।२।६१) इति क्विप् ॥*॥ मूलविभुजादित्वात् (वा० ३।२।. (३)॥॥ 'लिह आखादने (अ० उ० अ०) । घञ् (३१ ५)। के 'गोदुहः' अपि । 'गोपगोदुहबल्लवाः' इति त्रिकाण्ड. ३।१८)॥*॥'लेपः' इति पाठे-'लिप उपदेहे' (तु० उ० अ०) शेषः ॥ (४)॥॥ आ समन्ताद्भियं राति। 'आत:-' (३. घञ् (३।३।१८)। 'लेपस्तु लेपने । अशने च सुरायां च' २॥३) इति कः । आ अभि ईरयति वा । 'ईर गत्यादी इति हेमचन्द्रः ॥ (४) ॥*॥ आहरणम् । 'हृजः' (भ्वा० (अ० आ० से.)। पचाद्यच् (३।१।१३४) ॥ (५) ॥१॥ उ० अ०) घञ् (३।३।१८)। (५) ॥*॥ न्यदनम् । अदेः वल्लनम् । 'वल्ल संवरणे' (भ्वा० आ० से.) घञ् (३॥३॥ (अ० प० अ०) 'नौ ण च' (३।३।६०) इत्यप, णश्च । 'घन- १८)। वलं वाति, वायति, वा । 'वा गत्यादौ' (अ०प० १८) पोश्च' (२।४।३८) घस्लादेशः ॥ (६) ॥॥ (७) ॥४॥ सप्त अ०)। 'ओवै शोषणे' (भ्वा०प० अ०) वा । 'आत:-' 'भोजनस्य'॥ (३।२।३) इति कः ॥ (६)॥॥ षट् 'गोपालानाम्॥ सौहित्यं तर्पणं तृप्तिः गोमहिष्यादिकं पादबन्धनम् . साविति ॥ सुहितस्य भावः । ध्यञ् (५।१।१२४) ॥ ___ गोमेति ॥ गौश्च महिषी च, गोमहिप्यो आदी यस्य । (१) ॥*॥ 'तृप प्रीणने' (दि०प० से.)। ल्युट (३॥३॥ तत् ॥*॥ पादे बन्धनमस्य ॥*॥ 'यादवं धनम्' इति पाठे ११५) ॥ (२) ॥ ॥ क्तिन् (वा० ३।३।९४) ॥ (३) ॥१॥ तुन तु-गोमहिध्यादिकं धनम् । यदूनामिदम् । 'तस्येदम्' (१॥३॥ त्रीणि 'तृप्तेः' ॥ १२०) इत्यण् । 'गवादि यादवं वित्तम्' इति बोपालितः ॥ . फेला भुक्तसमुज्झितम् ॥५६॥ (१) ॥ ॥ आदिना खराजाविकादिग्रहः ॥ ॥ एकम् ॥ फयिति ॥ फेल्यते । 'फेल गतौ' (भ्वा०प० से.)। द्वौ गवीश्वरे। 'गुरोश्च' (३।३।१०३) इत्यः ॥ (१) ॥*॥ पूर्व भुक्तं पश्चात् | गोमान् गोमी समुज्झितम् । 'पूर्वकालैक-' (२॥१॥४९) इति समासः ॥ (२) द्वाविति ॥ गवामीश्वरः ॥ (१)॥*॥ बहवो गावोऽस्य । ॥॥ द्वे 'भुक्तोत्सृष्टस्य ॥ भूम्नि मतुप् (५।२।९४)॥ (२) ॥*॥ 'ज्योत्स्ना-' (५।२॥ कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् । | ११४) इति निमिश्च ॥ (३)॥॥ त्रीणि 'गवां स्वामिनः। __ केति ॥ कमनम् । 'कमु कान्तौ' (भ्वा० आ० से.)। गोकुलं तु गोधनं स्याद्वां व्रजे॥५८॥ घञ् ( ३।३।१८) । 'विशेषर्यद्यबाधितः' इति क्लीबत्वम् । गविति ॥ गवां कुलम् ॥ (१) ॥॥ गवां धनं समूहः । 'कामं बाढेऽनुमतिरेतसोः । कामः खरेच्छाकाम्येषु' । इति 'गोकुले धनगोधने' इति व्याडिः ॥ (२) ॥॥ द्वे 'गोसंघा. हैमः ॥ (१) ॥॥ (२) ॥॥ (३) ॥१॥ 'आप्ल व्याप्तौ तस्य' ॥ (खा०प०अ०)। भावे कः (३।३।११४)॥ (४) ॥*॥ त्रिवाशितंगवीनं तद्गावो यत्राशिताः पुरा। एषणम् । 'इष इच्छायाम्' (तु. प.से.)। क्तः (३।३।- त्रीति ॥ आशिता भोजिता गावो यत्र । 'अषड- (५/११४)। 'इष्टमाशंसितेऽपि स्यात्पूजिते प्रेयसि त्रिषु। सप्त-४७) इति खः । नुम् तु निपातितः ॥ (१) ॥॥ एकं 'पूर्व तन्तौ पुमान् क्लीबे संस्कारे ऋतुकर्मणि' इति विश्वः (मेदिनी)॥ (५)॥*॥ आप्तुमिष्टम् । 'आपू व्याप्तौ' (खा०प० अ०)। | उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः ॥ ५९॥ .. सन् (३।१।७)। क्तः (३।३।११४)। 'आप्ज्ञप्यधामीत्' (1 | अनड्वान् सौरमेयो गौः ४।५५) 'अव्ययं विभक्ति-' (२।१।६) इत्यव्ययीभावः ॥ विति ॥ उक्षति । 'उक्ष सेचने' (भ्वा०प० से.)। (६) *॥ षट् 'इच्छानतिक्रमस्य' ॥ गोपे गोपालगोसंख्यगोधुगाभीरवल्लवाः॥५७॥ | 'श्वनुक्षन-' (उ० १।१५९) इति कनि ।-बाहुलकात्कनिन् -इति मुकुटस्त्वेतत्सूत्रादर्शनमूलकः ॥ (१) ॥॥ भन्दति गविति ॥ गां पाति । 'पा रक्षणे' (अ०प० अ०)। (ते)। 'भदि कल्याणे' (भ्वा० आ० से.)। 'ऋजेन्द्र'आतोऽनुप-' (३।२।३) इति कः । 'गोपो गोपालके गोष्ठा (उ० २।२८) इति साधुः ।-'स्फायितञ्चि-' (उ० ३।१३) ध्यक्षे पृथ्वीपतावपि । ग्रामौघाधिकृते पुंसि सारिवाख्यौषधौ स्त्रियाम्' इति विश्वः (मेदिनी) ॥ (१) ॥*॥ गां पालयति। १-इदं तु न प्रकृतोपयोगि, गोकिलशब्दार्थबोधकत्वात् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy