SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः । ३२३ इति रक्-इति तु मुकुटस्य प्रमादः । 'भद्रः शिवे खजरीटे | उत्पन्न उक्षा जातोक्षः वृषभे तु कदम्बके । करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः। विति ॥ जातश्चासावुक्षा च । 'अचतुर- (५।४।७७) काञ्चने च स्त्रियां रामाकृष्णाव्योमनदीषु च । तिथिभेदे | इति साधुः ॥ (१)॥*॥ एकं 'भ्रष्टदम्यभावस्य ॥ प्रसारिण्यां कट्फलानन्तयोरपि । त्रिषु श्रेष्ठे च साधौ च न सद्योजातस्तु तर्णकः ॥ ६१॥ पुंसि करणान्तरे' (इति मेदिनी)॥ (२) ॥*॥ वरणम् । 'वर सेति ॥ तृणोति । 'तृणु भक्षणे' (त. उ० से.)। ण्वुल् ईप्सायाम्' (चु० उ० से.)। संपदादिः (वा० ३।३।१०८)। (३।१।१३३) ॥ (१)॥*॥ एकम् 'सद्योजातवत्सस्य' ॥ ईश्च वर च ईवरौ । तो ददाति । कः (३॥२॥३)। अतिशयितं शकृत्करिस्तु वत्सः स्यात् बलमस्य । 'अतः- (५।२।११५) इतीनिः । बली चासौ शेति ॥ शकृत् करोति । 'स्तम्बशकृतोरिन्' (३।२।२४)॥ ईवर्दश्च ॥ (३)॥॥ ऋषति । 'ऋषी गतौ' (तु०प० से.)। (१)॥*॥ वदति । 'वद व्यक्तायां वाचि' (भ्वा०प० से.) 'ऋषिवृषिभ्यां कित्' (उ० ३।१२३) इत्यभच् ॥ (४) | 'वृतृवदिहनिकमिकषिभ्यः सः' (उ० ३१६२)। 'वत्सः ॥॥ वर्षति । 'वृषु सेचने' (भ्वा०प० से.)। अभच् ( उ० पुत्रादिवर्षयोः । तर्णके नोरसि क्लीबम्' इति विश्वः (मेदिनी)॥ ३।१२३) 'वृषभः श्रेष्ठवषयोः' इति विश्वः ॥ (५) ॥*॥ (२)॥*॥ द्वे 'वत्सस्य ॥ 'इगुपध-' (३।१।१३५) इति कः । 'वृषो धर्मे बलीवर्दै शृङ्गयां पुराशिभेदयोः । श्रेष्ठे स्यादुत्तरस्थश्च वासमूषकशुक्रले । दम्यवत्सतरौ समौ। वृषा मूषिकपा च' (इति मेदिनी)॥ (६) ॥*॥ अनः देति ॥ दमनाहः । 'दमु शमने' (दि० प० से.)। शकटं वहति । 'अनसि वहेः क्विबनसो डश्च' ( )॥ 'अर्हे कृत्यतृचश्च' (३।३।१६९) इत्यर्थे 'पोरदुपधात्' (३।१।(७)॥॥ सुरभ्या अपत्यम् । 'स्त्रीभ्यो ढक्' (४।१।१२०)। ९८) इति यत् ॥ (१) ॥॥ तनुर्वत्सः । 'वत्सोक्षाश्व'इतश्चानिनः' (४।१।१२२)-इति मुकुटस्य प्रमादः । तत्र (५।३।९१) इत्यादिना टरच् ॥ (२)॥॥ द्वे 'वत्सभाव. 'घचः' इत्यनुवृत्तः ॥ (८)॥॥ गच्छति । 'गमे?' (उ० मतीत्य द्वितीयं वयः स्पृष्टस्य' ॥ २०६७)। 'गौ खर्गे च बलीवर्दे रश्मौ च कुलिशे पुमान् । आर्षभ्यः षण्डतायोग्यः स्त्री सौरभेयीदृग्बाणदिग्वाग्भूष्वप्सु भूम्नि च' इति विश्व-मेदि- आर्षेति॥ ऋषभस्य प्रकृतिः। 'ऋषभोपानहोर्यः' (५।१।न्यौ ॥ ()॥॥ नव 'वृषभस्य॥ १४)॥ (१) ॥॥ षण्डताया योग्यः ॥*॥ एकम् "स्पष्टउक्षणां संहतिरौक्षकम् ।। । विति ॥ उक्ष्णां समूहः । 'गोत्रोक्षोष्ट्र-' (४।२।३९) इति पण्डो गोपतिरिट्वरः॥६२॥ वुन् ॥ (१)॥*॥ एकम् 'वृषसङ्घस्य' ॥ षेति ॥ सनोति, सन्यते वा । 'षणु दाने' (तु० उ० से.)। गव्या गोत्रो गवाम् .. 'अमन्ताड्डः' (उ० १।११४)। बाहुलकान्न सत्वम् । 'षण्डं गेति ॥ गवां संहतिः । 'खलगोरथात्' (४।२।५०) इति | पद्मादिसंघाते न स्त्री स्याद्गोपतौ पुमान्' इति मूर्धन्यादौ यः॥ (१) ॥* 'इनित्रकथ्यचश्च' (४।२।५१) इति त्रः॥ डान्ते (मेदिनी)॥॥'शण्ढः ' इति पाठे-'शमेटः' (उ० १. (२) ॥ ॥ द्वे 'गोसमूहस्य' ॥ ९९) 'शण्ढः स्यात्पुंसि गोपतौ । आ(अ)कृष्टाण्डे वर्षवरे वत्सधेन्वोर्वात्सकधैनुके ॥ ६०॥ | | तृतीयप्रकृतावपि' (इति मेदिनी)॥ (१) ॥*॥ गवां पतिः ॥(२)॥*॥ एषणम् । इट् । 'इष इच्छायाम्' (तु०प० से०)। वेति ॥ वत्सानां समूहः । 'गोत्रोक्षोष्ट्र-' (४।२।३९) क्विप (३।२।१७८)। इषा चरति । अच् (३।१।१३४)॥*॥ इति वुञ् ॥ (१) ॥*॥ धेनूनां समूहः । 'अचित्तहस्ति-(४/ केचित् 'इत्वरः' इति पठन्ति । एति तच्छीलः । 'इण्नश४७) इति ठक् ॥ (१) ॥*॥ 'वत्सधेनुसमूहयोः' प्रत्येकमेकैकम् ॥ जि-' (३।२।१६३) इति वरप। तुक् (६।१।७१)॥ (३) ॥*॥ त्रीणि 'सांड' इति ख्यातस्य ॥ उक्षा महान्महोक्षः स्यात् विति ॥ महांश्चासावुक्षा च । 'अचतुर-(५।४।७७) स्कन्धप्रदेशस्तु वहः - स्केति ॥ वहति युगमनेन । 'गोचरसंचर- (३।३।११९) इति साधुः ॥ (१) ॥ ॥ एकम् 'महोक्षस्य॥ इति साधुः । 'वहः स्यादृषभस्कन्धे वाहे गन्धवहेऽपि च' वृद्धोक्षस्तु जरगवः। इति विश्वः (मेदिनी)॥ (१)॥*॥ एकम् ॥ विति ॥ वृद्धश्चासावुक्षा च । पूर्ववत् ॥ (१) ॥*॥ जरं .... साना तुगलकम्बलः। चासौ गौश्च । 'पूर्वकालैक-' (२।१।४९) इति समासः, 'गोर- सेति ॥ सस्ति । 'बस स्वप्ने' (अ०प० से.)। 'रानातद्धितलकि' (५।४।९२) इति टच् ॥ (२) ॥॥ द्वे 'वृद्धवृषमस्य॥ १-स्मन्धदेशत्यस यह इति पाठान्तरम् ॥ ..
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy