SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २२९ कूपस्य नेमौ स्यात्रिकं पृष्ठाधरे त्रये' (इति मेदिनी)॥ (१) न ना कोडं भुजान्तरम् ॥ ७७ ॥ ॥॥ एकम् 'पृष्ठवंशाधोभागस्य॥ . नेति ॥ कुड्यते । 'कुड वाल्पेऽदने' (तु. प० से०)। पिचण्डकुक्षी जठरोदरं तुन्दम् घञ् (३।३।१९)। मुकुटस्तु-क्रोडति घनीभवति । 'क्रुड पीति ॥ अपि चमत्यन्नम् । अमन्ताड्डः (उ० १११४)। घनत्वे'। अच् (३।१।१३४)।-इत्याह । तन्न । घनत्वा'वष्टि भागुरि-' इत्यल्लोपः । अपि चण्ड्यतेऽनेन हेतुना । र्थस्य ऋदुपधत्वात् । उदुपधत्वेऽपि कुटादित्वेनाचि गुणासंभ'चडि कोपे' (भ्वा० आ० से.)। 'पुंसि-' (३।३।११८)। वाच । 'क्रोडः कोले शनौ कोडमङ्के' इति हैमः। 'कोड: इति घो वा। 'पिचण्ड उदरे पशोरवयवे पुमान्' (इति शनौ सूकरे ना, न पुमानङ्करक्षसोः' इति मेदिनी ॥ (१)॥*॥ मेदिनी) ॥ ॥ (पिचिण्डः इति) इकारद्वयवत्त्वे तु पृषोदरादिः | भुजयोरन्तरम् ॥ (२)॥*॥ द्वे 'अङ्कस्य' ॥ (६।३१०९) ॥ (१)॥*॥ कुष्यते निष्कास्यते मलोऽस्मात् । उरो वत्सं च वक्षश्च 'कृष निष्कर्षे' (त्र्या० ५० से.)। 'षिकुषिशुषिभ्यः क्सिः ' उरविति ॥ इयर्ति। 'ऋगतौ (जु० प० अ०)। (उ० ३।१५५) ।-'कुषः सिः' इति मुकुटवाक्यमपाणिनीयम् ॥ (२) ॥*॥ जायतेऽत्र जन्तुर्मलो वा। 'जनेररष्ठ | वक्षसि मुख्य स्यात्' इति हैमः ॥ (१) ॥*॥ वदति सामच' (उ० ५।३८) इत्यरप्रत्यये ठोऽन्त्यादेशः । 'जठरो न र्थ्यम् । 'वद व्यक्तायां वाचि' (भ्वा० प० से.)। 'बद स्त्रियां कुक्षौ, बद्धकक्खटयोस्त्रिषु' (इति मेदिनी)। मुकु स्थैर्ये' (भ्वा०प० से.) वा । 'वृतृवदिहनि-' (उ० ३।६२) टस्तु-जनयत्यन्नादिना खभरणम् । बाहुलकादरन् । 'पृषो- इति सः। 'वत्सः पुत्राहिवर्षयोः। तर्णके नोरसि क्लीबम्' दरादित्वात् (६।३।१०९) अन्त्यस्य ठः-इति । स उक्त- इति मेदिनी। 'पुत्रादौ तर्णके वर्षे वत्सो वत्सं तु वक्षसि' सूत्रास्मरणप्रयुक्तः ।-जमत्याहारम् । जठरम्-इति खाम्य- इति रुद्रः॥ (२) ॥*॥ वक्षति । 'वक्ष संघाते' (भ्वा० प. प्येवम ॥ (३) ॥*॥ उदृणाति । 'ऋ गतो' (क्या०प० से.)। असुन् (उ० ४।१८९) ॥ (३) ॥*॥ त्रीणि से.)। अच् (३।१।१३४) । यद्वा,-उदृच्छति, उदियर्ति, वा। 'उरसः॥-'पञ्चापि वत्सस्य'-इत्यन्ये ॥ 'ऋ गतौ' (भ्वा०, जु० प० अ०)। अच् (३।१।१३४)। पृष्ठं तु चरमं तनोः । यदा,-उद् दृणाति । 'द विदारणे' (ज्या० प० से.)। 'उदि दणातेरजलौ पूर्वपदान्त्यलोपश्च' (उ० ५।१९) । 'उदरं प्रिति ॥ पृष्यते 'पृषु सेचने' (भ्वा० ५० से.)। तुन्दरणयोः' इति हैमः ॥ (४) ॥*॥ तुदति । 'तुद व्यथने' 'तिथपृष्ठगूथ-' (उ० २।१२) इति साधु । 'पृष्ठं चरममात्रे (तु० उ० अ०)। 'इगुपध-' (३।१।१३५) इति कः । स्याद्देहस्यावयवान्तरे' (इति मेदिनी) ॥ (१) ॥॥ एकं 'देह'आच्छीनद्योः- (१८०) इत्यत्र 'नुम्' इति योगविभागा पश्चाद्भागस्य॥ झुम् । यद्वा,-तोत्यन्नम् 'तृणु अदने' (त. उ० से.) । | स्कन्धो भुजशिरोंऽसोऽस्त्री 'अब्दादयश्च (उ० ४।९८) इति साधुः ॥ (५)॥*॥ पञ्च | स्केति ॥ स्कद्यते। 'स्कन्दिर गतिशोषणयोः' (भ्वा. 'जठरस्य'॥ प० अ०) घञ् ( ३।३।१९)। 'स्कन्देश्च खाङ्गे' (उ० ४। स्तनी कुची। २०७) इति बाहुलकादनमुन्यपि धः । 'स्कन्धः प्रकाण्डे स्तेति ॥ स्तनति कथयति यौवनोदयम् । स्तन्यते शब्द्यते कायों से विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च' इति वा कामुकैः । 'टन शब्दे' (भ्वा० प० से.)। अच् (३।१।- हैमः ॥ (१) ॥*॥ भुजस्य शिरः ॥ (२) ॥*॥ अस्यते १३४) । 'पुंसि-' (३।३।११८) इति घो वा ॥ (१)॥* समाहन्यते भारादिना । 'अंस समाघाते' (चु० उ० से.)। कुचति । 'कुच संकोचे' (तु. प० से.)। 'इगुपध- घञ् (३।३।१९) यद्वा,-अमति, अभ्यते, वा । 'अम गतौ' (३।१११३५) इति कः ॥ (२)॥॥ द्वे 'वक्षोजस्य' ॥ (भ्वा०प० से.)। 'अमेः सन्' ( उ० ५।२१)। 'अंस: चुकं तु कुचागं स्यात् स्कन्धे विभागे स्यात्' इति हैमः ॥ (३) ॥*॥ त्रीणि 'भुजविति ॥ चूष्यते। 'चूष पाने' (भ्वा० प० से.)। शि शिरसः॥ बाहुलकादुकः । पृषोदरादिः (६।३।१०९)। 'चूचु' इत्यव्यक्तं संधी तस्यैव जत्रुणी ॥ ७८॥ कायति पीयमानम् । 'अन्येभ्योऽपि-' (वा० ३।२।१०१)। समिति ॥ जायते बाहुरस्मात् । 'जत्र्यादयश्च (उ. इति डः ॥ (१) ॥*॥ कुचस्याग्रम् ॥ (२)॥*॥ 'चूचुको ना | ४.१०२) इति साधु ॥ (१) ॥*॥ एकम् 'अंसकक्षयोः कुचाननम्' इति रत्नकोषः ॥ ॥ द्वे 'स्तनाग्रस्य'॥ संधेः॥ बाहुमूल उभे कक्षा -पिचण्डः 'पिचण्डो जठरे प्रोक्तः पशोरवयवेऽपि च इति इति वा पाठः । परंतु सटीकहैमपुस्तके नोपलभ्यते ॥ | बेति ॥ कष्यते । 'कष हिंसायाम्' (भ्वा०प० से.)
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy