SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २३० अमरकोषः। [द्वितीयं काण्डम wwwmammmmmmmmmmmmmmmmmm 'वृतृवदिहनिकमिकषिभ्यः सः' ( उ० ३।६२)। कक्षा स्याद- रहितलिपशिभ्यश्च' इत्युण्–इत्याह । तदपाणिनीयत्वादुपेन्तरीयस्य पश्चादञ्चलपल्लवे । स्पर्शापदे, ना दोमूलकच्छ- क्ष्यम् ॥*॥ वहेः 'हलच' (३।३।१२१) इति घञ्। वाहते। वीरुत्तृणेषु च' (इति मेदिनी) ॥ ॥ बाहोर्मूलम् ॥ (१)॥*॥ द्वे 'वाह प्रयत्ने' (भ्वा० आ० से.)। अच् (३।१११३४) वा। 'कक्षस्य॥ 'वाहोऽश्वभुजयोः पुमान्' इति दामोदरः । 'वाहो बाहुपार्श्वमस्त्री तयोरधः। रिति स्मृतः' इति देशीकोषः । ('वाहोश्वमानयोः। वृषे, पेति ॥ स्पृश्यते । 'स्पृश स्पर्शने' (तु. प. अ.) 'स्पृशेः वाहाँ तु बाहौ स्यात्' इति हैमः) । (२) ॥४॥ प्रवेष्टते। श्वणशुनी पृच' (उ० ५।२७)। णित्वाद्वद्धिः (७।२।११५)। 'वेष्ट वेष्टने' (भ्वा० आ० से.)। अच् ( ३।१।१३४) । यद्वा.-पर्शनां समूहः। 'पर्वा णस वक्तव्यः' (वा० ४।२।४३) (३) ॥*॥ दाम्यत्यनेन । 'दमु उपशमे' (दि. ५० से.)। सित्त्वात् (१।४।१६) पदत्वेन भत्वाभावाद् ‘ओर्गुणः' (६।४- 'दमेर्डोस्' (उ० २।६९) ॥॥ भागुरिमते टाप् ॥ (४) ॥१॥ १४६) इति न। 'पार्श्वमन्तिके । कक्षाधोऽवयचे चक्रो- 'दोदाषा च भुजो बाहुः, पाणिर्हस्तः करस्तथा' इति धनंजयः पान्ते पशुगणेऽपि च' (इति हैमः)॥ (१) ॥॥ एकं ॥॥ चत्वारि 'भुजस्य' ॥ 'कक्षयोरधोभागस्य ॥ कफोणिस्तु कूर्परः। मध्यमं चावलग्नं च मध्योऽस्त्री केति ॥ कं सुखं स्फोरयति । 'स्फुर स्फुरणे संचलने च' मेति ॥ मध्ये भवम् । 'मध्यान्मः ' (४।३८) । (तु. प० से.) । ण्यन्तः । 'अच इः' (उ० ४।१३९)। पृषो'मध्यमो मध्यजेऽन्यवत् । पुमान्खरे मध्यदेशेऽप्यवलग्ने तु | दरादिः (६।३।१०९)। यद्वा,-केन सुखेन फणति, स्फुरति, न स्त्रियाम् । स्त्रियां दृष्टरजोनार्यां कर्णिकाङ्गुलिभेदयोः । त्र्यक्षर- | वा । 'फण गतौ' (भ्वा० प० से.)। 'स्फुर संचलने' (तु. च्छन्दसि तथा' (इति मेदिनी) ॥ (१) ॥॥ लग्यते स्म । प० से.) वा । इन् ( उ० ४।११८)। पृषोदरादिः ( ६॥३॥ 'लगे सङ्गे' (भ्वा०प० से.)। 'क्षुब्धवान्त-' (७२।१८) १०९)। 'कफोणिः कफणियोः' इति शब्दार्णवः ॥ (१) इति साधुः । यद्वा,-लजते स्म। 'ओलस्जी ब्रीडे' (तु. ॥*॥ कुरति । 'कुर शब्दे' (तु. प० से.) क्विप् (३।२।. आ० से.)। 'गत्यर्था-' (३।४।७२) इति क्तः । 'स्को:- १७८)। कोरणम् । संपदादिः (वा० ३।३।१०८) वा। ( ८।२।२९) इति सलोपः । 'ओदितश्च' ( ८।२।४५) इति पिपर्ति । 'पृ पालनपूरणयोः' (जु० प० से.)। अच् (३।११. नत्वम् । 'श्वीदितः' (७२।१४) इति नेट । अवकृष्टम् , अव- १३४ ) । कूर् चासौ परश्च । यद्वा,-कुरा शब्देन परः । यद्वा,सन्नम्, वा लग्नम् । 'प्रादयो गता-' (वा० २।२।१८) इति कुप्यत्यनेन वा । 'कुप क्रोधे' (दि० प० से.)। बाहुलकासमासः । “अवलग्नोऽस्त्रियां मध्ये त्रिषु स्याल्लग्नमात्रके' दरन् दीर्घश्च ॥ (२)॥*॥ 'कफोणि: कूर्परोऽरत्नेः पृष्ठम्' इति (इति मेदिनी) ॥ (२) ॥॥ मध्ये शरीरस्य भवम् । 'अ नाममाला । द्वे 'कृणी' इति ख्यातस्य 'भुजमध्यग्रन्थे । सांप्रतिके' (४।३।९) इत्यः । यद्वा,-मां शोभां धत्ते । 'अन्यादयश्च' ( उ० ४।११२) इति साधुः । 'मध्यं विलग्ने न स्त्री अस्योपरि प्रगण्डः स्यात् स्यान्नयाय्येऽन्तरेऽधमे त्रिषु' (इति मेदिनी) ॥ (३) ॥ अस्येति ॥ कूपरस्योर्चे प्रत्यासन्नो गण्डः । कपोशोऽस्य । ('मध्योऽवलमं विलग्नं मध्यमः' इति नाममाला) ॥॥ त्रीणि | (१) ॥॥ एकम् 'कृर्परोपरिभागस्य' ॥ 'देहमध्यस्य ॥ प्रकोष्ठस्तस्य चाप्यधः॥ ८॥ द्वौ परौ द्वयोः ॥७९॥ भुजबाहू प्रवेष्टो दोः स्यात् प्रेति ॥ प्रकुप्यतेऽनेन कुसूलादन्नम् । 'कुष निष्कर्षे (त्र्या० प० से.) । 'उषिकुषिगार्तिभ्यस्थन्' (उ० २।४) द्वाविति ॥ परौ भुजबाहू। भुज्यतेऽनेन । 'भुज पाल प्रविष्टः कोष्ठं कुसूलम् । 'अत्यादयः कान्ता-' (वा० २।२। नाभ्यवहारयोः' (रु. ५० अ०)। 'भुजन्युब्जौ-' (७३। १८) इति समासो वा । 'प्रकोष्ठमन्तरं विद्यादरत्नमणि६१) इति साधुः । यद्वा,-भुजति । 'भुजो कौटिल्ये' (तु. ५० बन्धयोः' इति कात्यः । 'प्रकोष्ठो मणिबन्धस्य कूपरस्यान्तसे.)। 'इगुपध-' (३।१।१३४) इति कः। 'अधो भुजा । द्वयोर्बाही करे' (इति मेदिनी) ॥ (१) ॥ ॥ बाधते। 'बाधू १-'सुवाहा' इति सुबन्धुः। स्वश्वा, सुभुजा च-इति मुकुटः॥ विलोडने' (भ्वा० आ० से.)। 'अजिशिकम्यमि- (उ० | २-शाम्यन्ति भोगेन न जातु कामा न वाहया वा सुतर १।२७) इत्युः, हश्चान्त्यस्य । मुकुटस्तु-बहन्त्यनेन । 'वहि- समुद्रः' इत्यनेकार्थकैरवाकरकौमुदी ॥ ३-'बहुदोषो गुरुध्वंसी गोहन्ता जनपीटकः' इति विदग्धमुखमण्डनम्-इति मुकुटः । १-बाहौ यथा-'उद्वेल्लद्भुजवल्लिकंकणझणत्कारस्तदा दुःसहः।४-प्रसङ्गेनोक्तम् । न त्वत्रास्योपयोगः ॥ किंतु पाणिपर्यायकथनम् । करे यथा । 'चञ्चद्धजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयो-५-दीर्घमात्रकरणे रेफश्रवणानुपपत्तिः । तस्मात्पृषोदरादित्वमङ्गीधनस्य'-इत्यनेकार्थकैरवाकरकौमुदी । | कार्यम् ॥ कौटिल्ये' (१३-/ प्रविष्टः को ११३४)
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy