SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २२८ अमरकोषः। [द्वितीयं काण्डम् ॥*॥ श्रोणति । 'श्रोण संघाते (भ्वा०प० से.)। इन् (उ०प्रोथौ च पुलको' इति रभसः। 'प्रोथोऽश्वघोणाध्वगयोः ४१११८) वा । डीए (ग. ४।१।४५)॥ (२) ॥॥ ककुद् | कट्याम्' इति हैमः॥ (२)॥॥द्वे 'कटिस्थमांसपिण्डयो॥ वृषांस इव मांसपिण्डः ककुत् । सोऽतिशयितोऽस्याम् मतुप् उपस्थो वक्ष्यमाणयोः॥ ७५॥ (५।२।९४)। यवादित्वात् ( ८।२।९) न वत्वम् ॥ (३) ॥॥ " उपेति ॥ भगशिश्नयोः। उपतिष्ठते । 'सुपि-' (३।२।४) त्रीणि 'कटे' ॥'पञ्चापि पर्यायाः' इत्यन्ये ॥ इति कः । अर्धर्चादिः (२।४।३१)। 'उपस्थः शेफसि कोडे पश्चानितम्बः स्त्रीकट्याः तथा मदनमन्दिरे' इति विश्व-मेदिन्यौ ॥ (१) ॥॥ 'भगपेति॥ नितम्बति । नितम्ब्यते, वा। 'तम्ब गतौ शिश्नयोः' एकम् ॥ ( )। अच् (३।१।१३४) घञ् । (३।३।१९) वा। भगं योनियोः । यद्वा,-निभृतं तम्यते कामुकैः । 'तमु काङ्खायाम्' (दि. ५० | भेति ॥ भज्यते। 'भज सेवायाम्' (भ्वा० उ० अ०) से०)। तम्यति सुरतसंमर्दाद्वा । 'तमु ग्लानौ' (दि. ५० से०)। 'उल्वादयश्च (उ० ४।९५) इति साधुः॥ (१)॥॥ 'खनो घ च' (३।३।१२५) इति चित्त्वात् 'भजेः' अपि घः । 'भगं श्रीयोनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु । माहात्म्यैश्वर्ययत्नेषु एक 'स्त्रीकट्याः पश्चाद्भागस्य॥ | धर्मे मोक्षे च ना रवौ' इति विश्व-मेदिन्यौ ॥ (१) ॥१॥ क्लीबे तु जघनं पुरः॥ ७४॥ यौति । 'यु मिश्रणे' (अ० प० से.)। 'वहिश्रि-' (उ० नीति ॥ हन्यते । 'हन्तेः शरीरावयवे द्वे च' (उ० ५।- ४।५१) इति निः। 'द्वयोः' इति 'योनिः स्त्रीपुंसयोश्च स्यादा३२) इत्यच् ।-'हनो जघ-' इति क्युर्जघादेशश्च-इति कारे स्मरमन्दिरे' इति मेदिनी । 'योनिः कारणे भगमुकुटस्त्वपाणिनीयः । यद्वा,-वक्रं हन्ति । यङ्लुगन्तात् तोययोः' इति हैमः॥ (२)॥ ॥ द्वे 'स्त्रीणामुपस्थस्य'। 'अच-(३।१।१३४)। 'अनित्यमागमशास्त्रम्' इत्यभ्या शिश्नो मेदूं मेहनशेफसी। सस्य नुक् न। मुकुटस्तु-भृशं हन्यते । हनो यन्तात् पचायचि नरुक्ते नलोपे वा-इत्याह । तन्न । हिंसार्थस्य नी शीति ॥ शशति । 'शश प्लुतगतौ' (भ्वा० प० से.)। भावप्रसङ्गात् । गत्यर्थस्य 'भृशं हन्यते' इति विग्रहासंभवात् ।। शिनोति । 'शिञ् निशाने' (खा० उ० अ०) । बाहुलकागत्यर्थानां कौटिल्य एव यविधानात् । 'हन्यतेइति कर्मः | नक् । पृषोदरादिः (६।३।१०९)।-रानादिनिपातान्नकविग्रहे पचाद्यचोऽसंभवाच्च । 'जघनं स्यात् स्त्रियाः श्रोणि इति मुकुटोऽपाणिनीयः ॥ (१) ॥*॥ मेहन्त्यनेन । 'मिह पुरोभागे कटावपि' (इति मेदिनी) ॥ (१) ॥॥ एकं सेचने' (भ्वा०प० अ०)। 'दानी- (३।२।१८२) इति 'स्त्रीकट्या अग्रभागस्य ॥ ष्ट्रन् ॥ (२)॥*॥ करणे ल्युट (३।३।११७)। 'मेहनं मूत्रकूपको तु नितम्बस्थौ द्वयहीने कुकुन्दरे । विश्नयोः' (इति मेदिनी)॥ (३)॥॥ शेते रेतःपाते। 'वृशी भ्यां फुट च' (उ० ४।२०१) इत्यसुन् ॥*॥ 'पुद च' कृपेति ॥ कूपाविव । 'इवे-' (५।३।९६) इति कन् । इति वा पाठः । 'शेप' ॥॥ बाहुलकात् प-फ-प्रत्ययाभ्या'कृपको गुणवृक्षे स्यात्तैलपात्रे कुकुन्दरे' इति हैमः ॥*॥ मदन्तावप्येतौ (शेफ-शेपी)। अत एव 'शेपपुच्छ-'(६नितम्बे तिष्ठतः। 'सुपि- (३।२।४) इति कः ॥*॥ कुं भूमि ३।२१) इति वार्तिकं संगच्छते ॥ (४) u॥ चत्वारि दारयति । 'दृ भये' (ज्या० प० से.) ण्यन्तः। 'कर्मण्यण् । "शिश्नस्य॥ (३।२।१) णिलोपस्य स्थानिवत्त्वान्न वृद्धिः। पृषोदरादिः (६।३।१०९)। कुत्सितं कुन्दरम् । ईषत् कुन्दरमत्र, इति वा । मुष्कोऽण्डकोशो वृषणः यद्वा,-स्कुन्द्यते कामिना । 'स्कुदि आप्रवणे' (भ्वा० आ० । | .म्विति ॥ मुष्णाति रेतः । 'मुष स्तेये (त्या०प० से०) 'मद्रादयश्च' (उ० ११४१) इति साधुः (१) ॥ से.)। 'सृवृभूशुषिमुषिभ्यः कक्' (उ० ३।४१)।भूशुद्वयेन हीने ॥*॥ एक 'पृष्ठवंशादघोगर्तयो' ॥ षिमुषिभ्यः कः कित्' इति कः-इति मुकुटोऽपाणिनीयः। स्त्रियां स्फिचौ कटिप्रोथौ । 'मुको मोक्षकवृक्षे स्यात्संघाते वृषणेऽपि च' (इति मेदिनी) ॥ (१) ॥*॥ अण्डयोः कोशः ॥ (२) ॥*॥ वर्षति । 'वषु नीति ॥ स्फायते । 'स्फायी वृद्धौ (भ्वा० आ० से.)। सेचने' (भ्वा०प० से.)। बाहुलकात् क्युः। 'बहुलमन्यबाहुलकात् डिच् प्रत्ययः ।-स्फेटयति । 'स्फिट हिंसायाम्' त्रापि-'(उ० २।७८) इति युचि वा संज्ञापूर्वकस्वाद्गुणाभावः॥ (चु०प० से.)। विप् (३।२।१७८)। 'स्फिगपूत-' (६। (३) ॥॥ त्रीणि 'अण्डकोशस्य' ॥ २।१८७) इति निपातनाट्टस्य चः-इति मुकुटः ॥ (१)॥*॥ प्रोथति । 'प्रोथ पर्याप्तौ' (भ्वा० उ० से.)। 'पुंसि-(३। पृष्ठवंशाधरे त्रिकम् ॥ ७६॥ ३।११८) इति घः। कठ्याः प्रोथौ मांसपिण्डौ ॥१॥ कटी, ते ॥ पृष्ठवंशस्याधोभागे ॥ त्रयाणां संघः । प्रोथौ, इति नामद्वयं वा । 'स्त्रियां स्फिचौ कटिप्रोथौ कटी- 'संख्यायाः संज्ञासंघ- (५।१५८)। इति कन् । 'त्रिका
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy