SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २२७ ॥॥ अंहते, अनेन वा । “अहि गतौ' (भ्वा० आ० से.)। इति खामी । तदपि न। उप्रत्ययवलोपयोर्विधायकाभावाच्च । 'वत्यादयश्च' (उ० ४।६६) इति साधुः ॥*॥ 'अंहो रहो 'ऊर्णोतेर्नुलोपश्च' (उ० १।३०) इत्यस्य सत्त्वाच ॥ (२) द्वहिणः संहर्षाही च घश्रुतयः ॥ (३) ॥*॥ चरन्त्यनेन । ॥॥ द्वे 'जानूपरिभागस्य'। 'करणा-' (३।३।११७) इति ल्युट । 'चरणोऽस्त्री बद्दचादौ तत्संधिः पुंसि वङ्क्षणः। मूले गोत्रे पदेऽपि च । भ्रमणे भक्षणे चापि नपुंसक उदाहृतः' इति मेदिनी ॥ (४)॥॥ चत्वारि 'चरणस्य' ॥ तदिति ॥ तस्य ऊरोः । वासति, वासयते, वा। 'वाक्षि काङ्क्षायाम्' (भ्वा०प० से.)। ल्युट ( ३।३।११३) । बाहुलतद्न्थी घुटिके गुल्फो काद्धातोह्रखः । वसते। वङ्क्षणः-इति खामी। यद्वा,-वक्षति । तदिति ॥ तस्य पादस्य ग्रन्थी। घोटतेऽनया । 'घुट | 'वक्ष रोषसंहत्योः' (भ्वा०प० से.)। ल्युट ( ३।३।११३) परिवर्तने' (भ्वा० आ० से०)। कुन् (उ० २।३२)॥ (१)! 'आच्छीनद्योर्नुम्' (१९८०) इत्यत्र 'नुम्' इति योगविभा॥४॥ गलति, गल्यते वा। 'गल अदने' (भ्वा०प० से.)। गान्नुम् ॥ (१)॥॥ एकम् 'ऊरुसंधेः' ॥ 'कलिगलिभ्यां फगस्योच्च' (उ० ५।५६) इति फक्। अत गदं त्वपानं पायर्ना उत्वं च ॥ (२) ॥॥ द्वे 'पादग्रन्थ्योः ' ॥ | ग्विति ॥ गोदते। 'गुद क्रीडायाम्' (भ्वा० आ० से.)। पुमान्पाणिस्तयोरधः। 'इगुपध-' (३।१।१३५) इति कः । -गुद्यति-इति मुकुटस्य पमेति ॥ तयोर्गुल्फयोरधः । पृष्यते अनेन वा । 'पृषु | प्रमादः । यद्वा,-गूयतेऽनेन 'गु पुरीषोत्सर्गे' (तु०प० अ०)। सेचने' (भ्वा०प० से.)। 'घृणिपृश्निपाणि-' (उ० ४।- गवते । 'गुञ् शब्दे' (भ्वा० आ० अ०) वा, 'अब्दादयश्च' ५२) इति साधुः ।-' पार्ष्यादयश्च' इति त्वपाणिनीयम् । (उ० ४।९८) इति साधु ।-'गुदादयः'-इति मुकुटस्त्व'पाणिः स्त्रीपुंसयोः पादमूले स्याद् ध्वजिनीकटौ' इति रन्ति- पाणिनीयत्वादुपेक्ष्यः ॥ (१) ॥*॥ अपानित्यनेन । 'अन देवः ॥ (१)॥*॥ एकं 'पादपश्चाद्भागस्य॥ प्राणने' (अ०प० से.)। 'हलच' (३।३।१२१) इति घम् ॥ ॥ (२)॥॥ पाति मलनिःसारणेन । 'पा रक्षणे' (अ.प. जसा तु प्रसृता अ०) 'कृवापा- (उ० ११) इत्युण । यद्वा,-पिबति वस्त्यौ- जेति ॥ जायते । 'जनी प्रादुर्भावे' (दि. आ० से.)। ० स०)! षधम् । 'पा पाने-' (भ्वा० प० अ०)। प्राग्वत् ॥ (३) 'अच् तस्य जङ्घच' ( उ० ५।३१)। यद्वा,-जङ्घन्यते कुटिलं | ॥॥ त्रीणि 'विष्ठानिर्गममार्गस्य' ॥ गच्छति । हन्तेर्यलुगन्तात् 'अन्येभ्योऽपि-(वा०३।१०१) वस्ति भेरधो द्वयोः॥७३॥ इति डः ॥ (१) ॥*॥ प्रसरति स्म, प्रस्रियते स्म, वा। 'गत्यर्था-' (३।४।७२) इति क्तः । कर्मणि क्तः ( ३।२।१०२) वेति ॥ वसति मूत्रमत्र । यद्वा,-वस्ते, वस्यते, वा । 'वस वा । प्रकृष्टं सृतं गमनमनया वा ॥ (२) ॥*॥ द्वे निवासे' (भ्वा०प० अ०)। 'वस आच्छादने' वा। (अ० 'जलायाः॥ आ० से.) 'वसेस्तिः' (उ० ४।१८०)।-'दृवसिभ्यां जानूरुपर्वाष्ठीवदस्त्रियाम् ॥७२॥ क्तिन्-' इति मुकुटस्त्वपाणिनीयः ॥॥ 'मूत्राशयपुटे | वस्तिः' इति रत्नमाला ॥ (१) ॥॥ एकं 'नाभ्यधोजान्विति ॥ जायते। 'दृसनिजनिचरि- (उ० १३) भागस्य' ॥ इति युण् । 'जनिवध्योश्च' (७३३५) इति न प्रवर्तते । अनु कटो ना श्रोणिफलक बन्धद्वयसामर्थ्यात् । जानुरर्धादिः (२१४/३१)। 'अस्त्रियाम्' इति त्रिभिः संबध्यते । (समस्तत्वात् )॥ (१) ॥४॥ । केति ॥ कटते। 'कटे वर्षावरणयोः' (भ्वा०प० से.)। ऊयते । 'ऊोतेर्नुलोपश्च' (उ० ११३०) इति कुः। ऊरोः 'पुंसि- (३।३।११८) इति घः । 'शवे श्रोणौ किलिले च पर्व ॥ (२) ॥*॥ अतिशयितमस्थि यस्मिन् । मतुप् (५।२। गजगण्डे भृशे कटः' इति शाश्वतः ॥ (१) ॥*॥ श्रोणेः ९४)। 'आसन्दीवत्-' (८।२।१२) इति साधुः ॥ (३) फलकमिव । चर्माकारत्वात् ॥ (२) ॥॥ द्वे 'कटीफल॥*॥ त्रीणि 'जानूरुसंधेः' ॥ कस्य॥ सस्थि क्लीवे पुमानूरुः ___ कटिः श्रोणिः ककुद्मती । केति ॥ कट्यते । 'कटे वर्षावरणयोः' (भ्वा०प० से.) सेति ॥ सजति, सज्यते, वा । 'षा सङ्गे' (भ्वा०प० इन् (उ० ४।१।११८) वा । ङीष् (ग० ४।१।४५)॥ (१) अ०) 'असिसजिभ्यां क्थिन्' (उ० ३.१५४) ॥ (१) ॥॥ अर्यतेऽनेन । 'ऋ गतौ' (भ्वा० प० से.)। 'अर्तेरुरच् च' १-आशयश्च पुटं च । मूत्रादाशयपुटे । मूत्राशयः मूत्रपुटम् , इति कुः, ऊरादेशश्च । ऊरुः-इति मुकुटः । तदपाणिनी-| इत्यर्थः। अत एव हैमीयनाममालायां 'नाभेरथो मूत्रपुटं बस्तिमूत्राशयम। ऊर्वति । 'उर्वी हिंसायाम्' (भ्वा०प० से.)।- ययोऽपि च' इत्युक्तम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy