SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ स्वर्गवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । २३ ऽस्येति ॥ (१६) ॥*॥ ' कृश तनूकरणे' ( दि० प० से० ) । कृश्यति । 'ऋतन्यञ्जि - ' ( उ० ४।२ ) इत्यानुक् ॥ (१७) ॥*॥ पुनाति । 'पूज् पवने' (क्रया० उ० से० ) । ण्वुल् ( ३।१1१३३ ) । ' पावकोऽग्नौ सदाचारे वह्निमन्थे च चित्र । भल्लातके विडङ्गे च शोधयितृनरेऽपि च ' ) ॥ (१८) ॥*॥ अनित्यनेन । वृषादित्वात् ( उ० १।१०६ ) कलच् । 'अनलो वसुमेदेऽमौ' । ( 'अनलोऽनिले । वसुदेवे वसौ वहौ' ) ॥ (१९) ॥ * ॥ लोहिता अश्वा यस्य । ' वरुणस्त्वसितानश्वान्कुबेरः कुमुदोपमान् । हुताशनः किंशुकाभान्वायुर्बश्रूंस्तथावृणोत्' इति शालिहोत्रात् । रोहितो मृगोऽश्वो वाहनमस्येति वा । ( ' रोहिताश्वश्चित्रभानौ हरिश्चन्द्रनृपात्मजे ' ) ॥ ( २० ) ॥*॥ वायोः सखा । 'राजाहः सखिभ्यष्टच्' (५/४१९१ ) ॥*॥ वायुः सखाऽस्येति ( वायुसखा ) वा । अस्मिन्पक्षे टजभावात् 'अनड् सौ' ( ७।१।९३ ) इत्यनङ् ॥ (२१) ॥*॥ शिखाः सन्त्यस्य । मतुप् ( ५/२/९४ ) ॥*॥ व्रीह्यादित्वात् (५/२/११६ ) इनिप्रत्यये 'शिखी' अपि । 'शिखी वहाँ बलीवर्दे शरे केतुग्रहे दुमे । मयूरे कुक्कुटे पुंसि शिखावत्यन्यलिङ्गकः ॥ (२२) ॥ ॥ (आशोष्टुमिच्छति ) आङ्पूर्वाच्छुष्यतेः ( दि० प० अ० ) सन्नन्तात् 'अङि शुषः सनश्छन्दसि' ( उ० २।१०६ ) इत्यनिः । छान्दसानामपि क्वचिद्भाषायां प्रयोगः । 'अध्वर्यु - क्रतुः - ( २।४।४ ) इति ज्ञापकात् । आशु शीघ्रं आशुं वा शु क्षणोति । 'क्षणु हिंसायाम्' (त० उ० से ० ) । इन् ( उ० ४।११८ ) । शु इति पूजार्थमव्ययम् ॥ ( २३ ) ॥ हिरण्यं रेतोऽस्य । सान्तः । 'हिरण्यरेताः पुंसि स्याद्दिवाकरहविर्भुजोः’॥ (२४) ॥ ॥ हुतं भुङ्क्ते । क्विप् ( ३।२।१७८ ) । जान्तः ॥ (२५) ॥*॥ दहति । ल्युः (३।१।१३४ ) ( 'दहनचित्र के भल्लातके मौ दुष्टचेष्टिते' ) ॥ ( २६ ) ॥ * ॥ हव्यं वाहयति । ण्यन्ताद्वहेः ( भ्वा० उ० अ० ) ल्युः ( ३|१|१३४ ) यत्तु स्वामी - हव्यं वाहयति' इति विगृह्य 'हव्यपुरीषपुरीष्येषु ज्युद्' ( ३।२१६५ ) - इत्याह । तन्न । उदाहृतपाठस्यानुपलम्भात् । ' कव्यपुरीषपुरीष्येषु -' इति पाठस्योपलम्भात् । 'वहेश्व' ( ३।२।६४ ) इत्यनुवृत्तेर्ण्यन्तादसंभवाच्च । मुकुटोsपि - ' वाहयति' इति विगृह्य 'हव्येऽनन्तः पादम् ' ( ३।२।६६ ) इति वहेर्य्युट्इत्याह । तदपि न । ञ्युटरछान्दसत्वात् । 'वहेश्च' ( ३।२।६४ ) इत्यनुवृत्तेर्ण्यन्तादसंभवाच ॥ ( २७ ) ॥*॥ सप्तार्चिषो यस्य । काली - कराली - मनोजवा सुलोहिता- सुधूम्रवर्णा- स्फुलिङ्गिनी - विश्व - दासाख्याः सप्त वहेर्जिह्वाः । ( 'सप्तार्चिः पावके पुंसि क्रूरचक्षुषि च त्रिषु' ) ॥ ( २८ ) ॥*॥ 'दमु उपशमे' (दि० प० से०) । अन्तर्भावितण्यर्थाद् 'दमेरुनसिः' (उ० ४।२।३५) । दाम्यति । दमुनाः, दमुनसौ ॥*॥ दीर्घमध्योऽपि । 'दमूना दमुनाः प्राचीनवर्हिः शुचिबर्हिषौ' इति नामनिधानात् ॥ (२९) ॥*॥ शोचयति । 'ऋजेन्द्र - ' ( उ० २।२८) इति निपा १ - सप्तार्चयो यस्येति । इदन्तोऽपि ॥ ‘संज्ञायां भृतॄ’– ( ३शं२।४६ ) इति खच् । ( 'धनंजयः सर्प - दे मारुते । पार्थेऽनौ' ) ॥ ( ५ ) ॥ *॥ कृपीटस्य जलस्य योनिः । 'कृपीठमुदरे जले' इति रत्नकोषात् । 'अग्ने रापः' इति श्रुतेः । कृपीटं योनिरस्येति वा । अद्भ्योऽग्निर्ब्रह्मतः क्षत्रम्' इति मनुः ॥ (६) ॥*॥ ज्वलति । 'जुचङ्क्रम्य - ' ( ३।२।१५० ) इति युच् ॥ ( ७ ) ॥*॥ विद्यते लभ्यते । 'वि लामे' (तु० उ० अ० ) । असुन ( उ० ४।१८९ ) जातं वेदो धनं यस्मात् । जाते जाते विद्यते इति वा । 'विद सत्तायाम्' (दि० आ० अ० ) । जातं वेत्ति वेदयते वा । ‘विद चेतनादौ’ (अ० प० से०, रु० आ० अ०, ण्यन्तः, चु० आ० से० ) । असुन् ( उ० ४।१८९ ) ॥ ( ८ ) ॥* ॥ तनूं शरीरं न पातयति । 'नभ्राप्नपात्- ' ( ६।३।७५ ) इति निपातितः । तनूनपातौ । ' तनूनपातमुषसस्य निंसाते' इति मन्त्रः ॥ॐ॥ तनूं स्वं स्वरूपं न पाति न रक्षति आशुविनाशित्वाद् इति 'तनूनपात्' शत्रन्तः । ' उगिदचाम् - ' ( ७|१|७० ) इति नुमि तनूनपात्, तनूनपान्तौ तनूनपान्तः इति वा ॥*॥ तन्वा ऊनं कृशं पाति । तनूनपं घृतादि, तदत्ति । ‘अदोऽनन्ने’ ( ३।२।६८ ) इति विट् । तनूनपादौ, तनूनपादः इति वा ॥ (९) ॥ ॥ बृंहति । 'बृहि | 'वृद्धौ' (भ्वा० प० से० ) । 'बृंहेर्नलोपश्च ' ( उ० २।१०९ ) इति इस् । पुंलिङ्गोऽयम् । “बर्हिरुको बृहद्भानुः' इत्यमरमालापुंस्काण्डे पाठात् ॥ (१०) ॥* ॥ 'शुक्रो वैश्वानरो वह्निर्बर्हिः शुष्मा तनूनपात्' इति शब्दार्णवात् 'वर्हिः शुष्मा' इति व्यस्तं समस्तं नाम इति कश्चित् । तत्र समस्त - पक्षे बर्हिः कुशः शुष्म बलमस्येति विग्रहः । बर्हिः सान्तः ( ' बर्हिः पुंसि हुताशने । न स्त्री कुशे' ) । बर्हिरिदन्तः । 'शुष्मा' इति नान्तः पृथग्-इत्यन्यः ॥*॥ शुष्यत्यनेनेति शुष्मा । 'शुष शोषणे' ( दि० प० अ० ) । 'अन्येभ्योऽपि - ' ( ३।२।७५ ) इति मनिन् । संज्ञापूर्वकत्वान्न गुणः ॥ ॥ शुष्यति जलम् । शुषेरन्तर्भावितप्यर्थात् 'अविसिविसिशुषिभ्यः कित्' (उ० १।१४५) इति मनिप्रत्यये 'शुष्मः' अदन्तोऽपि ॥ (११) ॥३॥ कृष्णो धूमो वर्त्मास्य । नान्तः । ( 'कृष्णवर्त्मा विधुंतुदे। दुराचारे हुताशे च ) ॥ ( १२ ) ॥*॥ शोचींषि ज्वालाः केशा इवास्य । ‘नित्यं समासेऽनुत्तरपदस्थस्य' ( ८२/४५) इति षत्वम् ॥ (१३) ॥ ॥ 'उषः प्रभाते संध्यायाम्' इतिविश्वः । उषः संध्यायां बुध्यते प्रकाशते । इगुपधत्वात् ( ३।१।१३५) कः । ' अहरादीनां पत्यादिषु वा रेफः -' ( वा० ८|२|७० ) । स च व्यवस्थितविभाषयेह नित्यम् ॥ (१४) ॥*॥ आश्रयमाधारमश्नाति । ‘कर्मण्यण्' (३।२।१) । ( 'आश्रयाशः पुमान्वहौ त्रिषु चाश्रयनाशके ' ) ॥*॥ 'आशग्राशः' इति पाठान्तरम् । आशेरतेऽत्रेत्याशयः । ' एरच्' ( ३।३।५६) । तमश्नाति ॥ (१५) ॥*॥ बृहन्तो भानवो १ - इन्धनाभावे इति मुकुटः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy