SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । [प्रथमं काण्डम् तितः । शुक्रं रेतोऽस्यास्तीति वा । अर्शआद्यच् (५।२।१२७)। श्रुतेः ॥ ॥ 'स्त्रियाम्' इति अर्चिरादिभिः संबध्यते । तत्राशुक्लवर्णत्वादिति वा। रलयोरेकत्वम् । ('शुक्रः स्याद्भार्गवे चिषः 'ज्वालाभासोनपुंस्यर्चिः' इति क्लीबत्वमपि वक्ष्यते । ज्येष्ठमासे वैश्वानरे पुमान् । रेतोऽक्षिरुग्भिदोः क्लीबम्')॥ ('अर्चिर्मयूखशिखयोः' ) ॥ (३) ॥॥ हिनोति, हन्ति वा। (३०) ॥॥ चित्रा भानवोऽस्य । क्षुम्नादिः (८४३९)। 'हि गतौ' (खा०प० अ०)। 'ऊतियूति- (३।३।९७) ('चित्रभानुः पुमान्वैश्वानरे चाहस्करेऽपि च')॥ (३१) इत्यादिना क्तिन्नन्तो निपातितः । ('हेतिालास्त्रसूर्यांशुषु')॥ ॥॥ विभा प्रभा वसु धनं यस्य । ("विभावसुस्तु भास्करे। (४) ॥*॥ शेते। 'शीठः किद्भखश्च' (उ० ५।२४) इति हुताशने हारभेदे चन्द्रे')॥ (३२)॥॥ शुचिं पवित्रं करोति खः । 'शिखा ज्वालाबर्हिचूडालाङ्गलक्यग्रमात्रके' ॥ (५) शुचयति। 'तत्करोति- (वा० ३.१।२६) इति ण्यन्ताद् ॥॥ पञ्च 'ज्वालायाः॥ 'अच इ:' (उ० ४।१३९)। यद्वा,-शोचति । अन्तर्भावितण्य- त्रिषु स्फुलिङ्गोऽग्निकणः र्थाच्छुचेः (भ्वा०प० से.) 'इगुपधात्-' (उ० ४।१२०) | (त्रिष्विति ॥) 'स्फु' इत्यनुकरणशब्दः । स्फुना फूत्काइतीन् । ('शुचिष्माग्निशृङ्गारेष्वाषाढे शुद्धमन्त्रिणि । ज्येष्ठे | रेण लिङ्गति । 'लिगि गतौ' (भ्वा०प० से.)। पचाद्यच् च पुंसि धवले शुद्धेऽनुपहते त्रिषु')॥ (३३) ॥१॥ अपां | (३।१।१३४ ) ॥॥ स्फुलिङ्गा जातावपि । अजादित्वाट्टाप् ॥ पित्तमिव । दाहकत्वात् ॥ (३४)*॥ चतुस्त्रिंशत् 'अग्नेः' ॥ (१) ॥१॥ अग्नेः कणः ॥ (२) ॥ ॥ द्वे 'अग्निकणस्य ॥ और्वस्तु वाडवो वडवानलः ॥५६॥ संतापःसंज्वरः समौ ॥५७॥ (और्व इति ॥) उर्वस्य मुनेरपत्यम् । यत्तु बिदाद्यञ् (संताप इत्यादि ॥) संतापयति । 'तप संतापे' (भ्वा० (४।१११०४) बहुत्वे 'योश्च' (२।४।६४) इति लुकि प० अ०)॥ (१) 'ज्वर रोगे' (भ्वा० प. से.) उर्वाः-इति मुकुटः । तन्न । अनन्तरापत्येऽओऽसंभवात् । । अनन्तरापत्यऽआऽसभवात् । ण्यन्तौ। संज्वरयति । पचाद्यच् (३।१।१३४) ॥ (२)॥ॐ॥ तस्मादृष्यण् (४।१।११४) ॥ (१) ॥ ॥ वडवायां भवः ।। | यत्तु-संतापनं संतापः । घञ् (३।३।१८)। संज्वरयति 'तत्र भवः' (४।३।५३) इत्यण् । 'वाडवं करणे स्त्रीणां संज्वरः। अच् (३।१११३४.)-इति मुकुटेनोक्तम् । तन्न । घोटकौघे नपुंसकम् । पाताले न स्त्रियां पुंसि ब्राह्मणे वड वैषम्ये प्रमाणाभावात् । भावकत्रभिधायिनोः समानार्थकत्वावानले' )॥ (२) ॥ ॥ वडवाया अनलः । आधाराधेयभाव | भावात् । समौ समानार्थको समलिङ्गौ ॥ द्वे 'संतापस्य'॥ एव संबन्धत्वेन षष्ठ्यर्थः ॥ (३) ॥४॥ त्रीणि 'वाडवाग्नेः'। धर्मराजः पितृपतिः समवर्ती परेतराट् । वर्द्धयोर्खालकीलावर्चिहेंतिः शिखा स्त्रियाम् ।। कृतान्तो यमुनाभ्राता शमनो यमराड्यमः ॥ ५८॥ (वढेरिति ॥) 'वहेः' इति प्रायोवादः । 'हेतिः स्यादा- | कालो दण्डधरः श्राद्धदेको वैवस्वतोऽन्तकः। युधज्वालासूर्यतेजःसु योषिति' इति दर्शनात् । ज्वलति । 'ज्वलितिकसन्तेभ्यो णः' (३११११४०) * स्त्रियां टाप् | धर्मराज इत्यादि ॥ धर्मस्य राजा। 'राजाहः-' (५।४। धमराज इत्याद ।। धमर (४।१।४) ॥ (१) 'कील बन्धे' (भ्वा०प० से.)।। ९१) इति टच् ॥ (१) ॥*॥ पितृणां पतिः ॥ (२) ॥॥ कोलति । 'गध, (११३५ दति क वियां समं वर्तितुं शीलमस्य । 'सुप्यजातौ-' (३।२।७८) इति टाप् (४।१।४) ('कीलोऽग्नितेजसि । कूर्परस्तम्भयोः शकौ णिनिः॥ (३) ॥॥ परेतेषु मृतेषु राजते । 'सत्सूद्विष-' कीला रतहतावपि')॥ (२) ॥*॥ अर्च्यते। 'अर्च पूजायाम्' | (३।२।६१) इति विप् । जान्तः ॥ (४) ॥॥ कृतोऽन्तो (भ्वा० प० से०, चु० उ० अ०)। 'अर्चिशुचिहुसृपिच्छादि | विनाशो येन । ('कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु') च्छर्दिभ्य इसिः' (उ० २।१०८) अर्चिः सान्तः ॥ ॥ इनि | (५) ॥॥ यमुनाया भ्राता ॥ (६) ॥॥ शमयति । (उ० ४।११८) त्विदन्तोऽपि। 'अग्नेजन्ते अर्चयः' इति ल्युः (३।१।१२४)। ('शमनं शान्तिवधयोः । शमनः श्राद्धदैवते') ॥ (७) ॥॥ यमेन संयमेन राजते । १-बाहुलकात्कचिदलुगपि 'सोझिपांसैरपां पित्तमिन्धानः विप् (३।२।६१) जान्तः ॥ (6) ॥॥ यमयति । अच् शर्वरी नयेत्' इति प्रयोगात् इत्यपि मुकुटः ॥ २-'उर्वेण (1711 )। यमा दण्डधर वाझ सयम यमजाप किलायोनिजपुत्रार्थिना ऊरुर्मथितः, तत्र ज्वालामयः पुरुषो च' इति विश्वः ॥ (९) ॥॥-कलयल्यायुः। 'कल संख्याने जातः, तस्य च समुद्र आधार आसीत्' इति श्रुतिः-इति (चु० उ० से.) पचाद्यजन्तात् (३।१।१३४) प्रज्ञाद्यण् (५/मुकुटः ॥ ३-बिदादिगणे उर्वशब्दपाठचयापत्त्या वैश्वानर- | ४.३८)-इति मुकुटः । तन्न कलेर्मित्त्वाभावात् । प्रज्ञाद्यणि शब्दव्याख्यानोक्तदिशा चिन्त्यमिति शम् ॥ ४-वयं तु ब्रूमः रूपदयप्रसङ्गाच । एतेन खाम्यपि परास्तः। तस्मात् 'कालपञ्चैव वाचकान्यर्चिषः । वहेरिति तु 'तेजोमात्रवाचिकाप्यर्चिविशेषणाग्निद्युतौ वर्तते धातुरिव गैरिके' इत्येतत्सूचनार्थम्- १-मित्त्वाभावेऽपि अदम्तत्वादेव वृद्धरप्राप्त्या 'कलयति' इति इति मुकुटः ॥ मुकुटोक्तमेव समञ्जसम् ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy