SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ वर्गवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । २५ arrernaIAnnnnwarRAANUKAAAAAAAAAAAAAAAA यति' इति विग्रह उचितः । कालवर्णत्वाद्वा । ('कालो मृत्यौ | हेनि कर्बुरः पापरक्षसोः। कर्बुरा कृष्णवृन्तायां शबले महाकाले समये यमकृष्णयोः' ) ॥ (१०) ॥॥ दण्डस्य | पुनरन्यवत्') ॥४॥ 'कर्वरः' इति पाठान्तरम् । 'नैर्ऋतः धरः। दण्डं धरतीति विग्रह 'कर्मण्यण' (३।२।१) इत्यणि कर्वरः क्रव्यात् कर्वरो यातुरक्षसी' इति शब्दार्णवः । 'कृ हिं'दण्डधार' अपि । ('दण्डधारो यमे राज्ञि')। (११)॥॥ सायाम्' (त्र्या० उ० से.)। कृणाति । 'कृगशवृञ्चतिभ्यः प्वश्राद्धस्य देवः अंशभाक्त्वात् , पितृपतित्वाद्वा ॥ (१२) ॥*॥ रच' (उ० २।१२१) ॥ (९) ॥*॥ निकषाया आत्मजः । विवस्वतोऽपत्यम् । 'तस्यापत्यम्' (४।१।९२) इत्यण ॥ (१३) मूर्धन्यः षः ॥ (१०)॥*॥ यातूनि रक्षांसि दधाति पुष्णाति ॥॥ अन्तं करोति अन्तयति। 'तत्करोति-' (था० ३।१।- खजातिपोषकत्वात् । धाो 'बहुलमन्यत्रापि' (उ० २१७८) २६) इति ण्यन्ताद् ण्वुल् (३।१।१३३) ॥ (१४) ॥ॐ॥ इति युच् । 'कृत्यल्युटः- (३।३।११३) इति ल्युट वा । या'यमस्य चतुर्दश ॥ तूनि यातनाः धीयन्तेऽस्मिन्निति वा । ल्युट् (३।३।११७)। राक्षसः कौणपः ऋव्यात्ऋब्यादोऽस्रप आशरः॥५९॥ अन्तस्थादिः ॥॥ जातु कदाचित् धानं संनिधानमस्येति रात्रिचरो रात्रिचरः कर्वरो निकषात्मजः। (जातुधानः) चवर्गादिरपि ॥ (११) ॥*॥ विरुद्धलक्षणया पुण्यश्चासौ जनश्च । ('अथ पुण्यजमो यक्षे राक्षसे सजनेऽपि यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी ॥ ६०॥ च')॥ (१२) ॥*॥ निक्रतेरपत्यम् ॥ (१३) ॥ॐ॥ याति । (राक्षस इत्यादि ॥) रक्षत्यस्मात् । 'रक्ष पालने' (भ्वा० 'कमिमनिजनिगाभायाहिभ्यश्च' (उ० १।७२) इति तुः। अर्ध५० से.) असुन् (उ० ४।१८९) प्रज्ञाद्यणि (५।४।३८) रा र्चादिः (ग० २।४।३१) ॥ (१४) ॥ ॥ रक्षन्त्यस्मात् । असुन् क्षसः 'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि' (प० (उ० ४।१८९) 'भीमादयोऽपादाने (३।४।७४ ) ॥ (१५) ५।३।६८) इति पुंस्त्वम् । ('राक्षसो यातुधाने स्याच्यण्डायां ॥॥ पञ्चदश 'राक्षसस्य ॥ राक्षसी स्मृता')॥ (१) ॥॥ कुणपं शवं भक्षयितुं शीलमस्य । 'शीलम्' (४।४।६१) इत्यण् । कोणं पाति । 'आतः प्रचेता वरुणः पाशी यादसांपतिरप्पतिः। (३।२।३) इति कः। कोणपस्य निर्जतेरयम्-कोणपः । प्रचेता इत्यादि प्रचेतयति। प्रकृष्ट चेतोऽस्येति वा । 'तस्येदम्' (४।३।१२०) इत्यण् ॥ (२)॥*॥ क्रव्यमाम- 'चिती संज्ञाने' (भ्वा० प० से.)। असुन (उ० ४।१८९)। मांसमत्ति । 'क्रव्ये च' (३।२।६९) इति विट् । 'अदोऽनन्ने' | 'प्रचेताः पाशिनि मुनी ना प्रकृष्टहृदि त्रिषु' ॥ (१) ॥*॥ ( ६८) इत्येव सिद्धेऽण् (३।२।१) बाधनार्थमिदम् । वियते वृणोति वा । 'वृज वरणे' (खा० उ० से.) । 'कृवृतेनाममांसभक्षके 'क्रव्यादः' इति न भवत्येव । ('क्रव्या- दारिभ्य उनन्' (उ० ३०५३)। 'वरुणस्तरुभेदेऽप्सु प्रतीचीन्मांसाशिरक्षसोः')॥ (३) ॥*॥ कृतं छिन्नं तदेव पुनर्विशे- | पतिसूर्ययोः' ॥४॥ युचि (उ० २१७४) 'वरणः' अपि । 'वरं षतः कृतं पक्कं व भुते इति क्रव्यादः। 'कृत्तविकृतपक्कशब्दस्य वृणन्ति तं देवा वरदश्च वरार्थिनाम् । धातुर्वै वरणे प्रोक्तस्तपूषोदरादित्वात् (६।३।१०९) क्रव्यादेशः' (३।२।६९) इति स्मात्स वरणः स्मृतः' इति साम्बपुराणम् ॥ (२) ॥॥ पाकाशिका । शब्दार्णवेऽपि कृदध्याये-'सदान्नादकणादौ च शोऽस्यास्ति । इनिः (५।२।११५)। 'पाशी पाशधरेऽप्पतो' स्यात्कन्यादाममांसभुक् । क्रव्यादः कृत्तविकृतपक्कमांसभुगु- इति विश्वः ॥ (३) ॥ यादसां पतिः। 'तत्पुरुषे कृतिच्यते' इत्युक्तेः । तस्माद्योगार्थस्य व्यवस्थितत्वेऽपि गोण्या (६।३।१४) इत्यलुक् । ('यादसांपतिरम्भोधौ पश्चिमाशाउभयोः सामान्येन प्रयोगः ॥ (४)॥*॥ अस्रं रक्तं पिबति । पतावपि')॥*॥ लुकि तु 'यादापतिः ' अपि ॥ (४) ॥ॐ॥ 'आतोऽनुप-' (३१२३) इति कः । न तु टक् (३।२।८) अपां पतिः ॥*॥ लुकि 'अप्पतिः ' अपि ॥ (५) ॥*॥ पञ्च 'पिबतेः सुराशीध्वोः' (वा० ३।२।८) इति वचनात् । दन्त्य- | 'वरुणस्य॥ सवान् । ('अस्रपा तु जलौकायां डाकिन्यां राक्षसे तु ना') श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥११॥ ॥॥ न श्रपयति क्रव्यात्त्वात् अश्रपः। पचाद्यच् (३।१।१३४) तालव्यशवान् ॥ (५)॥४॥ आशृणाति। 'शु हिंसा- | पृषदश्वो गन्धवही गन्धवाहानिलाशुगाः। याम्' (श्या० ५० से०) पचाद्यच् (३।१।१३४) ॥ 'आ- समीरमारुतमरुजगत्प्राणसमीरणाः॥६२॥ शिरः' इति पाठे 'अशेणिय' (उ० ११५२) इति किरच् । नभवद्वातपवनपवमानप्रभञ्जनाः। "पाशिरो धनुषः शङ्कः क्रव्यादोऽस्रप आशरः' इति संसा- श्वसन इत्यादि ॥ श्वसित्यनेन । 'श्वस प्राणने' (अ. रावतः । ('आशिरोऽके राक्षसेऽनौ') ॥ (६) ॥*॥ रात्रौ चरति । 'चरेष्टः' (३।२।१६)। 'रात्रेः कृति विभाषा १-'पाशिनिपुणे पुंसि कृष्णे च वाच्यवत्' इति पुस्तकान्तरे । (६॥३७२) इति पक्षे मुम् ॥ (७) ॥१॥ (6) ॥१॥ कुर्वरो | २-अलुकि 'अपांपतिः' इत्यपि-मुकुटोक्तमेव युक्तम् । लुकि तु वर्णन । यद्वा.-कवेति । 'कवे हिसायाम् (भ्वा०प० से.) [ यादम्पतिरपीत्यत्रापिना यादसांपतिरित्यस्य मूलकत्संमतत्वेन अपांभद्रादयश्च' (उ० १४१) इति कुरच् । ('कर्परं सलिले । पतिरिस्थस्य मूले छन्दोनुरोथादपाठात् ॥ असर० ४
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy