SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २६ अमरकोषः। [प्रथमं काण्डम् प० से.) ल्युट (३।३।११७)। (श्वसनं श्वसिते पुंसि मा- जगन्तौ ॥*॥ यत्तु-मुकुटः 'यदा वर्तमाने पृषगृहन्महजस्ते मदनद्रुमे') ॥ (१)॥॥ स्पृशति । 'स्पृश 'स्पर्शने' (तु. गच्छतृवद् इत्येतन्नास्ति'-इत्यवोचत् । तन्न । उणादिसूत्रस्या५० अ०)। 'बहुलमन्यत्रापि' (उ० २।७८) इति युच् । सत्त्वे मानाभावात् । उगित्कार्यार्थत्वाच्च ॥*॥ एकत्वे तु ज'स्पर्शनो मारुते स्पर्शदानयोः स्पर्शनं मतम्' इति विश्वः॥ गतां प्राणः ॥ (१४) ॥॥ नभोऽस्याश्रयत्वेनास्ति । मतुप (२) ॥॥ वाति । 'वा गतिगन्धनयोः' (अ० प० अ०)। (५।२।९४ ) 'तसौ मत्वर्थे' (१।४।१९) इति भत्वाद्वत्वाभावः॥ 'कृवापाजि- (उ० १११) इत्युण । 'आतो युक्' (१३।३३) (१६) ॥*॥ वाति । 'हसिमृग्रिण- (उ. ३.८६) इति तन् इति युक् ॥ (३) ॥*॥ 'मातरि' इति सप्तम्यन्तप्रतिरूपकम् । ॥ ॥ 'क्तिच्क्तौ च संज्ञायाम्' (३३।१७४) इति तिचि मातरि अन्तरिक्षे श्वयति संचरति । 'टुओश्वि गतिवृद्ध्योः' 'वातिः' अपि । 'वायुर्मरुत्वाश्वसनः पवनो मरुतोऽनिलः । (भ्वा०प० से.)। यद्वा,-मातरि जनन्यां श्वयति वर्धते सप्त- नभखान् क्षिपणुतिः शुषिणो नघटो वहः' इति सासप्तकरूपत्वात् । 'श्वनक्षन्-' (उ० ११५७) इति निपातना- हसाङ्कः ॥ (१७) ॥ पुनाति। 'बहुलमन्यत्रापि' (उ. त्सप्तम्या अलुक् ॥ (४) ॥ ॥ सदा गतिरस्य ('सदागति- २१७८) इति युच् ('पवनं कुम्भकारस्य पाकस्थाने नपुंसकम् । किवातनिर्वाणेषु सदीश्वरे')॥ (५)॥॥ पृषद् मृगभेदोऽश्वो निष्पावमरुतोः पुंसि') ॥ (१८) ॥४॥ पवते। 'पूड्यजोः वाहनमस्य । पृषतामम्बुकणानामश्व इवेति वा। यत्तु-पृष- शानन्' (३।२।१२८)। 'आने मुक्' (१२।८२)॥ (१९) न्त्यम्बुकणा अश्वोऽस्य-इति मुकुटः। तन्न। वाह्यवाहकभाव-॥*॥ प्रकृष्टं भनक्ति। 'भञ्जो आमर्दने (खा. प० अ०) स्य विपरीतत्वात् ॥(६)॥ ॥ वहति । पचाद्यच् (३।१।१३४) युच् (उ० २।७८)॥ (२०)॥*॥ विंशतिः 'वातस्य ॥ गन्धस्य वहः । यत्तु-गन्धस्य वहः-इति विगृह्य 'अकाराद- प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥६॥ नुपपदात्सोफ्पदो भवति विप्रतिषेधेन' (वा० ३।२।१) इत्यस्य | शरीरस्था इमे प्रायिकत्वात् पचाद्यच् (३।१।१३४)-इति मुकुटः। तन्न । प्रायिकत्वकल्पनाया निर्मूलत्वात् । उपपदाविवक्षायामचः (प्राण इति ॥) प्रसरणेन, अपसरणेन, समन्तात्, ऊ(३।१।१३४) सिद्धत्वाच ॥ (७) ॥१॥ गन्धं वहति । 'कर्म न व्याप्त्या च अनित्यनेन । 'हलश्च' (३।३।१२१) इति ण्यण' (३।२।१) ('गन्धवाहो मृगेऽनिले। गन्धवाहा | घञ्-इति मुकुटः । अन्ये तु-प्राणयति, अपानयति, समतु नासायाम्')॥ (6) ॥*॥ अनित्यनेन । 'सलिकल्यनि-न्तादानयति । आनयतेः। (ण्यन्तात् 'अन प्राणने (अ० प० (उ० ११५४) इति इलच् । ('अनिलो वसुवातयोः')॥ से.) इत्यस्मात् ) डः (वा० ३।२।१०१) अच् (३।१।१३४) (९) *॥ आशु गच्छति । 'अन्यत्रापि-' (वा० ३।२।४८) वा-इत्याहुः। इमे प्राणादयः शरीरस्था वायवः । तत्र 'हृदि इति डः । ('आशुगोऽर्के शरे वायौ')॥ (१०) ॥॥ प्राणो, गुदेऽपानः, समानो नाभिसंस्थितः। उदानः कण्ठदेशे सम्यग ईर्ते गच्छति. ईरयति प्रेरयति वा । 'ईर गतौ' (अ. स्याद्, व्यानः सर्वशरीरगः । अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नआ० से.)। अच् (३।१११३४) ॥ (११) ॥॥ युचि विपाचनम् । भाषणादिनिमेषादि तद्यापाराः क्रमादमी ।' प्राणः (३।२।१४८) तु समीरणः। ('समीरणः स्यात्पवने पथिके इत्यत्र 'अनितेः' ( ८।४।१९) इति णत्वम् । 'प्राणो हृन्मारुते च फणिजके') ॥ (१५) ॥*॥ म्रियन्तेऽनेन वृद्धेन विना वा । बोले काव्यजीवेऽनिले बले । पुंलिङ्गः, पूरिते वाच्यलिङ्गः, 'भूम्नि चासुषु'। ('अपानं तु गुदे क्लीबं, पुंसि स्यात्तस्य माप्रन्थिपणे नपुंसकम्')॥(१३) ॥*॥ ततः प्रज्ञाद्यण (५।४।३८) रुते'। 'उदानोऽप्युदरावर्ते वायुमेदे भुजंगमे। 'समानं ॥*॥ मरुतशब्दोऽपि बोध्यः । 'मरुतः स्पर्शनः प्राणः सत्समैकेषु त्रिषु, ना नाभिमारुते')॥ प्रत्येक 'देहस्थपञ्चसमीरो मारुतो मरुत्' इति विक्रमादित्यकोशात् । 'मारुतः वायूनाम्॥ श्वसनः प्राणः समीरो मारुतो मरुत्' इति संसारावर्ताच्च । रंहस्तरसी तु रयः स्यदः। ॥ (१२) ॥ अत एव जगत्प्राणौ पृथगपि । 'जगत् स्याद्विष्टपे | जव: क्लीबं वायो ना जङ्गमे त्रिषु' इति रुद्रकोषः । 'जगदाख्या (रंह इत्यादि ॥) रमतेऽनेन । 'रमेहुंक्च' (उ०४।२१४) स्मृता वाते विष्टपे जङ्गमेऽपि च। जगती भुवने ख्याता | इत्यसुन् हुगागमश्च । रंहत्यनेन वा । 'रहि गतौ' (भ्वा०प० छन्दोभेदे जलेऽपि च' इति विश्वः। तत्र 'द्युतिगमिजुहोतीनां | से.) । असुन् (उ० ४।१८९) (१) ॥॥ तरन्त्यनेन । द्वे च' (वा० ३।२।१७८) इति क्विपि द्वित्वे 'गमः क्वौ' 'तृ प्लवनतरणयोः' (भ्वा०प० से.) असुन् (उ० ४।१८९) (६।४।४०) इति मलोपे तुकि जगत् , जगतौ ॥ ॥ यदा तु 'वर्तमाने पृषद्वहन्महजगच्छतृवच' (उ० २१८४) इति व्यु- । १-वायुर्हि नभस्वामी । तथा च वायुपुराणम्-'शब्दाकाशत्पाद्यते, तदा 'उगिदचाम्-' (१९७०) इति नुम् । जगत् , बलानां च वायुरीशस्तथा कृतः' इति मुकुटः ॥ २–'नशब्दः स्वागते बन्धौ वृक्षे सूर्ये च कीर्तितः' इति कोशतः नान् वृक्षान् १-भाष्ये तु कर्मोपपद इति माठो दृश्यते ॥ घटयति चेष्टयते नघटः।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy