SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ स्वर्गवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । TARAM.NPATWARIWOO R ॥ (२) ॥४॥ रिणात्यनेन । 'री गतिरेषणयोः' (क्या० प० भावे क्तः-इति मुकुटेनोक्तम् । तन्न । त्वरितमित्यादावपि अ०)। ‘एरच्' (३।३।५६)। रयः-इति खामि-मुकुटौ । तन्न । तथात्वप्रसङ्गात् । वैषम्ये बीजाभावात् । एतेन 'लङ्घयते' करणे ल्युटो बाधकस्य सत्त्वात् । तस्मात् 'पुंसि- (३।३।११८) इति कर्मव्युत्पत्तिरपि परास्ता ॥ (६) ॥*॥ सह त्वरया इति घः । रयतेऽनेन वा । 'रय गतौ' (भ्वा० आ० से.) वर्तते ॥ (७) ॥*॥ चोपति । 'चुप मन्दायां गतौ' (भ्वा० 'सि-' (३।३।११८) इति घः। 'हलश्च' (३।३।१२१) इति प० से.)। 'चुपेरच्चोपधायाः' (उ० १।१११) इति कल: घञि तु संज्ञापूर्वकत्वादृद्ध्यभावः ॥ (३) ॥॥ स्यन्दतेऽनेन । प्रत्ययः । ('चपलः पारदे मीने चोरके प्रस्तरान्तरे। चपला 'स्यदो जवे' (६।४।२८) इति घन्तो निपातितः॥ (४)॥*॥ कमला विद्युत्पुंश्चलीपिप्पलीषु च ॥ नपुंसकं तु शीघ्र स्याद्वा'जु' इति सौत्रो (३।२।५०) धातुः। जवनम् । 'ऋदोरप्' | च्यवत्तरले चले') ॥ (८) ॥*॥ विलम्बते स्म । 'लबि (३।३।५७)। चवर्गादिः । ('जवो वेगवति त्रिषु । पुंलिङ्गस्तु | अवलंसने' (भ्वा० आ० से.)। अकर्मकत्वात् (३।४।७२) भवेद्वेगे चौण्ड्रपुष्पे जवा स्मृता' ) ॥ (५) ॥ ॥ इति मुकुटः । | कर्तरि क्तः। नसमासः ।-भावे क्तः-इति मुकुटस्तु पूर्ववस्तुतस्तु रहआदिष्वपि भावव्युत्पत्तिरेव न्याय्या ॥ पञ्च | वत् ॥ (१०)*॥ अश्नुते। 'अशू व्याप्तौ' (खा० आ० से.)। 'वेगस्य ॥ 'कृवापाजि-' (उ० ११) इत्युण । 'आशुस्तु व्रीहिशीघ्रयोः' __ अथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ॥ ६४ ॥ | ॥ (११) ॥*॥ एकादश 'शीघ्रस्य' ॥ सत्वरं चपलं तूर्णमविलम्बितमाशु च। सततानारताश्रान्तसंतताविरतानिशम् ॥६५॥ (अथेति ॥) रहआदयः सवेगगतिवचनाः । शीघ्रादयस्तु नित्यानवरताजस्रमपि धर्मवचना एव । अत एव 'शीघ्रं पचति' इति प्रयोगः, न तु (सततेत्यादि) संतन्यते स्म । 'तनु विस्तारे' (त. 'जवं पचति' इति-इति वदन्ति । वस्तुतस्तु रहःप्रभृतयो वेगा- उ० से.)। क्तः (३।४।७२)। 'अनुदात्तोपदेश-' (६।४।ख्यगुणपराः, शीघ्रादयस्तु कालाल्पत्वपराः-इति । शिवति | ३७) इति नलोपः । 'समो वा हितततयोः' (वा. ६।१।१४४) व्याप्नोति । 'शिघि आघ्राणे' (भ्वा०प०से.)। 'शीघ्रादयश्च' (2) इति वा समो मलोपः ॥ (१) ॥*॥ पक्षे संततम् ॥ (४)॥॥ इति रगन्तो निपातितः । ('शीघ्रं नलदे चक्राङ्गे क्लीबं द्रुतगतौ | आयूर्वो रमिविरामे । अविद्यमानमारतं यस्मिन् ॥ (२) ॥४॥ त्रिषु)।(१)॥४॥ त्वरते स्म । 'जित्वरा संभ्रमे' (भ्वा०प०से.)। 'श्रमु तपसि खेदे च' (दि. ५० से.)। भावे क्तः (३।३।'गत्यर्थाकर्मक-' (३।४।७२) इति कर्तरि क्तः। 'रुष्यमत्वरसंघु- ११४) 'अनुनासिकस्य-' (६।४।१५) इति दीर्घः । अविद्यमानं षास्वनाम्' (१२।२८) इति वेट । ('त्वरितं वेगतद्वतोः')॥ श्रान्तमत्र ॥ (३) ॥॥ नास्ति विरतमस्य ॥ (५) ॥*॥ (२)॥॥ इडभावे तूर्णम् । 'ज्वरत्वर-' (६।४।२०) इत्यूत् । निशाव्यापारराहित्यमुपचारात् । नास्ति निशाऽस्मिन् ॥ (६) 'रदाभ्याम्-' (८।२।४२) इति नत्वम् । 'रषाभ्याम्-' (८।४1- *॥ नियमेन भवम् । 'ल्यब् ने(वे' (वा० ४।२।१०४)('नित्यं १) इति णत्वम् ॥ (९) ॥*॥ 'लघि गतौ' (भ्वा० आ० स्यात्संततेऽपि च । शाश्वते त्रिषु') ॥ (७) ॥*॥ नास्त्यवरतं से.) लखते। 'लबियोनलोपश्च' (उ० १।२९) इति कुः, | यत्र ॥ (८)॥॥ न जस्यति । 'जसु मोक्षणे' (दि. ५० से०)। नलोपश्च । 'लघि शोषणे' (भ्वा० प० से.)-इति तु मुकु- | 'नमिकम्पि-' (३।२।१५७) इति रः ॥*॥ सततम् , अजटस्य प्रमादः। ('लघुरगुरौ च मनोझे निःसारे वाच्यवल्ली- | स्रम् , शब्दावव्ययावपि नित्यपर्यायौ स्तः । 'शश्वदभीक्ष्णं बम् । शीघ्र च कृष्णागुरुणि स्पृकानामौषधौ तु स्त्री') ॥*॥ नित्यं सदा सततमजस्रमिति सातत्ये' इत्यव्ययप्रकरणे आपि. (वालमूललध्वलमङ्गुलीनां वा लो रमापद्यते' ) (वा० ८।२।- शलेः ॥ (९)॥ ॥ नव 'निरन्तरस्य' ॥ १८) इति रत्वपक्षे 'रघु' इत्यपि। 'वरुणस्य रघुस्यदः' इति अथातिशयो भरः। प्रयोगात ॥ (३) ॥॥ क्षिपति । 'क्षिप प्रेरणे' (तु० उ. अतिवेल-भूशात्यर्थातिमात्रोद्गाढ-निर्भरम् ॥६६॥ अ०) । 'स्फायितञ्चि-' (उ० २।१३) इति रक् ॥ (४)॥*॥ तीत्रैकान्त-नितान्तानि गाढ-बाढ-दृढानि च । ऋच्छति, इयर्ति वा। 'ऋ गतौ' (भ्वा०, जु० प० अ०)। (अथेति ॥) सततं क्रियान्तरैरव्यवधानम् , अतिशयस्तु पचाद्यच् (३।१।१३४)। "अरमले रथाङ्गस्य शीघ्रशीघ्रगयो पौनःपुन्यम् , इति भेदः । अतिशेते । पचाद्यच् ( ३।१।१३४) रपि' इति शाश्वतः । 'अलम्' इत्यव्ययस्य 'वालमूल-' (वा. यद्वा,-अतिशयनम् । 'एरच् (३।३१५६) भावे ।-अति८।२।१८) इत्यादिना रेफपक्षे तु 'अरम्' इत्यव्ययमपि । शेतेऽभिभवत्यनेन । अतिपूर्वाच्छीङः “एर' (३।३।५६) अप् (३।३।५७) बाहुलकात् क्लीबत्वम्-इति मुकुटस्य प्रमादः । इति मुकुटः । तन्न । ल्युट्रप्रसङ्गात् । 'भरः पूर्णता' इति बाहुलकस्यागतिकगतित्वात् । अत्र तूक्तगतेः सत्त्वात् । खव्याख्यानविरोधाच ॥ (१) ॥ॐ॥-'भृ भर्सने (ऋया. एतेन खाम्युक्तिरपि परास्ता ॥ (५) ॥*॥ द्रवति स्म । 'दु गतौ भ्वा०प०अ०)। 'गत्यथो- (३।४।७२) इति कतार १-भावे क्तः (३२३२११४) इति मुकुटः ॥ २-निरन्तरतः। ('अथ दूतं त्रिषु । शीघ्र विलीने विद्राणे')। यत्तु-क्रियाकरणस्येति मुकुटः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy