SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २८ अमरकोषः। [प्रथमं काण्डम् wwwwwwwwwwwwwwwwwwwwrane प. से.)। करणे 'ऋदोरप्' (३१३१५७)-इति खामि- | तु नियतलिङ्गानाम् । क्वचिद् 'मेघगामि' इति पाठः, तस्य मुकुटौ। तन्न । ल्युटा बाधप्रसङ्गात् । भरति । 'भृ भरणे | विशेष्यगामीत्यर्थः॥ (भ्वा० उ० अ०)। पचाद्यच् (३।१।१३४)। यद्वा,-भर- कबेरख्यम्बकसखो यक्षराङ्गाकेश्वरः। णम् । 'पुंसि- (३।३।११८) इति घः, अप (३।३।५७) वा ॥ ३।५७) वा ॥ मनुष्यधर्मा धनदो राजराजो धनाधिपः ॥ ६८॥ (२) ॥॥ उपसर्गान्तरनिवृत्त्यर्थ 'निर्भरः' इत्युक्तम् ॥॥ अतिक्रान्तं वेलां मर्यादाम् । 'अत्यादयः क्रान्ताद्यर्थे द्विती. किंनरेशो वैश्रवणः पौलस्त्यो नरवाहनः। यया' (वा० २।२।१८) इति समासः ॥ (३) अंशते। यक्षेकपिङ्गैडविडश्रीदपुण्यजनेश्वराः॥६९॥ 'भृशु भ्रंशु अधःपतने' () अन्तर्भावितण्यर्थात् 'इगुपध-' | कुबेर इत्यादि ॥ कुत्सितं बेरं शरीरमस्य । कुष्ठित्वात् । (३।१।१३५) इति कः । मृशम् ॥ (४)॥॥ अर्थो निवृत्ति- 'कुत्सायां क्विति शब्दोऽयं शरीरं बेरमुच्यते। कुबेरः कुशरीरविषयो वा, तमतिकान्तम् अत्यर्थम् ॥ (५) ॥ ॥ मात्रा त्वान्नाम्ना तेनैव सोऽङ्कितः' इति वायुपुराणम् । यद्वा,स्तोकम् , तामतिक्रान्तम् । 'गोत्रियोः- (१॥२॥४८) इति कुम्बति धनम् । 'कुबि आच्छादने' (भ्वा० प० से.)। ह्रखः ॥ (६)॥*॥ उद्गाहते स्म । 'गाहू विलोडने' (भ्वा० 'कुम्बेर्नलोपश्च' ( उ० १।५९) इत्येरक् ॥ (१)॥॥ त्र्यम्बआ० से.)। क्तः (३।४।७२) ॥ (७) *॥ निःशेषेण | कस्य सखा । 'राजा-' (५।४।९१) इति टच ॥ (२) ॥॥ भरोऽत्र ॥ (८)॥॥ तीवति । 'तीव स्थौल्ये' (भ्वा०प०से । यक्षेषु राजते। 'सत्सू-' (३।२।६१) इति क्विप् ॥ (३) ॥४॥ दन्त्योष्ठ्यान्तः) । बाहुलकाद् रक् ( उ०)॥ (९)॥॥ एको- गुह्यं कायति । 'आतोऽनुप-' (३॥२॥३) इति कः । गुह्यऽन्तो निश्चयोऽत्रेति ॥ (१०) ॥॥ निताम्यति स्म । 'तमु कानामीश्वरः ॥ (४) ॥॥ मनुष्यस्येव धर्म आचारः श्मश्रुकाङ्क्षायाम्' (दि. प० से.)। अकर्मकत्वात् कर्तरि कः लत्वादिर्वाऽस्य । 'धर्मादनिच् केवलात्' (५।४।१२४).॥ (५) (३।४।७२)। 'अनुनासिकस्य-' (६।४।१५) इति दीर्घः ॥॥॥ धनं दयते। 'देङ् पालने' (भ्वा० आ० अ०) 'आतः' (११) ॥ ॥ गाढमुद्गाढवत् ॥ (१२) ॥*॥ 'बाहृ प्रयत्ने (३।२।४) इति कः ॥ (६) ॥॥ राज्ञां यक्षाणां राजा । (भ्वा० आ० से.)। 'क्षुब्धखान्त-' (७।२।१८) इति 'राजा-' (५।४।९१) इति टच् । 'यक्षे चन्द्रे च राजा निपातितम् । ('बाढं भृशप्रतिज्ञयोः')॥ (१३) ॥१॥ दृह स्यात्' इति त्रिकाण्डशेषः ॥ (७) ॥१॥ धनानामधिपः ॥ दृहि वृद्धौ' (भ्वा०प० से.)। 'दृढः स्थूलबलयोः' (१२-(८) ॥॥ किंनराणामीशः (९) * विश्रबसोऽपत्यम् । २७) निपातितम् । ('दृढः स्थूले भृशे शक्ते') ॥ (१४) शिवादिषु (४।१।११२) विश्रवसो विश्रवणरवणावादेशौ निपा॥*॥ चतुर्दश 'अतिशयस्य॥ तितौ अण् च ॥ (१०) ॥॥ पुलस्तेर्गोत्रापत्यम् । गर्गाक्रीबे शीघ्राद्यसत्त्वे स्यात्रिप्वेषां सत्त्वगामि यत् ६७ वा-इति मकुटः । तन्न । अनन्तरापत्ये योऽसंभवात् ॥ | दिभ्यो यञ्' (४।१।१०५) बहुत्वे पुलस्तयः ।-अपत्यं गोत्रं (क्लीव इति ॥) शीघ्रादिदृढपर्यन्तं क्रियाविशेषणत्वाद- (११) *॥ नरो वाहनमस्य । क्षुम्नादित्वात् (८।४।३९) न द्रव्ये वर्तमानं क्लीबे स्यात् । यथा शीघ्रं जुहोति, सततं भुड़े। णत्वम् ॥ (१२) ॥॥ ई लक्ष्मीमक्ष्णोति व्याप्नोति । 'अक्षु एषां मध्ये यत् सत्त्वगामि द्रव्यगामि तत् त्रिषु वाच्यलिङ्गम् | व्याप्तौ' (भ्वा० प० से.) 'कर्मण्यण' (३।२।१)। यक्ष्यते। इत्यर्थः। शीघ्रा जरा, शीघ्रो मृत्युः, शीघ्रं वयः, इत्यादि । 'यक्ष पूजायाम्' (चु० आ० से.)। 'अकर्तरि-' (३।३।१९) अतिशयभरयोरसत्त्ववचनत्वेऽपि पुंस्त्वमेव । पुंलिङ्गेन निर्दे- इति घञ्, 'पुंसि- (३।३।११८) इति घो वा। यजति शिवम् । शात् । 'गालैकान्तनितान्तानि पुमानतिशयो भरः' इति | इज्यते लोकेन वा। बाहुलकात्सो वा ॥ (१३) ॥ सासूयं रभसाच्च । 'अतिशयं पचति' इति प्रयोगस्तु क्रियाविशेषण- | गौरीनिरीक्षणे वामे चक्षुषि रुद्रानुनयात्पिड़तामगात् । अत त्वात्कर्मत्वेन द्वितीयया। क्लीबता तु न, नियतलिङ्गत्वात् । एकं पिङ्गमस्य ॥ (१४) ॥ ॥ इडविडोऽपत्यम् । 'तस्यापत्यम्' शीघ्रादीनामनियतलिङ्गानां हि क्रियाविशेषणत्वे क्लीबता, न (४।१।९२) इत्यण् ॥*॥ डलयोरेकत्वस्मरणाद् 'एलबिलः' | अपि । इलविलाया अपत्यमिति वा विग्रहः । तत्र 'अवृद्धाभ्यो १-भृश्यतीति युक्तम्, अस्य दिवादिष्वेवोपलभ्यमानत्वात् ॥ नदीमानुषी-' (४।१।११३) इत्यण् । इडविलास्ति मातृत्वे२-जवादीनां शीघ्रादीनां चापरं भेदमाह-छीब इत्यादि । नास्य । ज्योत्स्नादित्वात् (वा० ५।२।१०३) अण् इति वा ॥ कलिङ्गस्त्वाह-तत्र सत्त्वगामिनः शीघ्रपर्याया आशुशब्दरहिताः (१५)॥*॥ श्रियं दयते, ददाति, वा ॥ (१६)*॥ पुण्यसततपर्याया अनिशाजस्ररहिताः, अतिशयपर्याया अतिशयभर- जनानामीश्वरः ॥ (१७) ॥*॥ सप्तदश 'कुबेरस्य' । रहिताः, इति ॥ तत्राशुशब्दवर्जनमसम्यक् । तथा च कालि- अस्योद्यानं चैत्ररथम् दासः-'मेरमेत्य मरुदाशुवाहनः' इति । अत आशुशब्दोऽपि (अस्येति॥) उद्यान्ति अस्मिन् । 'या प्रापणे (अ. प. विश्वित्यन्ये । एवम् अनिशशब्दस्यापि त्रिलिहितां कोऽपि मन्यते इति सर्वधरः-इत्यपि मुकुटः॥ १-'इसपिला पुलस्तिभार्था' इति मुकुटः ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy