SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ स्वर्गवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । २९ से.)। ल्युट ( ३।३।११७) ॥ ॥ चित्ररथेन निवृत्तम् 'तेन | किः (३।३।९२)। नितरां दधाति पोषयत्यनेन । निधीयते निर्वृत्तम्-' (४।२।६८)॥ इत्यण् ॥ (१) ॥*॥ एकम् | वा। 'धि धारणे' (तु. प० अ०)। संपदादिः (वा० ३।३।'कुबेराक्रीडस्य'॥ १०८)। आगमशासनस्यानित्यत्वान्न तुकू ॥ (१) ॥॥ शे पुत्रस्तु नलकूवरः। कल्याणे मोहे वावधिः । 'तत्पुरुषे- (६।३।१४) इत्यलक् । (पुत्रस्त्विति ॥) नलः कूवरो युगंधरो यस्य । त्रिकाण्ड यद्वा,-शेतेऽनेन शेवं सुखम् । 'इणशीभ्यां वण' (उ० १।१५२)। शेषे तु-'पुत्रौ तु नलकूवरौ' इत्युक्तम् । तत्तु 'नासत्यौ' इति शेवं धीयतेऽस्मिन् । धानः (जु० उ० अ०) 'कर्मण्यधिकरणे वदौपचारिकं बोध्यम् । नलकूवर-मणिग्रीवयोस्तत्पुत्रयोः पुराण | च' (३।३।९३) इति किः॥ (२)॥॥ द्वे 'सामान्यनिधेः॥ प्रसिद्धत्वात् । 'नलकूवरमणिग्रीवाविति ख्याती श्रियान्वितौ' मेदाः पद्मशङ्कादयो निधेः॥७॥ इति भागवतम् ॥ (१)॥॥ एकम् 'कुबेरपुत्रस्य' ॥ (भेदा इति ॥) पद्मा लक्ष्मीरस्मिन्नस्ति । अर्शआद्यच् कैलासः स्थानम् (५।२।१२७) ॥ (१) ॥॥ शाम्यत्यम्बु दुःखं वा मातेना(कैलास इति ॥) के जले लासो लसनमस्य । केलासः नेन । 'शमेः खः' (उ० ११०२) ('शङ्क: कम्बो निधेर्भेदे स्फटिकः । 'हलदन्तात्-' (६३९) इत्यलुक । तस्यायं कैलासः।। स्यान्नख्यामलिकास्थनि । वलने दिनभागे च नागमेदे') ॥ यदा,-केलीनां समूहः कैलम् । 'तस्य समूहः' (४॥२॥३७) (१) ॥*॥ 'पनोऽस्त्रियां महापद्मः शङ्खो मकर-कच्छइत्यण तेन आस्यतेऽत्र । 'आस उपवेशने' (अ. आ० पौ । मुकुन्द-कुन्द-नीलाश्च खर्वश्च निधयो नव' इति से.) । 'हलश्च' (३।३।१२१) इति घञ् ॥ (१) ॥ ॥ एकम् | शब्दार्णवः ॥ 'निधिविशेषस्य' प्रत्येकम् ॥ 'कुबेरस्थानस्य ॥ इति वर्गवर्गविवरणम् ॥ अलका पूः (अलकेति ॥) अलति भूषयति । 'अल भूषणादिषु (भ्वा०प० से.)। 'कुन् शिल्पिसंज्ञयोरपूर्वस्यापि' (उ० २। | घोदियौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । ३२) इति कुन् । क्षिपकादित्वात् (वा० ७॥३॥४५) नेत्वम् । नभोऽन्तरीक्षं गगनमनन्तं सुरवर्त्म खम् ॥१॥ 'अलका कुबेरपुर्यामस्त्रियां चूर्णकुन्तले' ॥ (१) ॥ ॥ एकम् | वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। 'कुबेरपुर्याः'। (द्योदिवाविति ॥) न बिभर्ति किंचित् । मूलविभुजादि. विमानं तु पुष्पकम् ॥७०॥ त्वात् (वा० ३।२।५) कः । यद्वा,-'आपो भ्रश्यन्त्यस्मात् । (विमानमिति ) पुष्प्यति । 'पुष्प विकसने (दि०प० । अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । यद्वा,-अभ्रति से०) । कुन् (उ० २।३२)। पुष्पमिव वा। 'इवे प्रतिकृतौ' स्थैर्य गच्छति। अच् (३।१।१३४)। 'अभ्र वभ्र मभ्र चर (५।३।९६) इति कन् । 'विमानं तु पुष्पकोऽस्त्री नगरी त्वलका गत्यर्थाः' (भ्वा० ५० से.)। यद्वा,-न भ्राजते। 'भ्रातृ दीप्तौ' प्रभा' इति शब्दार्णवात् पुंस्त्वमपि । ('पुष्पक रीतिपुष्पे च (भ्वा० प० से.) 'अन्येभ्योऽपि-' (३।२।१०१) इति डः । विमाने धनदस्य च । नेत्ररोगे तथा रत्नकङ्कणे च रसाउने । 'अनं मेघे च गगने धातुभेदे च काञ्चने' ॥ (३) ॥४॥ लोहकांस्ये मृदङ्गारशकव्यां च नपुंसकम्') ॥ (१) ॥*॥ व्ययति । 'व्ये संवरणे । 'नामन्सीमन्-' (उ० ४।१५१) एकम् 'कुबेरविमानस्य'॥ इत्यादिना मन्नन्तं निपातितम् । यद्वा,-व्यवति । विपूर्वादवते मनिन् (३।२।७५)। 'ज्वरत्वर- (६।४।२०) इत्यूठौ । स्थात्किनरः किंपुरुषस्तुरंगवदनो मयुः। सवर्णदीर्घः (६।१।१०१)। 'सार्वधातुका- (१३.८४) इति (स्यादिति ॥) किंचित् कुत्सितो वा नरः 'किं क्षेपे' (२।१।- गुणः । ('व्योम वारिणि चाकाशे भास्करस्यार्चनाश्रये') ॥ १४) इति समासः ॥ (१) ॥ * ॥ एवं किंपुरुषः । कुत्सा च (४)॥*॥ पुष्यति। 'पुष पुष्टी' (दि. ५० अ०) । 'पुषः कस्यचिन्नरमुखाश्वकायत्वात् , कस्यचिदश्वमुखनरशरीरत्वात् । कित्' (उ० ४।४) इति करच कित्त्वं च । पुष्कं वारि राति'अथ किंपुरुषो लोकभेदकिंनरयोः पुमान्' ॥ (२) ॥*॥ इति खामी। 'पुष्करं गगनपद्मवारिषु'। ('पुष्करं द्वीपतीतुरंगस्येव वदनमस्य ॥ (३) ॥*॥ मिनोति । 'डमिञ् प्रक्षेपणे' हिखगरागौषधान्तरे। तूर्यास्येऽसिफले काण्डे शुण्डाग्रे')॥ (खा. उ० अ०) । 'भृमृशीतृ-' (उ० १७) इत्युः ।। (५)॥*॥ 'अवि शब्दे' (भ्वा० आ० से.)। भावे घम् 'मीनाति-' (६।१।५०) इत्यात्वं तु बाहुलकान्न । ('मयुमेगा- (३।३।१८) अम्बः शब्दः तं राति । अम्बरम । ('अम्बरं श्वमुखयोः') ॥ (४) ॥*॥ चत्वारि 'किंनरस्य ॥ न द्वयोयोनि सुगन्ध्यन्तरवस्त्रयोः') ॥ (६) ॥*॥ नह्यते निधिळ शेवधिः (निधिरिति ॥) नितरां धीयते। धानः (जु० उ० अ०) १-अत्र पक्षे अभ्रशब्दे बसंयुक्तो भकार इति मुकुटः ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy