SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [प्रथमं काण्डम् winnarrowwwarwww मेधैः । ‘णह बन्धने' (दि० उ० अ०)। 'नहेर्दिवि भश्च' व्योम पक्षिणश्च विहायसः' इति शाश्वतः । 'विहायाः शकु(उ० ४।२११) इत्यसुन् भश्चान्तादेशः। न बभस्तीति वा | नौ पुंसि गगने पुनपुंसकम् ॥ षोडश 'आकाशस्य' ॥ क्विप् (३।२।१७८)। नभते। 'णभ हिंसायाम्' (भ्वा० आ० इति व्योमवर्गविवरणम् ॥ से०)। असुन् (उ० ४।१८९)। सान्तम्। 'नभः क्लीबं व्योम्नि पुमान् घने । घ्राणश्रावणवर्षासु बिसतन्तौ पतद्वहे'। 'नभो व्योम्नि नभा मेघे श्रावणे च पतद्भहे। घ्राणे मृणाल- | दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः। सूत्रे च वर्षासु च नभाः स्मृतः' इति विश्वः ॥*॥ 'अत्यवि- दिश इति ॥ दिशत्यवकाशम् । 'दिश अतिसर्जने' (तु० चमितमि-' (उ० ३।११७) इत्यसच्प्रत्यये तु नभसमदन्त- उ० अ०) क्विन् 'ऋत्विग्दधृक्-' (३।२।५९) इत्यादिना निपामपि । नभसः पुंसि-इत्युणादिवृत्तौ । ('नभसस्तु नदीपतौ । तनात् । यत्तु-मुकुटः कर्मण्येव विन्, कर्तरि तु विबेवगगने प्रावृषि') ॥ (७) ॥*॥ द्यावापृथिव्योरन्तरीक्ष्यते। इत्याह । तन्निर्मूलम् , आकरविरुद्धं च ॥*॥ भागुरिमतेन 'ईक्ष दर्शने' (भ्वा० आ० से.)। कर्मणि घञ् (३।३।१९)। टापि दिशा । 'दिक् तु स्त्रियां दिशा दान्ती ककुब् देववेदे तु छान्दसं ह्रखत्वम् । अन्तर् ऋक्षा(णि नक्षत्रा)ण्यस्य ।। वधूः पविः' इति शब्दार्णवः ॥ (१) ॥*॥ ककते। 'कक पृषोदरादित्वात् (६।३।१०९) इत्वम् । अस्मिन् पक्षे 'अन्त- | लौल्ये' (भ्वा०प० से.) बाहुलकादुभ् प्रत्ययः । यद्वा,-कं रिक्षम्' इति ह्रखमध्यः। अधिकरणव्युत्पत्तिस्तु नोचिता । वातं स्कुनाति विस्तारयति । 'स्कुभु' इति सौत्राद्धातोः क्विप् ल्युटा घजो बाधप्रसङ्गात् ॥ (८)॥॥ गच्छन्त्यनेनास्मिन्वा । (३।२।१७८)। पृषोदरादित्वात् (६।३।१०९) सलोपः । 'गमेर्गश्च' (उ० २१७७) इति युच् गश्चान्तादेशः ॥ (९)॥४॥ 'ककुयू स्त्रियां प्रवेणीदिक्शोभासु चम्पकस्रजि' ।-केनादिनास्त्यन्तो यस्य । ('अनन्तः केशवे शेषे पुमाननवधौ त्रिषु । त्येन जलेन वा कुत्सितानि भानि नक्षत्राण्यत्रेति टाबन्तोऽपि अनन्ता च विशल्यायां शारिवादूर्वयोरपि ॥ कणा दुरालभा इति कश्चित् । तन्न । व्यधिकरणबहुव्रीहिप्रसङ्गात् ॥ (२) ॥४॥ पथ्यापार्वत्यामलकीषु च । विश्वंभरागुडूच्योः स्यादनन्तं सुर काशते । 'काश दीप्तौ' (भ्वा० आ० से.)। 'हनिकुषि-' वर्त्मनि')॥ (१०) ॥*॥ सुराणां वर्त्म ॥ (११) ॥॥ (उ० २।२) इति क्थन् । ('काष्ठा दारुहरिद्रायां कालमान प्रकर्षयोः । स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम्')॥ खन्यते । 'खनु अवदारणे' (भ्वा० उ० से.)। डः (वा० ३।२।१०१) 'खं खः संविदि व्योमनीन्द्रिये । शून्ये बिन्दौ मुखे (३) ॥॥ आ समन्ताद् अश्नुते व्याप्नोति । 'अशू व्याप्ती' (स्वा० आ० से.)। अच् (३।१।१३४)। ('आशा तृष्णादिशोः खस्तु सूर्ये' इति हैमः। खर्वत्यस्मिन् वा। 'खर्ब गतौ' स्त्रियाम्')॥ (४)॥*॥ हरन्ति नयन्त्यनया । 'हृसृरुहियुषि(भ्वा० प० से.)। डः (वा० ३।२।१०१)॥ (१२) ॥॥ भ्य इतिः' (उ० १।९७)। 'हरिद्दिशि स्त्रियां पुंसि हयवर्णविवि विश्वत इति व्याप्नोति । इणः (अ० प० अ०) शतृ (३।२। शेषयोः । अस्त्रियां स्यात्तृणे' ॥ (५) ॥ ॥ ता इत्यनेन स्त्रीत्वं १२४)। वियच्छति न विरमति वा । विपूर्वाद्यमेः (भ्वा० व्यनक्ति। दिशां बहुत्वाद्बहुवचनम् ॥ पञ्च 'दिशः' ॥ प० अ०) 'अन्येभ्योऽपि-' (३२।७५) इति क्विप् । 'क्वौ च गमादीनाम्' (वा. ६।४।४०) इति मलोपे तुक् (६।१।७१) प्राच्यपाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥१॥ ॥ (१३)॥॥ विष्णोः पदम् आस्पदम् स्वरूपं वा। विष्णोः उत्तरा दिगुदीची स्यात् पदं क्रमोऽत्र-इति खामी । तन्न । न्यधिकरणबहुव्रीहिप्रस प्राच्येति ॥ प्राथम्ये प्रशब्दोऽत्र । प्राञ्चति प्राप्नोति ङ्गात् । ('विष्णुपदं नभोऽब्जयोः । विष्णुपदस्तु क्षीरोदे सूर्यम् । 'अञ्च गतिपूजनयोः' (भ्वा० प० से.)। 'ऋत्विग्-' (३।२।५९) इत्यादिना क्विन् प्रत्ययः । प्राश्चति रविरस्याम् । विष्णुपदी सुरापगा । संक्रान्तिारिका चापि')॥ (१४) बाहुलकादधिकरणे क्विन्-इति मुकुटः । तन्न । बाहुलकस्या॥ॐ॥ आ समन्तात् काशन्ते सूर्योदयोऽत्र । 'काश दीप्तौ' | | गतिकगतित्वात् । एवमग्रेऽपि बोध्यम् ॥ (१) ॥*॥ अहो (भ्वा० आ० से.)। 'हलश्च' (३।३।१२१) इति घञ् ॥ मध्येऽश्चत्यस्याम् । अपाची । 'अप' इत्यव्ययं मध्यार्थेऽपदिश(१५)॥*॥ विशेषेण हाययति गमयति विमानादीन् । 'हय मितिवत् । अपाश्चति सूर्यम्-इत्युचितम् । कर्तरि कृद्विधागतौ' (भ्वा० प. से.)। ण्यन्ताद् असुन् (उ० ४।१८९)। नात् । 'अवाची'-इत्यपपाठ एव । अवपूर्वस्याञ्चतेरधोमुखी विजहाति भुवं वा 'वहिहाधाञ्भ्यश्छन्दसि' (उ० ४।२२१) भावे वृत्तेः । खामी त्ववशब्दस्य मध्यार्थतामाह ॥ (१) ॥१॥ इत्यसुन् । णिदित्यस्यानुवृत्तेर्युक् (१३।३३) ।-विपूर्वाजहा- प्रति पश्चाद दिनान्तेऽञ्चति सूर्यम् । सूर्योऽस्याम्-इति तु | तेर्बाहुलकादसुन्-इति मुकुटः । तन्न। असुनो धातुमात्रात् दुष्टम् ॥ (१) ॥*॥ पूर्वदक्षिणेत्यत्र 'सर्वनाम्नो वृत्तिमात्रे (उ० ४।१८९) विहितत्वेन बाहुलकस्यानुपयोगात् । यकार- पुंवद्भावः' (वा० ५।३।२८)। उद् ऊर्ध्वं तरन्त्यत्र । 'तृ स्याश्रवणप्रसङ्गाच्च ॥ (१६) ॥ ॥ 'वा तु पुंसि-' इति तु-प्लवनसंतरणयोः' (भ्वा०प० से.) "ऋदोरप्' (३।३।५७)। शब्दादुत्तरान्वयि । तेन आकाशः, विहायाश्च । 'विदुर्विहायसं ('उत्तरा दिग्विशेषे च स्नुषायामर्जुनस्य च') ॥॥ उत्
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy