SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ स्वर्गवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । ३१ उत्तरमञ्चत्यर्कम् । उत्क्रान्तं दृष्टिपथमञ्चति सूर्य वा । अस्यामिति गामिनीत्यर्थ इति वा ॥ (१) ॥*॥ कपिलपिङ्गलवर्णत्वात्कतु न युक्तम् । 'उद ईत्' (६।४।१३९) इत्यञ्चतेरत ईकारः ॥ पिलापिङ्गले । ('कपिला रेणुकायां च शिंशपा गोविशेषयोः। (3) ॥ ॥ प्रत्येक द्वे द्वे 'चतसृणाम् ॥ पुण्डरीककरिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् ॥ नानले वासुदेवे दिश्यं त त्रिषदिग्भवे। | च मुनिभेदे च कुकुरे')। ('पिङ्गलो नागभिद्रुद्रचण्डांशु पारिपार्श्वके । निधिमेदे कपावग्नौ पुंसि स्यात्कपिलेऽन्यवत् ॥ (दिश्यमिति ॥) दिशि भवं दिश्यम्। 'दिगादिभ्यो। यत्' (४।३।५४) ॥ (१) ॥ॐ॥ एक 'दिग्भवस्य' ॥ . स्त्रियां वेश्याविशेषे च करिण्यां कुमुदस्य च । नाडीभेदे कर्णिकायाम्')॥ (१)॥४॥ श्रेष्ठत्वान्नास्त्युपमाऽस्याः। ('अनुइन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत् ॥ २॥ पमस्तु भवेदयम् । उपमारहितेऽनुपमेभ्याम्')॥(१)॥॥ कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् । ताम्रौ को यस्याः । 'पाककर्ण-' (४।१।६४) इत्यादिना (इन्द्र इति ॥) एवं च प्राच्यादीनामैन्द्रीत्यादिनामानि ।। ङीष् । 'नासिको-' (४।१।५५) इति वा ॥ (१)॥*॥ शुश्री इन्द्रादीनां प्राचीपतिरित्यादीनि नामानीति भावः॥ दन्तावस्याः । 'नासिकोदरौष्ठ- (४।१।५५) इति ङीष् । ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३॥ ('शुभ्रदन्ती सुदन्त्यां स्यात्पुष्पदन्तेभयोषिति') । शुभपुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः।। दन्ती इति वा पाठः । शुभौ दन्तावस्याः ॥ (१) ॥॥ अङ्गति । 'अगि गतौ' (भ्वा० प० से.) । युच् (उ० २।७८)। (ऐरावत इत्यादि ॥) पुण्डरीकवर्णयोगात् । अर्शआद्यच् | कल्याणान्यान्यस्याः इति वा । 'अङ्गात्कल्याणे' (ग० ५।२।(५।२।१२७)। ('पुण्डरीकं सिताम्बुजे। सितच्छत्रे भेषजे | १००) इति नः ॥ (१) ॥॥ अजनवर्णत्वादअनमस्त्यस्याः । च पुण्डरीकोऽग्निदिग्गजे ॥ सहकारे गणधरे राजिलाहौ | 'मतौ बह्वचः-' (६३।११९) इति दीर्घः ॥ (१)॥॥ क्रमेण गजज्वरे । कोषकारान्तरे व्याघ्र') (१) ॥*॥ खर्वत्वाद्वा- | तर व्याघ्र ) (१) ॥॥ खवत्वाद्वा- 'ऐरावतादीनां हस्तिनीनां' एकैकम् ॥ मनः । ('वामनोऽप्यतिखर्वे च त्रिषु पुंसि तु दिग्गजे। हरावकोटवृक्षे') ॥ (१) ॥॥ कुमुदं रक्तोत्पलं तत्तल्यवर्ण- क्लीवाव्ययं त्वपदिशं दिशोर्मध्ये विदिक स्त्रियाम् ॥५॥ त्वात् । 'कुमुदं कैरवे रक्तपद्मे स्त्री कुम्भिकोषधौ। गम्भार्यां | (क्लीवेति ॥) क्लीबाव्ययमिति कर्मधारयोऽव्ययीभावत्वपुंसि दियागे नागे शाखामृगान्तरे'। को मोदते वा। 'इगु- सूचनार्थः । अव्ययीभावश्च-' (१।१।४१,२।४।१८) इति पध-' (३।१।१३५) इति कः। 'मुद हर्षे' (भ्वा० आ० से.)।- सूत्राभ्यां क्लीबत्वाव्ययत्वयोर्विधानात् । तेन 'नाव्ययीभावा'मूलविभुज-' (वा० ३।२।५) इति कः-इति मुकुटः । तन्न। दतोऽम्त्वपञ्चम्याः ' (२।४।८३) इत्यादिप्रवृत्तिः । 'अप' इति अनुपयोगात् ॥ (१) ॥॥ अञ्जनवर्णत्वात् । अञ्जनः । मध्यवाची। शरदादित्वात् (५।४।१०७) टच् । आवन्तेन ('अञ्जनं. कजले चाक्तौ सौवीरे च रसाञ्जने । पुंसि ज्येष्ठा- समासे तु टज् नापेक्षितः।-दिशोरिदमपदिशम् , विभक्त्यर्थेदिग्गजयोरञ्जना वानरीभिदि । अञ्जनी लेप्यनार्या च')॥ ऽव्ययीभावः-इति खामी । तन्न । संबन्धमात्रस्य विभक्त्यर्थ(१) ॥ ॥ पुष्पमिव दन्ता यस्य । ('पुष्पदन्तस्तु दिनागभेदे | त्वेऽपि मध्यस्य तदर्थत्वाभावात् ॥ (१) ॥*॥ दिग्भ्यां विद्याधरान्तरे') ॥ (१) ॥*॥ सर्वस्यां भूमौ विदितः । 'तत्र विनिर्गता। विदिक् शान्ता ॥ॐ॥ सैव प्रदिक् । 'यान्याविदितः' (५।१।४३) इत्यण् । अनुशतिकादिः (७३।२०)। सामन्तरालानि प्रदिशो विदिशश्च ताः' इत्यमरमाला ॥ (२) ('सार्वभौमस्तु दिग्गजे चक्रवर्तिनि') ॥ (१) ॥॥॥॥ द्वे 'अग्न्यादिकोणस्य ॥ शोभनाः प्रतीका अवयवा यस्य । 'सुप्रतीको दिगीशेमे, शोभनावयवे त्रिषु' ॥ (१) ॥॥ दिक्षु विख्याता गजाः । दिगीशा गजा इति वा । 'शाकपार्थिवादिः' (२।१।६९) ॥ (अभ्यन्तरमिति ॥) अभिगतमन्तरम् ॥(१)॥*॥अन्तरं 'इन्द्रादिगजानाम्' एकैकम् ॥ लाति । 'आतोऽनुप-' (३॥२॥३) इति कः । 'अन्येषामपि-' (६।३।१३७) इति दीर्घः । आप्रश्लेषो वा। मूलविभुजादिकरिण्योऽभ्रम-कपिला-पिङ्गलानुपमाः क्रमात् ॥४॥ || त्वात् (वा० ३।२।५) कः ॥ (२) ॥४॥ द्वे 'मध्यमात्रस्य ॥ ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाअनावती। चक्रवालं तु मण्डलम् । (करिण्य इति ॥) अभ्र आकाश एव माति । 'मा (चक्रेति ॥) चक्राकारेण वलते । 'घल संवरणे' (भ्वा० माने (अ० प० अ०)। मित्रयवादित्वात् (उ० ११३७)| आ० से.)। अच् (३।१११३४)। 'अन्येषामपि- (६।३।कुन भ्राम्यति। 'भृमृशीतृचरि-(उ०१७) इत्युः । मन्थर १३७) दीर्घः । यद्वा,-भावे घजि वालः। चक्रमिव वालो १-ऋषभदेवे ॥ २-इक्षुविशेषे ॥ ३-'अञ्जनः' इत्युत्तरं यस्य । यद्वा,-चक्राकारेण वाडते। 'वाट्ट आप्लाव्ये' (भ्वा० अअनवद्वर्णोऽस्य । यद्वा,-अनक्ति 'अजू व्यक्त्यादौ । ल्युः 'युट् आ० से.) अच (३।१।१४) चक्रवाडम् । डलयोरेकत्ववालधिका पाठ पुस्तकान्तरे।। ! स्मरणाचक्रवालम् । ('चवालोऽदिभेदे स्याचवालं विनातिकादिः (१) यान्तरं त्वन्त अभिगतात कः । बालविभुजादि
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy